Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 152

vaiśaṃpāyana uvāca |
tena śabdena vitrasto janastasyātha rakṣasaḥ |
niṣpapāta gṛhādrājansahaiva paricāribhiḥ || 1 ||
[Analyze grammar]

tānbhītānvigatajñānānbhīmaḥ praharatāṃ varaḥ |
sāntvayāmāsa balavānsamaye ca nyaveśayat || 2 ||
[Analyze grammar]

na hiṃsyā mānuṣā bhūyo yuṣmābhiriha karhicit |
hiṃsatāṃ hi vadhaḥ śīghramevameva bhavediti || 3 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā tāni rakṣāṃsi bhārata |
evamastviti taṃ prāhurjagṛhuḥ samayaṃ ca tam || 4 ||
[Analyze grammar]

tataḥ prabhṛti rakṣāṃsi tatra saumyāni bhārata |
nagare pratyadṛśyanta narairnagaravāsibhiḥ || 5 ||
[Analyze grammar]

tato bhīmastamādāya gatāsuṃ puruṣādakam |
dvāradeśe vinikṣipya jagāmānupalakṣitaḥ || 6 ||
[Analyze grammar]

tataḥ sa bhīmastaṃ hatvā gatvā brāhmaṇaveśma tat |
ācacakṣe yathāvṛttaṃ rājñaḥ sarvamaśeṣataḥ || 7 ||
[Analyze grammar]

tato narā viniṣkrāntā nagarātkālyameva tu |
dadṛśurnihataṃ bhūmau rākṣasaṃ rudhirokṣitam || 8 ||
[Analyze grammar]

tamadrikūṭasadṛśaṃ vinikīrṇaṃ bhayāvaham |
ekacakrāṃ tato gatvā pravṛttiṃ pradaduḥ pare || 9 ||
[Analyze grammar]

tataḥ sahasraśo rājannarā nagaravāsinaḥ |
tatrājagmurbakaṃ draṣṭuṃ sastrīvṛddhakumārakāḥ || 10 ||
[Analyze grammar]

tataste vismitāḥ sarve karma dṛṣṭvātimānuṣam |
daivatānyarcayāṃ cakruḥ sarva eva viśāṃ pate || 11 ||
[Analyze grammar]

tataḥ pragaṇayāmāsuḥ kasya vāro'dya bhojane |
jñātvā cāgamya taṃ vipraṃ papracchuḥ sarva eva tat || 12 ||
[Analyze grammar]

evaṃ pṛṣṭastu bahuśo rakṣamāṇaśca pāṇḍavān |
uvāca nāgarānsarvānidaṃ viprarṣabhastadā || 13 ||
[Analyze grammar]

ājñāpitaṃ māmaśane rudantaṃ saha bandhubhiḥ |
dadarśa brāhmaṇaḥ kaścinmantrasiddho mahābalaḥ || 14 ||
[Analyze grammar]

paripṛcchya sa māṃ pūrvaṃ parikleśaṃ purasya ca |
abravīdbrāhmaṇaśreṣṭha āśvāsya prahasanniva || 15 ||
[Analyze grammar]

prāpayiṣyāmyahaṃ tasmai idamannaṃ durātmane |
mannimittaṃ bhayaṃ cāpi na kāryamiti vīryavān || 16 ||
[Analyze grammar]

sa tadannamupādāya gato bakavanaṃ prati |
tena nūnaṃ bhavedetatkarma lokahitaṃ kṛtam || 17 ||
[Analyze grammar]

tataste brāhmaṇāḥ sarve kṣatriyāśca suvismitāḥ |
vaiśyāḥ śūdrāśca muditāścakrurbrahmamahaṃ tadā || 18 ||
[Analyze grammar]

tato jānapadāḥ sarve ājagmurnagaraṃ prati |
tadadbhutatamaṃ draṣṭuṃ pārthāstatraiva cāvasan || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 152

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: