Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 158

vaiśaṃpāyana uvāca |
te pratasthuḥ puraskṛtya mātaraṃ puruṣarṣabhāḥ |
samairudaṅmukhairmārgairyathoddiṣṭaṃ paraṃtapāḥ || 1 ||
[Analyze grammar]

te gacchantastvahorātraṃ tīrthaṃ somaśravāyaṇam |
āseduḥ puruṣavyāghrā gaṅgāyāṃ pāṇḍunandanāḥ || 2 ||
[Analyze grammar]

ulmukaṃ tu samudyamya teṣāmagre dhanaṃjayaḥ |
prakāśārthaṃ yayau tatra rakṣārthaṃ ca mahāyaśāḥ || 3 ||
[Analyze grammar]

tatra gaṅgājale ramye vivikte krīḍayanstriyaḥ |
īrṣyurgandharvarājaḥ sma jalakrīḍāmupāgataḥ || 4 ||
[Analyze grammar]

śabdaṃ teṣāṃ sa śuśrāva nadīṃ samupasarpatām |
tena śabdena cāviṣṭaścukrodha balavadbalī || 5 ||
[Analyze grammar]

sa dṛṣṭvā pāṇḍavāṃstatra saha mātrā paraṃtapān |
visphārayandhanurghoramidaṃ vacanamabravīt || 6 ||
[Analyze grammar]

saṃdhyā saṃrajyate ghorā pūrvarātrāgameṣu yā |
aśītibhistruṭairhīnaṃ taṃ muhūrtaṃ pracakṣate || 7 ||
[Analyze grammar]

vihitaṃ kāmacārāṇāṃ yakṣagandharvarakṣasām |
śeṣamanyanmanuṣyāṇāṃ kāmacāramiha smṛtam || 8 ||
[Analyze grammar]

lobhātpracāraṃ caratastāsu velāsu vai narān |
upakrāntā nigṛhṇīmo rākṣasaiḥ saha bāliśān || 9 ||
[Analyze grammar]

tato rātrau prāpnuvato jalaṃ brahmavido janāḥ |
garhayanti narānsarvānbalasthānnṛpatīnapi || 10 ||
[Analyze grammar]

ārāttiṣṭhata mā mahyaṃ samīpamupasarpata |
kasmānmāṃ nābhijānīta prāptaṃ bhāgīrathījalam || 11 ||
[Analyze grammar]

aṅgāraparṇaṃ gandharvaṃ vitta māṃ svabalāśrayam |
ahaṃ hi mānī cerṣyuśca kuberasya priyaḥ sakhā || 12 ||
[Analyze grammar]

aṅgāraparṇamiti ca khyātaṃ vanamidaṃ mama |
anu gaṅgāṃ ca vākāṃ ca citraṃ yatra vasāmyaham || 13 ||
[Analyze grammar]

na kuṇapāḥ śṛṅgiṇo vā na devā na ca mānuṣāḥ |
idaṃ samupasarpanti tatkiṃ samupasarpatha || 14 ||
[Analyze grammar]

arjuna uvāca |
samudre himavatpārśve nadyāmasyāṃ ca durmate |
rātrāvahani saṃdhau ca kasya kḷptaḥ parigrahaḥ || 15 ||
[Analyze grammar]

vayaṃ ca śaktisaṃpannā akāle tvāmadhṛṣṇumaḥ |
aśaktā hi kṣaṇe krūre yuṣmānarcanti mānavāḥ || 16 ||
[Analyze grammar]

purā himavataścaiṣā hemaśṛṅgādviniḥsṛtā |
gaṅgā gatvā samudrāmbhaḥ saptadhā pratipadyate || 17 ||
[Analyze grammar]

iyaṃ bhūtvā caikavaprā śucirākāśagā punaḥ |
deveṣu gaṅgā gandharva prāpnotyalakanandatām || 18 ||
[Analyze grammar]

tathā pitṝnvaitaraṇī dustarā pāpakarmabhiḥ |
gaṅgā bhavati gandharva yathā dvaipāyano'bravīt || 19 ||
[Analyze grammar]

asaṃbādhā devanadī svargasaṃpādanī śubhā |
kathamicchasi tāṃ roddhuṃ naiṣa dharmaḥ sanātanaḥ || 20 ||
[Analyze grammar]

anivāryamasaṃbādhaṃ tava vācā kathaṃ vayam |
na spṛśema yathākāmaṃ puṇyaṃ bhāgīrathījalam || 21 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
aṅgāraparṇastacchrutvā kruddha ānamya kārmukam |
mumoca sāyakāndīptānahīnāśīviṣāniva || 22 ||
[Analyze grammar]

ulmukaṃ bhrāmayaṃstūrṇaṃ pāṇḍavaścarma cottamam |
vyapovāha śarāṃstasya sarvāneva dhanaṃjayaḥ || 23 ||
[Analyze grammar]

arjuna uvāca |
bibhīṣikaiṣā gandharva nāstrajñeṣu prayujyate |
astrajñeṣu prayuktaiṣā phenavatpravilīyate || 24 ||
[Analyze grammar]

mānuṣānati gandharvānsarvāngandharva lakṣaye |
tasmādastreṇa divyena yotsye'haṃ na tu māyayā || 25 ||
[Analyze grammar]

purāstramidamāgneyaṃ prādātkila bṛhaspatiḥ |
bharadvājasya gandharva guruputraḥ śatakratoḥ || 26 ||
[Analyze grammar]

bharadvājādagniveśyo agniveśyādgururmama |
sa tvidaṃ mahyamadadāddroṇo brāhmaṇasattamaḥ || 27 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityuktvā pāṇḍavaḥ kruddho gandharvāya mumoca ha |
pradīptamastramāgneyaṃ dadāhāsya rathaṃ tu tat || 28 ||
[Analyze grammar]

virathaṃ viplutaṃ taṃ tu sa gandharvaṃ mahābalam |
astratejaḥpramūḍhaṃ ca prapatantamavāṅmukham || 29 ||
[Analyze grammar]

śiroruheṣu jagrāha mālyavatsu dhanaṃjayaḥ |
bhrātṝnprati cakarṣātha so'strapātādacetasam || 30 ||
[Analyze grammar]

yudhiṣṭhiraṃ tasya bhāryā prapede śaraṇārthinī |
nāmnā kumbhīnasī nāma patitrāṇamabhīpsatī || 31 ||
[Analyze grammar]

gandharvyuvāca |
trāhi tvaṃ māṃ mahārāja patiṃ cemaṃ vimuñca me |
gandharvīṃ śaraṇaṃ prāptāṃ nāmnā kumbīnasīṃ prabho || 32 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
yuddhe jitaṃ yaśohīnaṃ strīnāthamaparākramam |
ko nu hanyādripuṃ tvādṛṅmuñcemaṃ ripusūdana || 33 ||
[Analyze grammar]

arjuna uvāca |
aṅgemaṃ pratipadyasva gaccha gandharva mā śucaḥ |
pradiśatyabhayaṃ te'dya kururājo yudhiṣṭhiraḥ || 34 ||
[Analyze grammar]

gandharva uvāca |
jito'haṃ pūrvakaṃ nāma muñcāmyaṅgāraparṇatām |
na ca ślāghe balenādya na nāmnā janasaṃsadi || 35 ||
[Analyze grammar]

sādhvimaṃ labdhavāṃllābhaṃ yo'haṃ divyāstradhāriṇam |
gāndharvyā māyayā yoddhumicchāmi vayasā varam || 36 ||
[Analyze grammar]

astrāgninā vicitro'yaṃ dagdho me ratha uttamaḥ |
so'haṃ citraratho bhūtvā nāmnā dagdharatho'bhavam || 37 ||
[Analyze grammar]

saṃbhṛtā caiva vidyeyaṃ tapaseha purā mayā |
nivedayiṣye tāmadya prāṇadāyā mahātmane || 38 ||
[Analyze grammar]

saṃstambhitaṃ hi tarasā jitaṃ śaraṇamāgatam |
yo'riṃ saṃyojayetprāṇaiḥ kalyāṇaṃ kiṃ na so'rhati || 39 ||
[Analyze grammar]

cakṣuṣī nāma vidyeyaṃ yāṃ somāya dadau manuḥ |
dadau sa viśvāvasave mahyaṃ viśvāvasurdadau || 40 ||
[Analyze grammar]

seyaṃ kāpuruṣaṃ prāptā gurudattā praṇaśyati |
āgamo'syā mayā prokto vīryaṃ pratinibodha me || 41 ||
[Analyze grammar]

yaccakṣuṣā draṣṭumicchettriṣu lokeṣu kiṃcana |
tatpaśyedyādṛśaṃ cecchettādṛṣaṃ draṣṭumarhati || 42 ||
[Analyze grammar]

samānapadye ṣaṇmāsānsthito vidyāṃ labhedimām |
anuneṣyāmyahaṃ vidyāṃ svayaṃ tubhyaṃ vrate kṛte || 43 ||
[Analyze grammar]

vidyayā hyanayā rājanvayaṃ nṛbhyo viśeṣitāḥ |
aviśiṣṭāśca devānāmanubhāvapravartitāḥ || 44 ||
[Analyze grammar]

gandharvajānāmaśvānāmahaṃ puruṣasattama |
bhrātṛbhyastava pañcabhyaḥ pṛthagdātā śataṃ śatam || 45 ||
[Analyze grammar]

devagandharvavāhāste divyagandhā manogamāḥ |
kṣīṇāḥ kṣīṇā bhavantyete na hīyante ca raṃhasaḥ || 46 ||
[Analyze grammar]

purā kṛtaṃ mahendrasya vajraṃ vṛtranibarhaṇe |
daśadhā śatadhā caiva tacchīrṇaṃ vṛtramūrdhani || 47 ||
[Analyze grammar]

tato bhāgīkṛto devairvajrabhāga upāsyate |
loke yatsādhanaṃ kiṃcitsā vai vajratanuḥ smṛtā || 48 ||
[Analyze grammar]

vajrapāṇirbrāhmaṇaḥ syātkṣatraṃ vajrarathaṃ smṛtam |
vaiśyā vai dānavajrāśca karmavajrā yavīyasaḥ || 49 ||
[Analyze grammar]

vajraṃ kṣatrasya vājino avadhyā vājinaḥ smṛtāḥ |
rathāṅgaṃ vaḍavā sūte sūtāścāśveṣu ye matāḥ || 50 ||
[Analyze grammar]

kāmavarṇāḥ kāmajavāḥ kāmataḥ samupasthitāḥ |
ime gandharvajāḥ kāmaṃ pūrayiṣyanti te hayāḥ || 51 ||
[Analyze grammar]

arjuna uvāca |
yadi prītena vā dattaṃ saṃśaye jīvitasya vā |
vidyā vittaṃ śrutaṃ vāpi na tadgandharva kāmaye || 52 ||
[Analyze grammar]

gandharva uvāca |
saṃyogo vai prītikaraḥ saṃsatsu pratidṛśyate |
jīvitasya pradānena prīto vidyāṃ dadāmi te || 53 ||
[Analyze grammar]

tvatto hyahaṃ grahīṣyāmi astramāgneyamuttamam |
tathaiva sakhyaṃ bībhatso cirāya bharatarṣabha || 54 ||
[Analyze grammar]

arjuna uvāca |
tvatto'streṇa vṛṇomyaśvānsaṃyogaḥ śāśvato'stu nau |
sakhe tadbrūhi gandharva yuṣmabhyo yadbhayaṃ tyajet || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 158

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: