Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 151

vaiśaṃpāyana uvāca |
tato rātryāṃ vyatītāyāmannamādāya pāṇḍavaḥ |
bhīmaseno yayau tatra yatrāsau puruṣādakaḥ || 1 ||
[Analyze grammar]

āsādya tu vanaṃ tasya rakṣasaḥ pāṇḍavo balī |
ājuhāva tato nāmnā tadannamupayojayan || 2 ||
[Analyze grammar]

tataḥ sa rākṣasaḥ śrutvā bhīmasenasya tadvacaḥ |
ājagāma susaṃkruddho yatra bhīmo vyavasthitaḥ || 3 ||
[Analyze grammar]

mahākāyo mahāvego dārayanniva medinīm |
triśikhāṃ bhṛkuṭiṃ kṛtvā saṃdaśya daśanacchadam || 4 ||
[Analyze grammar]

bhuñjānamannaṃ taṃ dṛṣṭvā bhīmasenaṃ sa rākṣasaḥ |
vivṛtya nayane kruddha idaṃ vacanamabravīt || 5 ||
[Analyze grammar]

ko'yamannamidaṃ bhuṅkte madarthamupakalpitam |
paśyato mama durbuddhiryiyāsuryamasādanam || 6 ||
[Analyze grammar]

bhīmasenastu tacchrutvā prahasanniva bhārata |
rākṣasaṃ tamanādṛtya bhuṅkta eva parāṅmukhaḥ || 7 ||
[Analyze grammar]

tataḥ sa bhairavaṃ kṛtvā samudyamya karāvubhau |
abhyadravadbhīmasenaṃ jighāṃsuḥ puruṣādakaḥ || 8 ||
[Analyze grammar]

tathāpi paribhūyainaṃ nekṣamāṇo vṛkodaraḥ |
rākṣasaṃ bhuṅkta evānnaṃ pāṇḍavaḥ paravīrahā || 9 ||
[Analyze grammar]

amarṣeṇa tu saṃpūrṇaḥ kuntīputrasya rākṣasaḥ |
jaghāna pṛṣṭhaṃ pāṇibhyāmubhābhyāṃ pṛṣṭhataḥ sthitaḥ || 10 ||
[Analyze grammar]

tathā balavatā bhīmaḥ pāṇibhyāṃ bhṛśamāhataḥ |
naivāvalokayāmāsa rākṣasaṃ bhuṅkta eva saḥ || 11 ||
[Analyze grammar]

tataḥ sa bhūyaḥ saṃkruddho vṛkṣamādāya rākṣasaḥ |
tāḍayiṣyaṃstadā bhīmaṃ punarabhyadravadbalī || 12 ||
[Analyze grammar]

tato bhīmaḥ śanairbhuktvā tadannaṃ puruṣarṣabhaḥ |
vāryupaspṛśya saṃhṛṣṭastasthau yudhi mahābalaḥ || 13 ||
[Analyze grammar]

kṣiptaṃ kruddhena taṃ vṛkṣaṃ pratijagrāha vīryavān |
savyena pāṇinā bhīmaḥ prahasanniva bhārata || 14 ||
[Analyze grammar]

tataḥ sa punarudyamya vṛkṣānbahuvidhānbalī |
prāhiṇodbhīmasenāya tasmai bhīmaśca pāṇḍavaḥ || 15 ||
[Analyze grammar]

tadvṛkṣayuddhamabhavanmahīruhavināśanam |
ghorarūpaṃ mahārāja bakapāṇḍavayormahat || 16 ||
[Analyze grammar]

nāma viśrāvya tu bakaḥ samabhidrutya pāṇḍavam |
bhujābhyāṃ parijagrāha bhīmasenaṃ mahābalam || 17 ||
[Analyze grammar]

bhīmaseno'pi tadrakṣaḥ parirabhya mahābhujaḥ |
visphurantaṃ mahāvegaṃ vicakarṣa balādbalī || 18 ||
[Analyze grammar]

sa kṛṣyamāṇo bhīmena karṣamāṇaśca pāṇḍavam |
samayujyata tīvreṇa śrameṇa puruṣādakaḥ || 19 ||
[Analyze grammar]

tayorvegena mahatā pṛthivī samakampata |
pādapāṃśca mahākāyāṃścūrṇayāmāsatustadā || 20 ||
[Analyze grammar]

hīyamānaṃ tu tadrakṣaḥ samīkṣya bharatarṣabha |
niṣpiṣya bhūmau pāṇibhyāṃ samājaghne vṛkodaraḥ || 21 ||
[Analyze grammar]

tato'sya jānunā pṛṣṭhamavapīḍya balādiva |
bāhunā parijagrāha dakṣiṇena śirodharām || 22 ||
[Analyze grammar]

savyena ca kaṭīdeśe gṛhya vāsasi pāṇḍavaḥ |
tadrakṣo dviguṇaṃ cakre nadantaṃ bhairavānravān || 23 ||
[Analyze grammar]

tato'sya rudhiraṃ vaktrātprādurāsīdviśāṃ pate |
bhajyamānasya bhīmena tasya ghorasya rakṣasaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 151

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: