Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 149

kuntyuvāca |
na viṣādastvayā kāryo bhayādasmātkathaṃcana |
upāyaḥ paridṛṣṭo'tra tasmānmokṣāya rakṣasaḥ || 1 ||
[Analyze grammar]

ekastava suto bālaḥ kanyā caikā tapasvinī |
na te tayostathā patnyā gamanaṃ tatra rocaye || 2 ||
[Analyze grammar]

mama pañca sutā brahmaṃsteṣāmeko gamiṣyati |
tvadarthaṃ balimādāya tasya pāpasya rakṣasaḥ || 3 ||
[Analyze grammar]

brāhmaṇa uvāca |
nāhametatkariṣyāmi jīvitārthī kathaṃcana |
brāhmaṇasyātitheścaiva svārthe prāṇairviyojanam || 4 ||
[Analyze grammar]

na tvetadakulīnāsu nādharmiṣṭhāsu vidyate |
yadbrāhmaṇārthe visṛjedātmānamapi cātmajam || 5 ||
[Analyze grammar]

ātmanastu mayā śreyo boddhavyamiti rocaye |
brahmavadhyātmavadhyā vā śreya ātmavadho mama || 6 ||
[Analyze grammar]

brahmavadhyā paraṃ pāpaṃ niṣkṛtirnātra vidyate |
abuddhipūrvaṃ kṛtvāpi śreya ātmavadho mama || 7 ||
[Analyze grammar]

na tvahaṃ vadhamākāṅkṣe svayamevātmanaḥ śubhe |
paraiḥ kṛte vadhe pāpaṃ na kiṃcinmayi vidyate || 8 ||
[Analyze grammar]

abhisaṃdhikṛte tasminbrāhmaṇasya vadhe mayā |
niṣkṛtiṃ na prapaśyāmi nṛśaṃsaṃ kṣudrameva ca || 9 ||
[Analyze grammar]

āgatasya gṛhe tyāgastathaiva śaraṇārthinaḥ |
yācamānasya ca vadho nṛśaṃsaṃ paramaṃ matam || 10 ||
[Analyze grammar]

kuryānna ninditaṃ karma na nṛśaṃsaṃ kadācana |
iti pūrve mahātmāna āpaddharmavido viduḥ || 11 ||
[Analyze grammar]

śreyāṃstu sahadārasya vināśo'dya mama svayam |
brāhmaṇasya vadhaṃ nāhamanumaṃsye kathaṃcana || 12 ||
[Analyze grammar]

kuntyuvāca |
mamāpyeṣā matirbrahmanviprā rakṣyā iti sthirā |
na cāpyaniṣṭaḥ putro me yadi putraśataṃ bhavet || 13 ||
[Analyze grammar]

na cāsau rākṣasaḥ śakto mama putravināśane |
vīryavānmantrasiddhaśca tejasvī ca suto mama || 14 ||
[Analyze grammar]

rākṣasāya ca tatsarvaṃ prāpayiṣyati bhojanam |
mokṣayiṣyati cātmānamiti me niścitā matiḥ || 15 ||
[Analyze grammar]

samāgatāśca vīreṇa dṛṣṭapūrvāśca rākṣasāḥ |
balavanto mahākāyā nihatāścāpyanekaśaḥ || 16 ||
[Analyze grammar]

na tvidaṃ keṣucidbrahmanvyāhartavyaṃ kathaṃcana |
vidyārthino hi me putrānviprakuryuḥ kutūhalāt || 17 ||
[Analyze grammar]

guruṇā cānanujñāto grāhayedyaṃ suto mama |
na sa kuryāttayā kāryaṃ vidyayeti satāṃ matam || 18 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktastu pṛthayā sa vipro bhāryayā saha |
hṛṣṭaḥ saṃpūjayāmāsa tadvākyamamṛtopamam || 19 ||
[Analyze grammar]

tataḥ kuntī ca vipraśca sahitāvanilātmajam |
tamabrūtāṃ kuruṣveti sa tathetyabravīcca tau || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 149

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: