Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 153

janamejaya uvāca |
te tathā puruṣavyāghrā nihatya bakarākṣasam |
ata ūrdhvaṃ tato brahmankimakurvata pāṇḍavāḥ || 1 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tatraiva nyavasanrājannihatya bakarākṣasam |
adhīyānāḥ paraṃ brahma brāhmaṇasya niveśane || 2 ||
[Analyze grammar]

tataḥ katipayāhasya brāhmaṇaḥ saṃśitavrataḥ |
pratiśrayārthaṃ tadveśma brāhmaṇasyājagāma ha || 3 ||
[Analyze grammar]

sa samyakpūjayitvā taṃ vidvānviprarṣabhastadā |
dadau pratiśrayaṃ tasmai sadā sarvātithivratī || 4 ||
[Analyze grammar]

tataste pāṇḍavāḥ sarve saha kuntyā nararṣabhāḥ |
upāsāṃ cakrire vipraṃ kathayānaṃ kathāstadā || 5 ||
[Analyze grammar]

kathayāmāsa deśānsa tīrthāni vividhāni ca |
rājñāṃ ca vividhāścaryāḥ purāṇi vividhāni ca || 6 ||
[Analyze grammar]

sa tatrākathayadvipraḥ kathānte janamejaya |
pāñcāleṣvadbhutākāraṃ yājñasenyāḥ svayaṃvaram || 7 ||
[Analyze grammar]

dhṛṣṭadyumnasya cotpattimutpattiṃ ca śikhaṇḍinaḥ |
ayonijatvaṃ kṛṣṇāyā drupadasya mahāmakhe || 8 ||
[Analyze grammar]

tadadbhutatamaṃ śrutvā loke tasya mahātmanaḥ |
vistareṇaiva papracchuḥ kathāṃ tāṃ puruṣarṣabhāḥ || 9 ||
[Analyze grammar]

kathaṃ drupadaputrasya dhṛṣṭadyumnasya pāvakāt |
vedimadhyācca kṛṣṇāyāḥ saṃbhavaḥ kathamadbhutaḥ || 10 ||
[Analyze grammar]

kathaṃ droṇānmaheṣvāsātsarvāṇyastrāṇyaśikṣata |
kathaṃ priyasakhāyau tau bhinnau kasya kṛtena ca || 11 ||
[Analyze grammar]

evaṃ taiścodito rājansa vipraḥ puruṣarṣabhaiḥ |
kathayāmāsa tatsarvaṃ draupadīsaṃbhavaṃ tadā || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 153

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: