Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 163

vasiṣṭha uvāca |
yaiṣā te tapatī nāma sāvitryavarajā sutā |
tāṃ tvāṃ saṃvaraṇasyārthe varayāmi vibhāvaso || 1 ||
[Analyze grammar]

sa hi rājā bṛhatkīrtirdharmārthavidudāradhīḥ |
yuktaḥ saṃvaraṇo bhartā duhituste vihaṃgama || 2 ||
[Analyze grammar]

gandharva uvāca |
ityuktaḥ savitā tena dadānītyeva niścitaḥ |
pratyabhāṣata taṃ vipraṃ pratinandya divākaraḥ || 3 ||
[Analyze grammar]

varaḥ saṃvaraṇo rājñāṃ tvamṛṣīṇāṃ varo mune |
tapatī yoṣitāṃ śreṣṭhā kimanyatrāpavarjanāt || 4 ||
[Analyze grammar]

tataḥ sarvānavadyāṅgīṃ tapatīṃ tapanaḥ svayam |
dadau saṃvaraṇasyārthe vasiṣṭhāya mahātmane |
pratijagrāha tāṃ kanyāṃ maharṣistapatīṃ tadā || 5 ||
[Analyze grammar]

vasiṣṭho'tha visṛṣṭaśca punarevājagāma ha |
yatra vikhyātakīrtiḥ sa kurūṇāmṛṣabho'bhavat || 6 ||
[Analyze grammar]

sa rājā manmathāviṣṭastadgatenāntarātmanā |
dṛṣṭvā ca devakanyāṃ tāṃ tapatīṃ cāruhāsinīm |
vasiṣṭhena sahāyāntīṃ saṃhṛṣṭo'bhyadhikaṃ babhau || 7 ||
[Analyze grammar]

kṛcchre dvādaśarātre tu tasya rājñaḥ samāpite |
ājagāma viśuddhātmā vasiṣṭho bhagavānṛṣiḥ || 8 ||
[Analyze grammar]

tapasārādhya varadaṃ devaṃ gopatimīśvaram |
lebhe saṃvaraṇo bhāryāṃ vasiṣṭhasyaiva tejasā || 9 ||
[Analyze grammar]

tatastasmingiriśreṣṭhe devagandharvasevite |
jagrāha vidhivatpāṇiṃ tapatyāḥ sa nararṣabhaḥ || 10 ||
[Analyze grammar]

vasiṣṭhenābhyanujñātastasminneva dharādhare |
so'kāmayata rājarṣirvihartuṃ saha bhāryayā || 11 ||
[Analyze grammar]

tataḥ pure ca rāṣṭre ca vāhaneṣu baleṣu ca |
ādideśa mahīpālastameva sacivaṃ tadā || 12 ||
[Analyze grammar]

nṛpatiṃ tvabhyanujñāya vasiṣṭho'thāpacakrame |
so'pi rājā girau tasminvijahārāmaropamaḥ || 13 ||
[Analyze grammar]

tato dvādaśa varṣāṇi kānaneṣu jaleṣu ca |
reme tasmingirau rājā tayaiva saha bhāryayā || 14 ||
[Analyze grammar]

tasya rājñaḥ pure tasminsamā dvādaśa sarvaśaḥ |
na vavarṣa sahasrākṣo rāṣṭre caivāsya sarvaśaḥ || 15 ||
[Analyze grammar]

tatkṣudhārtairnirānandaiḥ śavabhūtaistadā naraiḥ |
abhavatpretarājasya puraṃ pretairivāvṛtam || 16 ||
[Analyze grammar]

tatastattādṛśaṃ dṛṣṭvā sa eva bhagavānṛṣiḥ |
abhyapadyata dharmātmā vasiṣṭho rājasattamam || 17 ||
[Analyze grammar]

taṃ ca pārthivaśārdūlamānayāmāsa tatpuram |
tapatyā sahitaṃ rājannuṣitaṃ dvādaśīḥ samāḥ || 18 ||
[Analyze grammar]

tataḥ pravṛṣṭastatrāsīdyathāpūrvaṃ surārihā |
tasminnṛpatiśārdūle praviṣṭe nagaraṃ punaḥ || 19 ||
[Analyze grammar]

tataḥ sarāṣṭraṃ mumude tatpuraṃ parayā mudā |
tena pārthivamukhyena bhāvitaṃ bhāvitātmanā || 20 ||
[Analyze grammar]

tato dvādaśa varṣāṇi punarīje narādhipaḥ |
patnyā tapatyā sahito yathā śakro marutpatiḥ || 21 ||
[Analyze grammar]

evamāsīnmahābhāgā tapatī nāma paurvikī |
tava vaivasvatī pārtha tāpatyastvaṃ yayā mataḥ || 22 ||
[Analyze grammar]

tasyāṃ saṃjanayāmāsa kuruṃ saṃvaraṇo nṛpaḥ |
tapatyāṃ tapatāṃ śreṣṭha tāpatyastvaṃ tato'rjuna || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 163

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: