Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 159

arjuna uvāca |
kāraṇaṃ brūhi gandharva kiṃ tadyena sma dharṣitāḥ |
yānto brahmavidaḥ santaḥ sarve rātrāvariṃdama || 1 ||
[Analyze grammar]

gandharva uvāca |
anagnayo'nāhutayo na ca viprapuraskṛtāḥ |
yūyaṃ tato dharṣitāḥ stha mayā pāṇḍavanandana || 2 ||
[Analyze grammar]

yakṣarākṣasagandharvāḥ piśācoragamānavāḥ |
vistaraṃ kuruvaṃśasya śrīmataḥ kathayanti te || 3 ||
[Analyze grammar]

nāradaprabhṛtīnāṃ ca devarṣīṇāṃ mayā śrutam |
guṇānkathayatāṃ vīra pūrveṣāṃ tava dhīmatām || 4 ||
[Analyze grammar]

svayaṃ cāpi mayā dṛṣṭaścaratā sāgarāmbarām |
imāṃ vasumatīṃ kṛtsnāṃ prabhāvaḥ svakulasya te || 5 ||
[Analyze grammar]

vede dhanuṣi cācāryamabhijānāmi te'rjuna |
viśrutaṃ triṣu lokeṣu bhāradvājaṃ yaśasvinam || 6 ||
[Analyze grammar]

dharmaṃ vāyuṃ ca śakraṃ ca vijānāmyaśvinau tathā |
pāṇḍuṃ ca kuruśārdūla ṣaḍetānkulavardhanān |
pitṝnetānahaṃ pārtha devamānuṣasattamān || 7 ||
[Analyze grammar]

divyātmāno mahātmānaḥ sarvaśastrabhṛtāṃ varāḥ |
bhavanto bhrātaraḥ śūrāḥ sarve sucaritavratāḥ || 8 ||
[Analyze grammar]

uttamāṃ tu manobuddhiṃ bhavatāṃ bhāvitātmanām |
jānannapi ca vaḥ pārtha kṛtavāniha dharṣaṇām || 9 ||
[Analyze grammar]

strīsakāśe ca kauravya na pumānkṣantumarhati |
dharṣaṇāmātmanaḥ paśyanbāhudraviṇamāśritaḥ || 10 ||
[Analyze grammar]

naktaṃ ca balamasmākaṃ bhūya evābhivardhate |
yatastato māṃ kaunteya sadāraṃ manyurāviśat || 11 ||
[Analyze grammar]

so'haṃ tvayeha vijitaḥ saṃkhye tāpatyavardhana |
yena teneha vidhinā kīrtyamānaṃ nibodha me || 12 ||
[Analyze grammar]

brahmacaryaṃ paro dharmaḥ sa cāpi niyatastvayi |
yasmāttasmādahaṃ pārtha raṇe'sminvijitastvayā || 13 ||
[Analyze grammar]

yastu syātkṣatriyaḥ kaścitkāmavṛttaḥ paraṃtapa |
naktaṃ ca yudhi yudhyeta na sa jīvetkathaṃcana || 14 ||
[Analyze grammar]

yastu syātkāmavṛtto'pi rājā tāpatya saṃgare |
jayennaktaṃcarānsarvānsa purohitadhūrgataḥ || 15 ||
[Analyze grammar]

tasmāttāpatya yatkiṃcinnṛṇāṃ śreya ihepsitam |
tasminkarmaṇi yoktavyā dāntātmānaḥ purohitāḥ || 16 ||
[Analyze grammar]

vede ṣaḍaṅge niratāḥ śucayaḥ satyavādinaḥ |
dharmātmānaḥ kṛtātmānaḥ syurnṛpāṇāṃ purohitāḥ || 17 ||
[Analyze grammar]

jayaśca niyato rājñaḥ svargaśca syādanantaram |
yasya syāddharmavidvāgmī purodhāḥ śīlavāñśuciḥ || 18 ||
[Analyze grammar]

lābhaṃ labdhumalabdhaṃ hi labdhaṃ ca parirakṣitum |
purohitaṃ prakurvīta rājā guṇasamanvitam || 19 ||
[Analyze grammar]

purohitamate tiṣṭhedya icchetpṛthivīṃ nṛpaḥ |
prāptuṃ meruvarottaṃsāṃ sarvaśaḥ sāgarāmbarām || 20 ||
[Analyze grammar]

na hi kevalaśauryeṇa tāpatyābhijanena ca |
jayedabrāhmaṇaḥ kaścidbhūmiṃ bhūmipatiḥ kvacit || 21 ||
[Analyze grammar]

tasmādevaṃ vijānīhi kurūṇāṃ vaṃśavardhana |
brāhmaṇapramukhaṃ rājyaṃ śakyaṃ pālayituṃ ciram || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 159

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: