Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 168

vasiṣṭha uvāca |
mā bhaiḥ putri na bhetavyaṃ rakṣasaste kathaṃcana |
naitadrakṣo bhayaṃ yasmātpaśyasi tvamupasthitam || 1 ||
[Analyze grammar]

rājā kalmāṣapādo'yaṃ vīryavānprathito bhuvi |
sa eṣo'sminvanoddeśe nivasatyatibhīṣaṇaḥ || 2 ||
[Analyze grammar]

gandharva uvāca |
tamāpatantaṃ saṃprekṣya vasiṣṭho bhagavānṛṣiḥ |
vārayāmāsa tejasvī huṃkareṇaiva bhārata || 3 ||
[Analyze grammar]

mantrapūtena ca punaḥ sa tamabhyukṣya vāriṇā |
mokṣayāmāsa vai ghorādrākṣasādrājasattamam || 4 ||
[Analyze grammar]

sa hi dvādaśa varṣāṇi vasiṣṭhasyaiva tejasā |
grasta āsīdgṛheṇeva parvakāle divākaraḥ || 5 ||
[Analyze grammar]

rakṣasā vipramukto'tha sa nṛpastadvanaṃ mahat |
tejasā rañjayāmāsa saṃdhyābhramiva bhāskaraḥ || 6 ||
[Analyze grammar]

pratilabhya tataḥ saṃjñāmabhivādya kṛtāñjaliḥ |
uvāca nṛpatiḥ kāle vasiṣṭhamṛṣisattamam || 7 ||
[Analyze grammar]

saudāso'haṃ mahābhāga yājyaste dvijasattama |
asminkāle yadiṣṭaṃ te brūhi kiṃ karavāṇi te || 8 ||
[Analyze grammar]

vasiṣṭha uvāca |
vṛttametadyathākālaṃ gaccha rājyaṃ praśādhi tat |
brāhmaṇāṃśca manuṣyendra māvamaṃsthāḥ kadācana || 9 ||
[Analyze grammar]

rājovāca |
nāvamaṃsyāmyahaṃ brahmankadācidbrāhmaṇarṣabhān |
tvannideśe sthitaḥ śaśvatpujayiṣyāmyahaṃ dvijān || 10 ||
[Analyze grammar]

ikṣvākūṇāṃ tu yenāhamanṛṇaḥ syāṃ dvijottama |
tattvattaḥ prāptumicchāmi varaṃ vedavidāṃ vara || 11 ||
[Analyze grammar]

apatyāyepsitāṃ mahyaṃ mahiṣīṃ gantumarhasi |
śīlarūpaguṇopetāmikṣvākukulavṛddhaye || 12 ||
[Analyze grammar]

gandharva uvāca |
dadānītyeva taṃ tatra rājānaṃ pratyuvāca ha |
vasiṣṭhaḥ parameṣvāsaṃ satyasaṃdho dvijottamaḥ || 13 ||
[Analyze grammar]

tataḥ pratiyayau kāle vasiṣṭhasahito'nagha |
khyātaṃ puravaraṃ lokeṣvayodhyāṃ manujeśvaraḥ || 14 ||
[Analyze grammar]

taṃ prajāḥ pratimodantyaḥ sarvāḥ pratyudyayustadā |
vipāpmānaṃ mahātmānaṃ divaukasa iveśvaram || 15 ||
[Analyze grammar]

acirātsa manuṣyendro nagarīṃ puṇyakarmaṇām |
viveśa sahitastena vasiṣṭhena mahātmanā || 16 ||
[Analyze grammar]

dadṛśustaṃ tato rājannayodhyāvāsino janāḥ |
puṣyeṇa sahitaṃ kāle divākaramivoditam || 17 ||
[Analyze grammar]

sa hi tāṃ pūrayāmāsa lakṣmyā lakṣmīvatāṃ varaḥ |
ayodhyāṃ vyoma śītāṃśuḥ śaratkāla ivoditaḥ || 18 ||
[Analyze grammar]

saṃsiktamṛṣṭapanthānaṃ patākocchrayabhūṣitam |
manaḥ prahlādayāmāsā tasya tatpuramuttamam || 19 ||
[Analyze grammar]

tuṣṭapuṣṭajanākīrṇā sā purī kurunandana |
aśobhata tadā tena śakreṇevāmarāvatī || 20 ||
[Analyze grammar]

tataḥ praviṣṭe rājendre tasminrājani tāṃ purīm |
tasya rājño''jñayā devī vasiṣṭhamupacakrame || 21 ||
[Analyze grammar]

ṛtāvatha maharṣiḥ sa saṃbabhūva tayā saha |
devyā divyena vidhinā vasiṣṭhaḥ śreṣṭhabhāgṛṣiḥ || 22 ||
[Analyze grammar]

atha tasyāṃ samutpanne garbhe sa munisattamaḥ |
rājñābhivāditastena jagāma punarāśramam || 23 ||
[Analyze grammar]

dīrghakāladhṛtaṃ garbhaṃ suṣāva na tu taṃ yadā |
sātha devyaśmanā kukṣiṃ nirbibheda tadā svakam || 24 ||
[Analyze grammar]

dvādaśe'tha tato varṣe sa jajñe manujarṣabha |
aśmako nāma rājarṣiḥ potanaṃ yo nyaveśayat || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 168

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: