Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 154

brāhmaṇa uvāca |
gaṅgādvāraṃ prati mahānbabhūvarṣirmahātapāḥ |
bharadvājo mahāprājñaḥ satataṃ saṃśitavrataḥ || 1 ||
[Analyze grammar]

so'bhiṣektuṃ gato gaṅgāṃ pūrvamevāgatāṃ satīm |
dadarśāpsarasaṃ tatra ghṛtācīmāplutāmṛṣiḥ || 2 ||
[Analyze grammar]

tasyā vāyurnadītīre vasanaṃ vyaharattadā |
apakṛṣṭāmbarāṃ dṛṣṭvā tāmṛṣiścakame tataḥ || 3 ||
[Analyze grammar]

tasyāṃ saṃsaktamanasaḥ kaumārabrahmacāriṇaḥ |
hṛṣṭasya retaścaskanda tadṛṣirdroṇa ādadhe || 4 ||
[Analyze grammar]

tataḥ samabhavaddroṇaḥ kumārastasya dhīmataḥ |
adhyagīṣṭa sa vedāṃśca vedāṅgāni ca sarvaśaḥ || 5 ||
[Analyze grammar]

bharadvājasya tu sakhā pṛṣato nāma pārthivaḥ |
tasyāpi drupado nāma tadā samabhavatsutaḥ || 6 ||
[Analyze grammar]

sa nityamāśramaṃ gatvā droṇena saha pārṣataḥ |
cikrīḍādhyayanaṃ caiva cakāra kṣatriyarṣabhaḥ || 7 ||
[Analyze grammar]

tatastu pṛṣate'tīte sa rājā drupado'bhavat |
droṇo'pi rāmaṃ śuśrāva ditsantaṃ vasu sarvaśaḥ || 8 ||
[Analyze grammar]

vanaṃ tu prasthitaṃ rāmaṃ bharadvājasuto'bravīt |
āgataṃ vittakāmaṃ māṃ viddhi droṇaṃ dvijarṣabha || 9 ||
[Analyze grammar]

rāma uvāca |
śarīramātramevādya mayedamavaśeṣitam |
astrāṇi vā śarīraṃ vā brahmannanyataraṃ vṛṇu || 10 ||
[Analyze grammar]

droṇa uvāca |
astrāṇi caiva sarvāṇi teṣāṃ saṃhārameva ca |
prayogaṃ caiva sarveṣāṃ dātumarhati me bhavān || 11 ||
[Analyze grammar]

brāhmaṇa uvāca |
tathetyuktvā tatastasmai pradadau bhṛgunandanaḥ |
pratigṛhya tato droṇaḥ kṛtakṛtyo'bhavattadā || 12 ||
[Analyze grammar]

saṃprahṛṣṭamanāścāpi rāmātparamasaṃmatam |
brahmāstraṃ samanuprāpya nareṣvabhyadhiko'bhavat || 13 ||
[Analyze grammar]

tato drupadamāsādya bhāradvājaḥ pratāpavān |
abravītpuruṣavyāghraḥ sakhāyaṃ viddhi māmiti || 14 ||
[Analyze grammar]

drupada uvāca |
nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā |
nārājā pārthivasyāpi sakhipūrvaṃ kimiṣyate || 15 ||
[Analyze grammar]

brāhmaṇa uvāca |
sa viniścitya manasā pāñcālyaṃ prati buddhimān |
jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam || 16 ||
[Analyze grammar]

tasmai pautrānsamādāya vasūni vividhāni ca |
prāptāya pradadau bhīṣmaḥ śiṣyāndroṇāya dhīmate || 17 ||
[Analyze grammar]

droṇaḥ śiṣyāṃstataḥ sarvānidaṃ vacanamabravīt |
samānīya tadā vidvāndrupadasyāsukhāya vai || 18 ||
[Analyze grammar]

ācāryavetanaṃ kiṃciddhṛdi saṃparivartate |
kṛtāstraistatpradeyaṃ syāttadṛtaṃ vadatānaghāḥ || 19 ||
[Analyze grammar]

yadā ca pāṇḍavāḥ sarve kṛtāstrāḥ kṛtaniśramāḥ |
tato droṇo'bravīdbhūyo vetanārthamidaṃ vacaḥ || 20 ||
[Analyze grammar]

pārṣato drupado nāma chatravatyāṃ nareśvaraḥ |
tasyāpakṛṣya tadrājyaṃ mama śīghraṃ pradīyatām || 21 ||
[Analyze grammar]

tataḥ pāṇḍusutāḥ pañca nirjitya drupadaṃ yudhi |
droṇāya darśayāmāsurbaddhvā sasacivaṃ tadā || 22 ||
[Analyze grammar]

droṇa uvāca |
prārthayāmi tvayā sakhyaṃ punareva narādhipa |
arājā kila no rājñaḥ sakhā bhavitumarhati || 23 ||
[Analyze grammar]

ataḥ prayatitaṃ rājye yajñasena mayā tava |
rājāsi dakṣiṇe kūle bhāgīrathyāhamuttare || 24 ||
[Analyze grammar]

brāhmaṇa uvāca |
asatkāraḥ sa sumahānmuhūrtamapi tasya tu |
na vyeti hṛdayādrājño durmanāḥ sa kṛśo'bhavat || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 154

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: