Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 148

kuntyuvāca |
kutomūlamidaṃ duḥkhaṃ jñātumicchāmi tattvataḥ |
viditvā apakarṣeyaṃ śakyaṃ cedapakarṣitum || 1 ||
[Analyze grammar]

brāhmaṇa uvāca |
upapannaṃ satāmetadyadbravīṣi tapodhane |
na tu duḥkhamidaṃ śakyaṃ mānuṣeṇa vyapohitum || 2 ||
[Analyze grammar]

samīpe nagarasyāsya bako vasati rākṣasaḥ |
īśo janapadasyāsya purasya ca mahābalaḥ || 3 ||
[Analyze grammar]

puṣṭo mānuṣamāṃsena durbuddhiḥ puruṣādakaḥ |
rakṣatyasurarāṇnityamimaṃ janapadaṃ balī || 4 ||
[Analyze grammar]

nagaraṃ caiva deśaṃ ca rakṣobalasamanvitaḥ |
tatkṛte paracakrācca bhūtebhyaśca na no bhayam || 5 ||
[Analyze grammar]

vetanaṃ tasya vihitaṃ śālivāhasya bhojanam |
mahiṣau puruṣaścaiko yastadādāya gacchati || 6 ||
[Analyze grammar]

ekaikaścaiva puruṣastatprayacchati bhojanam |
sa vāro bahubhirvarṣairbhavatyasutaro naraiḥ || 7 ||
[Analyze grammar]

tadvimokṣāya ye cāpi yatante puruṣāḥ kvacit |
saputradārāṃstānhatvā tadrakṣo bhakṣayatyuta || 8 ||
[Analyze grammar]

vetrakīyagṛhe rājā nāyaṃ nayamihāsthitaḥ |
anāmayaṃ janasyāsya yena syādadya śāśvatam || 9 ||
[Analyze grammar]

etadarhā vayaṃ nūnaṃ vasāmo durbalasya ye |
viṣaye nityamudvignāḥ kurājānamupāśritāḥ || 10 ||
[Analyze grammar]

brāhmaṇāḥ kasya vaktavyāḥ kasya vā chandacāriṇaḥ |
guṇairete hi vāsyante kāmagāḥ pakṣiṇo yathā || 11 ||
[Analyze grammar]

rājānaṃ prathamaṃ vindettato bhāryāṃ tato dhanam |
trayasya saṃcaye cāsya jñātīnputrāṃśca dhārayet || 12 ||
[Analyze grammar]

viparītaṃ mayā cedaṃ trayaṃ sarvamupārjitam |
ta imāmāpadaṃ prāpya bhṛśaṃ tapsyāmahe vayam || 13 ||
[Analyze grammar]

so'yamasmānanuprāpto vāraḥ kulavināśanaḥ |
bhojanaṃ puruṣaścaikaḥ pradeyaṃ vetanaṃ mayā || 14 ||
[Analyze grammar]

na ca me vidyate vittaṃ saṃkretuṃ puruṣaṃ kvacit |
suhṛjjanaṃ pradātuṃ ca na śakṣyāmi kathaṃcana |
gatiṃ cāpi na paśyāmi tasmānmokṣāya rakṣasaḥ || 15 ||
[Analyze grammar]

so'haṃ duḥkhārṇave magno mahatyasutare bhṛśam |
sahaivaitairgamiṣyāmi bāndhavairadya rākṣasam |
tato naḥ sahitankṣudraḥ sarvānevopabhokṣyati || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 148

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: