Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 160

arjuna uvāca |
tāpatya iti yadvākyamuktavānasi māmiha |
tadahaṃ jñātumicchāmi tāpatyārthaviniścayam || 1 ||
[Analyze grammar]

tapatī nāma kā caiṣā tāpatyā yatkṛte vayam |
kaunteyā hi vayaṃ sādho tattvamicchāmi veditum || 2 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktaḥ sa gandharvaḥ kuntīputraṃ dhanaṃjayam |
viśrutāṃ triṣu lokeṣu śrāvayāmāsa vai kathām || 3 ||
[Analyze grammar]

gandharva uvāca |
hanta te kathayiṣyāmi kathāmetāṃ manoramām |
yathāvadakhilāṃ pārtha dharmyāṃ dharmabhṛtāṃ vara || 4 ||
[Analyze grammar]

uktavānasmi yena tvāṃ tāpatya iti yadvacaḥ |
tatte'haṃ kathayiṣyāmi śṛṇuṣvaikamanā mama || 5 ||
[Analyze grammar]

ya eṣa divi dhiṣṇyena nākaṃ vyāpnoti tejasā |
etasya tapatī nāma babhūvāsadṛśī sutā || 6 ||
[Analyze grammar]

vivasvato vai kaunteya sāvitryavarajā vibho |
viśrutā triṣu lokeṣu tapatī tapasā yutā || 7 ||
[Analyze grammar]

na devī nāsurī caiva na yakṣī na ca rākṣasī |
nāpsarā na ca gandharvī tathārūpeṇa kācana || 8 ||
[Analyze grammar]

suvibhaktānavadyāṅgī svasitāyatalocanā |
svācārā caiva sādhvī ca suveṣā caiva bhāminī || 9 ||
[Analyze grammar]

na tasyāḥ sadṛśaṃ kaṃcittriṣu lokeṣu bhārata |
bhartāraṃ savitā mene rūpaśīlakulaśrutaiḥ || 10 ||
[Analyze grammar]

saṃprāptayauvanāṃ paśyandeyāṃ duhitaraṃ tu tām |
nopalebhe tataḥ śāntiṃ saṃpradānaṃ vicintayan || 11 ||
[Analyze grammar]

artharkṣaputraḥ kaunteya kurūṇāmṛṣabho balī |
sūryamārādhayāmāsa nṛpaḥ saṃvaraṇaḥ sadā || 12 ||
[Analyze grammar]

arghyamālyopahāraiśca śaśvacca nṛpatiryataḥ |
niyamairupavāsaiśca tapobhirvividhairapi || 13 ||
[Analyze grammar]

śuśrūṣuranahaṃvādī śuciḥ pauravanandanaḥ |
aṃśumantaṃ samudyantaṃ pūjayāmāsa bhaktimān || 14 ||
[Analyze grammar]

tataḥ kṛtajñaṃ dharmajñaṃ rūpeṇāsadṛśaṃ bhuvi |
tapatyāḥ sadṛśaṃ mene sūryaḥ saṃvaraṇaṃ patim || 15 ||
[Analyze grammar]

dātumaicchattataḥ kanyāṃ tasmai saṃvaraṇāya tām |
nṛpottamāya kauravya viśrutābhijanāya vai || 16 ||
[Analyze grammar]

yathā hi divi dīptāṃśuḥ prabhāsayati tejasā |
tathā bhuvi mahīpālo dīptyā saṃvaraṇo'bhavat || 17 ||
[Analyze grammar]

yathārcayanti cādityamudyantaṃ brahmavādinaḥ |
tathā saṃvaraṇaṃ pārtha brāhmaṇāvarajāḥ prajāḥ || 18 ||
[Analyze grammar]

sa somamati kāntatvādādityamati tejasā |
babhūva nṛpatiḥ śrīmānsuhṛdāṃ durhṛdāmapi || 19 ||
[Analyze grammar]

evaṃguṇasya nṛpatestathāvṛttasya kaurava |
tasmai dātuṃ manaścakre tapatīṃ tapanaḥ svayam || 20 ||
[Analyze grammar]

sa kadācidatho rājā śrīmānuruyaśā bhuvi |
cacāra mṛgayāṃ pārtha parvatopavane kila || 21 ||
[Analyze grammar]

carato mṛgayāṃ tasya kṣutpipāsāśramānvitaḥ |
mamāra rājñaḥ kaunteya girāvapratimo hayaḥ || 22 ||
[Analyze grammar]

sa mṛtāśvaścaranpārtha padbhyāmeva girau nṛpaḥ |
dadarśāsadṛśīṃ loke kanyāmāyatalocanām || 23 ||
[Analyze grammar]

sa eka ekāmāsādya kanyāṃ tāmarimardanaḥ |
tasthau nṛpatiśārdūlaḥ paśyannavicalekṣaṇaḥ || 24 ||
[Analyze grammar]

sa hi tāṃ tarkayāmāsa rūpato nṛpatiḥ śriyam |
punaḥ saṃtarkayāmāsa raverbhraṣṭāmiva prabhām || 25 ||
[Analyze grammar]

giriprasthe tu sā yasminsthitā svasitalocanā |
sa savṛkṣakṣupalato hiraṇmaya ivābhavat || 26 ||
[Analyze grammar]

avamene ca tāṃ dṛṣṭvā sarvaprāṇabhṛtāṃ vapuḥ |
avāptaṃ cātmano mene sa rājā cakṣuṣaḥ phalam || 27 ||
[Analyze grammar]

janmaprabhṛti yatkiṃciddṛṣṭavānsa mahīpatiḥ |
rūpaṃ na sadṛśaṃ tasyāstarkayāmāsa kiṃcana || 28 ||
[Analyze grammar]

tayā baddhamanaścakṣuḥ pāśairguṇamayaistadā |
na cacāla tato deśādbubudhe na ca kiṃcana || 29 ||
[Analyze grammar]

asyā nūnaṃ viśālākṣyāḥ sadevāsuramānuṣam |
lokaṃ nirmathya dhātredaṃ rūpamāviṣkṛtaṃ kṛtam || 30 ||
[Analyze grammar]

evaṃ sa tarkayāmāsa rūpadraviṇasaṃpadā |
kanyāmasadṛśīṃ loke nṛpaḥ saṃvaraṇastadā || 31 ||
[Analyze grammar]

tāṃ ca dṛṣṭvaiva kalyāṇīṃ kalyāṇābhijano nṛpaḥ |
jagāma manasā cintāṃ kāmamārgaṇapīḍitaḥ || 32 ||
[Analyze grammar]

dahyamānaḥ sa tīvreṇa nṛpatirmanmathāgninā |
apragalbhāṃ pragalbhaḥ sa tāmuvāca yaśasvinīm || 33 ||
[Analyze grammar]

kāsi kasyāsi rambhoru kimarthaṃ ceha tiṣṭhasi |
kathaṃ ca nirjane'raṇye carasyekā śucismite || 34 ||
[Analyze grammar]

tvaṃ hi sarvānavadyāṅgī sarvābharaṇabhūṣitā |
vibhūṣaṇamivaiteṣāṃ bhūṣaṇānāmabhīpsitam || 35 ||
[Analyze grammar]

na devīṃ nāsurīṃ caiva na yakṣīṃ na ca rākṣasīm |
na ca bhogavatīṃ manye na gandharvīṃ na mānuṣīm || 36 ||
[Analyze grammar]

yā hi dṛṣṭā mayā kāścicchrutā vāpi varāṅganāḥ |
na tāsāṃ sadṛśīṃ manye tvāmahaṃ mattakāśini || 37 ||
[Analyze grammar]

evaṃ tāṃ sa mahīpālo babhāṣe na tu sā tadā |
kāmārtaṃ nirjane'raṇye pratyabhāṣata kiṃcana || 38 ||
[Analyze grammar]

tato lālapyamānasya pārthivasyāyatekṣaṇā |
saudāminīva sābhreṣu tatraivāntaradhīyata || 39 ||
[Analyze grammar]

tāmanvicchansa nṛpatiḥ paricakrāma tattadā |
vanaṃ vanajapatrākṣīṃ bhramannunmattavattadā || 40 ||
[Analyze grammar]

apaśyamānaḥ sa tu tāṃ bahu tatra vilapya ca |
niśceṣṭaḥ kauravaśreṣṭho muhūrtaṃ sa vyatiṣṭhata || 41 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 160

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: