Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 157

vaiśaṃpāyana uvāca |
vasatsu teṣu pracchannaṃ pāṇḍaveṣu mahātmasu |
ājagāmātha tāndraṣṭuṃ vyāsaḥ satyavatīsutaḥ || 1 ||
[Analyze grammar]

tamāgatamabhiprekṣya pratyudgamya paraṃtapāḥ |
praṇipatyābhivādyainaṃ tasthuḥ prāñjalayastadā || 2 ||
[Analyze grammar]

samanujñāpya tānsarvānāsīnānmunirabravīt |
prasannaḥ pūjitaḥ pārthaiḥ prītipūrvamidaṃ vacaḥ || 3 ||
[Analyze grammar]

api dharmeṇa vartadhvaṃ śāstreṇa ca paraṃtapāḥ |
api vipreṣu vaḥ pūjā pūjārheṣu na hīyate || 4 ||
[Analyze grammar]

atha dharmārthavadvākyamuktvā sa bhagavānṛṣiḥ |
vicitrāśca kathāstāstāḥ punarevedamabravīt || 5 ||
[Analyze grammar]

āsīttapovane kācidṛṣeḥ kanyā mahātmanaḥ |
vilagnamadhyā suśroṇī subhrūḥ sarvaguṇānvitā || 6 ||
[Analyze grammar]

karmabhiḥ svakṛtaiḥ sā tu durbhagā samapadyata |
nādhyagacchatpatiṃ sā tu kanyā rūpavatī satī || 7 ||
[Analyze grammar]

tapastaptumathārebhe patyarthamasukhā tataḥ |
toṣayāmāsa tapasā sā kilogreṇa śaṃkaram || 8 ||
[Analyze grammar]

tasyāḥ sa bhagavāṃstuṣṭastāmuvāca tapasvinīm |
varaṃ varaya bhadraṃ te varado'smīti bhāmini || 9 ||
[Analyze grammar]

atheśvaramuvācedamātmanaḥ sā vaco hitam |
patiṃ sarvaguṇopetamicchāmīti punaḥ punaḥ || 10 ||
[Analyze grammar]

tāmatha pratyuvācedamīśāno vadatāṃ varaḥ |
pañca te patayo bhadre bhaviṣyantīti śaṃkaraḥ || 11 ||
[Analyze grammar]

pratibruvantīmekaṃ me patiṃ dehīti śaṃkaram |
punarevābravīddeva idaṃ vacanamuttamam || 12 ||
[Analyze grammar]

pañcakṛtvastvayā uktaḥ patiṃ dehītyahaṃ punaḥ |
dehamanyaṃ gatāyāste yathoktaṃ tadbhaviṣyati || 13 ||
[Analyze grammar]

drupadasya kule jātā kanyā sā devarūpiṇī |
nirdiṣṭā bhavatāṃ patnī kṛṣṇā pārṣatyaninditā || 14 ||
[Analyze grammar]

pāñcālanagaraṃ tasmātpraviśadhvaṃ mahābalāḥ |
sukhinastāmanuprāpya bhaviṣyatha na saṃśayaḥ || 15 ||
[Analyze grammar]

evamuktvā mahābhāgaḥ pāṇḍavānāṃ pitāmahaḥ |
pārthānāmantrya kuntīṃ ca prātiṣṭhata mahātapāḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 157

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: