Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 167

gandharva uvāca |
tato dṛṣṭvāśramapadaṃ rahitaṃ taiḥ sutairmuniḥ |
nirjagāma suduḥkhārtaḥ punarevāśramāttataḥ || 1 ||
[Analyze grammar]

so'paśyatsaritaṃ pūrṇāṃ prāvṛṭkāle navāmbhasā |
vṛkṣānbahuvidhānpārtha vahantīṃ tīrajānbahūn || 2 ||
[Analyze grammar]

atha cintāṃ samāpede punaḥ pauravanandana |
ambhasyasyā nimajjeyamiti duḥkhasamanvitaḥ || 3 ||
[Analyze grammar]

tataḥ pāśaistadātmānaṃ gāḍhaṃ baddhvā mahāmuniḥ |
tasyā jale mahānadyā nimamajja suduḥkhitaḥ || 4 ||
[Analyze grammar]

atha chittvā nadī pāśāṃstasyāribalamardana |
samasthaṃ tamṛṣiṃ kṛtvā vipāśaṃ samavāsṛjat || 5 ||
[Analyze grammar]

uttatāra tataḥ pāśairvimuktaḥ sa mahānṛṣiḥ |
vipāśeti ca nāmāsyā nadyāścakre mahānṛṣiḥ || 6 ||
[Analyze grammar]

śoke buddhiṃ tataścakre na caikatra vyatiṣṭhata |
so'gacchatparvatāṃścaiva saritaśca sarāṃsi ca || 7 ||
[Analyze grammar]

tataḥ sa punarevarṣirnadīṃ haimavatīṃ tadā |
caṇḍagrāhavatīṃ dṛṣṭvā tasyāḥ srotasyavāpatat || 8 ||
[Analyze grammar]

sā tamagnisamaṃ vipramanucintya saridvarā |
śatadhā vidrutā yasmācchatadruriti viśrutā || 9 ||
[Analyze grammar]

tataḥ sthalagataṃ dṛṣṭvā tatrāpyātmānamātmanā |
martuṃ na śakyamityuktvā punarevāśramaṃ yayau || 10 ||
[Analyze grammar]

vadhvādṛśyantyānugata āśramābhimukho vrajan |
atha śuśrāva saṃgatyā vedādhyayananiḥsvanam |
pṛṣṭhataḥ paripūrṇārthaiḥ ṣaḍbhiraṅgairalaṃkṛtam || 11 ||
[Analyze grammar]

anuvrajati ko nveṣa māmityeva ca so'bravīt |
ahaṃ tvadṛśyatī nāmnā taṃ snuṣā pratyabhāṣata |
śakterbhāryā mahābhāga tapoyuktā tapasvinī || 12 ||
[Analyze grammar]

vasiṣṭha uvāca |
putri kasyaiṣa sāṅgasya vedasyādhyayanasvanaḥ |
purā sāṅgasya vedasya śakteriva mayā śrutaḥ || 13 ||
[Analyze grammar]

adṛśyantyuvāca |
ayaṃ kukṣau samutpannaḥ śaktergarbhaḥ sutasya te |
samā dvādaśa tasyeha vedānabhyasato mune || 14 ||
[Analyze grammar]

gandharva uvāca |
evamuktastato hṛṣṭo vasiṣṭhaḥ śreṣṭhabhāgṛṣiḥ |
asti saṃtānamityuktvā mṛtyoḥ pārtha nyavartata || 15 ||
[Analyze grammar]

tataḥ pratinivṛttaḥ sa tayā vadhvā sahānagha |
kalmāṣapādamāsīnaṃ dadarśa vijane vane || 16 ||
[Analyze grammar]

sa tu dṛṣṭvaiva taṃ rājā kruddha utthāya bhārata |
āviṣṭo rakṣasogreṇa iyeṣāttuṃ tataḥ sma tam || 17 ||
[Analyze grammar]

adṛśyantī tu taṃ dṛṣṭvā krūrakarmāṇamagrataḥ |
bhayasaṃvignayā vācā vasiṣṭhamidamabravīt || 18 ||
[Analyze grammar]

asau mṛtyurivogreṇa daṇḍena bhagavannitaḥ |
pragṛhītena kāṣṭhena rākṣaso'bhyeti bhīṣaṇaḥ || 19 ||
[Analyze grammar]

taṃ nivārayituṃ śakto nānyo'sti bhuvi kaścana |
tvadṛte'dya mahābhāga sarvavedavidāṃ vara || 20 ||
[Analyze grammar]

trāhi māṃ bhagavanpāpādasmāddāruṇadarśanāt |
rakṣo attumiha hyāvāṃ nūnametaccikīrṣati || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 167

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: