Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 155

brāhmaṇa uvāca |
amarṣī drupado rājā karmasiddhāndvijarṣabhān |
anvicchanparicakrāma brāhmaṇāvasathānbahūn || 1 ||
[Analyze grammar]

putrajanma parīpsanvai śokopahatacetanaḥ |
nāsti śreṣṭhaṃ mamāpatyamiti nityamacintayat || 2 ||
[Analyze grammar]

jātānputrānsa nirvedāddhigbandhūniti cābravīt |
niḥśvāsaparamaścāsīddroṇaṃ praticikīrṣayā || 3 ||
[Analyze grammar]

prabhāvaṃ vinayaṃ śikṣāṃ droṇasya caritāni ca |
kṣātreṇa ca balenāsya cintayannānvapadyata |
pratikartuṃ nṛpaśreṣṭho yatamāno'pi bhārata || 4 ||
[Analyze grammar]

abhitaḥ so'tha kalmāṣīṃ gaṅgākūle paribhraman |
brāhmaṇāvasathaṃ puṇyamāsasāda mahīpatiḥ || 5 ||
[Analyze grammar]

tatra nāsnātakaḥ kaścinna cāsīdavratī dvijaḥ |
tathaiva nāmahābhāgaḥ so'paśyatsaṃśitavratau || 6 ||
[Analyze grammar]

yājopayājau brahmarṣī śāmyantau pṛṣatātmajaḥ |
saṃhitādhyayane yuktau gotrataścāpi kāśyapau || 7 ||
[Analyze grammar]

tāraṇe yuktarūpau tau brāhmaṇāvṛṣisattamau |
sa tāvāmantrayāmāsa sarvakāmairatandritaḥ || 8 ||
[Analyze grammar]

buddhvā tayorbalaṃ buddhiṃ kanīyāṃsamupahvare |
prapede chandayankāmairupayājaṃ dhṛtavratam || 9 ||
[Analyze grammar]

pādaśuśrūṣaṇe yuktaḥ priyavāksarvakāmadaḥ |
arhayitvā yathānyāyamupayājamuvāca saḥ || 10 ||
[Analyze grammar]

yena me karmaṇā brahmanputraḥ syāddroṇamṛtyave |
upayāja kṛte tasmingavāṃ dātāsmi te'rbudam || 11 ||
[Analyze grammar]

yadvā te'nyaddvijaśreṣṭha manasaḥ supriyaṃ bhavet |
sarvaṃ tatte pradātāhaṃ na hi me'styatra saṃśayaḥ || 12 ||
[Analyze grammar]

ityukto nāhamityevaṃ tamṛṣiḥ pratyuvāca ha |
ārādhayiṣyandrupadaḥ sa taṃ paryacaratpunaḥ || 13 ||
[Analyze grammar]

tataḥ saṃvatsarasyānte drupadaṃ sa dvijottamaḥ |
upayājo'bravīdrājankāle madhurayā girā || 14 ||
[Analyze grammar]

jyeṣṭho bhrātā mamāgṛhṇādvicaranvananirjhare |
aparijñātaśaucāyāṃ bhūmau nipatitaṃ phalam || 15 ||
[Analyze grammar]

tadapaśyamahaṃ bhrāturasāṃpratamanuvrajan |
vimarśaṃ saṃkarādāne nāyaṃ kuryātkathaṃcana || 16 ||
[Analyze grammar]

dṛṣṭvā phalasya nāpaśyaddoṣā ye'syānubandhikāḥ |
vivinakti na śaucaṃ yaḥ so'nyatrāpi kathaṃ bhavet || 17 ||
[Analyze grammar]

saṃhitādhyayanaṃ kurvanvasangurukule ca yaḥ |
bhaikṣamucchiṣṭamanyeṣāṃ bhuṅkte cāpi sadā sadā |
kīrtayanguṇamannānāmaghṛṇī ca punaḥ punaḥ || 18 ||
[Analyze grammar]

tamahaṃ phalārthinaṃ manye bhrātaraṃ tarkacakṣuṣā |
taṃ vai gacchasva nṛpate sa tvāṃ saṃyājayiṣyati || 19 ||
[Analyze grammar]

jugupsamāno nṛpatirmanasedaṃ vicintayan |
upayājavacaḥ śrutvā nṛpatiḥ sarvadharmavit |
abhisaṃpūjya pūjārhamṛṣiṃ yājamuvāca ha || 20 ||
[Analyze grammar]

ayutāni dadānyaṣṭau gavāṃ yājaya māṃ vibho |
droṇavairābhisaṃtaptaṃ tvaṃ hlādayitumarhasi || 21 ||
[Analyze grammar]

sa hi brahmavidāṃ śreṣṭho brahmāstre cāpyanuttamaḥ |
tasmāddroṇaḥ parājaiṣīnmāṃ vai sa sakhivigrahe || 22 ||
[Analyze grammar]

kṣatriyo nāsti tulyo'sya pṛthivyāṃ kaścidagraṇīḥ |
kauravācāryamukhyasya bhāradvājasya dhīmataḥ || 23 ||
[Analyze grammar]

droṇasya śarajālāni prāṇidehaharāṇi ca |
ṣaḍaratni dhanuścāsya dṛśyate'pratimaṃ mahat || 24 ||
[Analyze grammar]

sa hi brāhmaṇavegena kṣātraṃ vegamasaṃśayam |
pratihanti maheṣvāso bhāradvājo mahāmanāḥ || 25 ||
[Analyze grammar]

kṣatrocchedāya vihito jāmadagnya ivāsthitaḥ |
tasya hyastrabalaṃ ghoramaprasahyaṃ narairbhuvi || 26 ||
[Analyze grammar]

brāhmamuccārayaṃstejo hutāhutirivānalaḥ |
sametya sa dahatyājau kṣatraṃ brahmapuraḥsaraḥ |
brahmakṣatre ca vihite brahmatejo viśiṣyate || 27 ||
[Analyze grammar]

so'haṃ kṣatrabalāddhīno brahmatejaḥ prapedivān |
droṇādviśiṣṭamāsādya bhavantaṃ brahmavittamam || 28 ||
[Analyze grammar]

droṇāntakamahaṃ putraṃ labheyaṃ yudhi durjayam |
tatkarma kuru me yāja nirvapāmyarbudaṃ gavām || 29 ||
[Analyze grammar]

tathetyuktvā tu taṃ yājo yājyārthamupakalpayat |
gurvartha iti cākāmamupayājamacodayat |
yājo droṇavināśāya pratijajñe tathā ca saḥ || 30 ||
[Analyze grammar]

tatastasya narendrasya upayājo mahātapāḥ |
ācakhyau karma vaitānaṃ tadā putraphalāya vai || 31 ||
[Analyze grammar]

sa ca putro mahāvīryo mahātejā mahābalaḥ |
iṣyate yadvidho rājanbhavitā te tathāvidhaḥ || 32 ||
[Analyze grammar]

bhāradvājasya hantāraṃ so'bhisaṃdhāya bhūmipaḥ |
ājahre tattathā sarvaṃ drupadaḥ karmasiddhaye || 33 ||
[Analyze grammar]

yājastu havanasyānte devīmāhvāpayattadā |
praihi māṃ rājñi pṛṣati mithunaṃ tvāmupasthitam || 34 ||
[Analyze grammar]

devyuvāca |
avaliptaṃ me mukhaṃ brahmanpuṇyāngandhānbibharmi ca |
sutārthenoparuddhāsmi tiṣṭha yāja mama priye || 35 ||
[Analyze grammar]

yāja uvāca |
yājena śrapitaṃ havyamupayājena mantritam |
kathaṃ kāmaṃ na saṃdadhyātsā tvaṃ vipraihi tiṣṭha vā || 36 ||
[Analyze grammar]

brāhmaṇa uvāca |
evamukte tu yājena hute haviṣi saṃskṛte |
uttasthau pāvakāttasmātkumāro devasaṃnibhaḥ || 37 ||
[Analyze grammar]

jvālāvarṇo ghorarūpaḥ kirīṭī varma cottamam |
bibhratsakhaḍgaḥ saśaro dhanuṣmānvinadanmuhuḥ || 38 ||
[Analyze grammar]

so'dhyārohadrathavaraṃ tena ca prayayau tadā |
tataḥ praṇeduḥ pāñcālāḥ prahṛṣṭāḥ sādhu sādhviti || 39 ||
[Analyze grammar]

bhayāpaho rājaputraḥ pāñcālānāṃ yaśaskaraḥ |
rājñaḥ śokāpaho jāta eṣa droṇavadhāya vai |
ityuvāca mahadbhūtamadṛśyaṃ khecaraṃ tadā || 40 ||
[Analyze grammar]

kumārī cāpi pāñcālī vedimadhyātsamutthitā |
subhagā darśanīyāṅgī vedimadhyā manoramā || 41 ||
[Analyze grammar]

śyāmā padmapalāśākṣī nīlakuñcitamūrdhajā |
mānuṣaṃ vigrahaṃ kṛtvā sākṣādamaravarṇinī || 42 ||
[Analyze grammar]

nīlotpalasamo gandho yasyāḥ krośātpravāyati |
yā bibharti paraṃ rūpaṃ yasyā nāstyupamā bhuvi || 43 ||
[Analyze grammar]

tāṃ cāpi jātāṃ suśroṇīṃ vāguvācāśarīriṇī |
sarvayoṣidvarā kṛṣṇā kṣayaṃ kṣatraṃ ninīṣati || 44 ||
[Analyze grammar]

surakāryamiyaṃ kāle kariṣyati sumadhyamā |
asyā hetoḥ kṣatriyāṇāṃ mahadutpatsyate bhayam || 45 ||
[Analyze grammar]

tacchrutvā sarvapāñcālāḥ praṇeduḥ siṃhasaṃghavat |
na caitānharṣasaṃpūrṇāniyaṃ sehe vasuṃdharā || 46 ||
[Analyze grammar]

tau dṛṣṭvā pṛṣatī yājaṃ prapede vai sutārthinī |
na vai madanyāṃ jananīṃ jānīyātāmimāviti || 47 ||
[Analyze grammar]

tathetyuvāca tāṃ yājo rājñaḥ priyacikīrṣayā |
tayośca nāmanī cakrurdvijāḥ saṃpūrṇamānasāḥ || 48 ||
[Analyze grammar]

dhṛṣṭatvādatidhṛṣṇutvāddharmāddyutsaṃbhavādapi |
dhṛṣṭadyumnaḥ kumāro'yaṃ drupadasya bhavatviti || 49 ||
[Analyze grammar]

kṛṣṇetyevābruvankṛṣṇāṃ kṛṣṇābhūtsā hi varṇataḥ |
tathā tanmithunaṃ jajñe drupadasya mahāmakhe || 50 ||
[Analyze grammar]

dhṛṣṭadyumnaṃ tu pāñcālyamānīya svaṃ viveśanam |
upākarodastrahetorbhāradvājaḥ pratāpavān || 51 ||
[Analyze grammar]

amokṣaṇīyaṃ daivaṃ hi bhāvi matvā mahāmatiḥ |
tathā tatkṛtavāndroṇa ātmakīrtyanurakṣaṇāt || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 155

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: