Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 147

vaiśaṃpāyana uvāca |
tayorduḥkhitayorvākyamatimātraṃ niśamya tat |
bhṛśaṃ duḥkhaparītāṅgī kanyā tāvabhyabhāṣata || 1 ||
[Analyze grammar]

kimidaṃ bhṛśaduḥkhārtau roravītho anāthavat |
mamāpi śrūyatāṃ kiṃcicchrutvā ca kriyatāṃ kṣamam || 2 ||
[Analyze grammar]

dharmato'haṃ parityājyā yuvayornātra saṃśayaḥ |
tyaktavyāṃ māṃ parityajya trātaṃ sarvaṃ mayaikayā || 3 ||
[Analyze grammar]

ityarthamiṣyate'patyaṃ tārayiṣyati māmiti |
tasminnupasthite kāle tarataṃ plavavanmayā || 4 ||
[Analyze grammar]

iha vā tārayeddurgāduta vā pretya tārayet |
sarvathā tārayetputraḥ putra ityucyate budhaiḥ || 5 ||
[Analyze grammar]

ākāṅkṣante ca dauhitrānapi nityaṃ pitāmahāḥ |
tānsvayaṃ vai paritrāsye rakṣantī jīvitaṃ pituḥ || 6 ||
[Analyze grammar]

bhrātā ca mama bālo'yaṃ gate lokamamuṃ tvayi |
acireṇaiva kālena vinaśyeta na saṃśayaḥ || 7 ||
[Analyze grammar]

tāte'pi hi gate svargaṃ vinaṣṭe ca mamānuje |
piṇḍaḥ pitṝṇāṃ vyucchidyettatteṣāmapriyaṃ bhavet || 8 ||
[Analyze grammar]

pitrā tyaktā tathā mātrā bhrātrā cāhamasaṃśayam |
duḥkhādduḥkhataraṃ prāpya mriyeyamatathocitā || 9 ||
[Analyze grammar]

tvayi tvaroge nirmukte mātā bhrātā ca me śiśuḥ |
saṃtānaścaiva piṇḍaśca pratiṣṭhāsyatyasaṃśayam || 10 ||
[Analyze grammar]

ātmā putraḥ sakhā bhāryā kṛcchraṃ tu duhitā kila |
sa kṛcchrānmocayātmānaṃ māṃ ca dharmeṇa yojaya || 11 ||
[Analyze grammar]

anāthā kṛpaṇā bālā yatrakvacanagāminī |
bhaviṣyāmi tvayā tāta vihīnā kṛpaṇā bata || 12 ||
[Analyze grammar]

atha vāhaṃ kariṣyāmi kulasyāsya vimokṣaṇam |
phalasaṃsthā bhaviṣyāmi kṛtvā karma suduṣkaram || 13 ||
[Analyze grammar]

atha vā yāsyase tatra tyaktvā māṃ dvijasattama |
pīḍitāhaṃ bhaviṣyāmi tadavekṣasva māmapi || 14 ||
[Analyze grammar]

tadasmadarthaṃ dharmārthaṃ prasavārthaṃ ca sattama |
ātmānaṃ parirakṣasva tyaktavyāṃ māṃ ca saṃtyaja || 15 ||
[Analyze grammar]

avaśyakaraṇīye'rthe mā tvāṃ kālo'tyagādayam |
tvayā dattena toyena bhaviṣyati hitaṃ ca me || 16 ||
[Analyze grammar]

kiṃ nvataḥ paramaṃ duḥkhaṃ yadvayaṃ svargate tvayi |
yācamānāḥ parādannaṃ paridhāvemahi śvavat || 17 ||
[Analyze grammar]

tvayi tvaroge nirmukte kleśādasmātsabāndhave |
amṛte vasatī loke bhaviṣyāmi sukhānvitā || 18 ||
[Analyze grammar]

evaṃ bahuvidhaṃ tasyā niśamya paridevitam |
pitā mātā ca sā caiva kanyā prarurudustrayaḥ || 19 ||
[Analyze grammar]

tataḥ praruditānsarvānniśamyātha sutastayoḥ |
utphullanayano bālaḥ kalamavyaktamabravīt || 20 ||
[Analyze grammar]

mā rodīstāta mā mātarmā svasastvamiti bruvan |
prahasanniva sarvāṃstānekaikaṃ so'pasarpati || 21 ||
[Analyze grammar]

tataḥ sa tṛṇamādāya prahṛṣṭaḥ punarabravīt |
anena taṃ haniṣyāmi rākṣasaṃ puruṣādakam || 22 ||
[Analyze grammar]

tathāpi teṣāṃ duḥkhena parītānāṃ niśamya tat |
bālasya vākyamavyaktaṃ harṣaḥ samabhavanmahān || 23 ||
[Analyze grammar]

ayaṃ kāla iti jñātvā kuntī samupasṛtya tān |
gatāsūnamṛteneva jīvayantīdamabravīt || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 147

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: