Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 143

bhīma uvāca |
smaranti vairaṃ rakṣāṃsi māyāmāśritya mohinīm |
hiḍimbe vraja panthānaṃ tvaṃ vai bhrātṛniṣevitam || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kruddho'pi puruṣavyāghra bhīma mā sma striyaṃ vadhīḥ |
śarīraguptyābhyadhikaṃ dharmaṃ gopaya pāṇḍava || 2 ||
[Analyze grammar]

vadhābhiprāyamāyāntamavadhīstvaṃ mahābalam |
rakṣasastasya bhaginī kiṃ naḥ kruddhā kariṣyati || 3 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
hiḍimbā tu tataḥ kuntīmabhivādya kṛtāñjaliḥ |
yudhiṣṭhiraṃ ca kaunteyamidaṃ vacanamabravīt || 4 ||
[Analyze grammar]

ārye jānāsi yadduḥkhamiha strīṇāmanaṅgajam |
tadidaṃ māmanuprāptaṃ bhīmasenakṛtaṃ śubhe || 5 ||
[Analyze grammar]

soḍhaṃ tatparamaṃ duḥkhaṃ mayā kālapratīkṣayā |
so'yamabhyāgataḥ kālo bhavitā me sukhāya vai || 6 ||
[Analyze grammar]

mayā hyutsṛjya suhṛdaḥ svadharmaṃ svajanaṃ tathā |
vṛto'yaṃ puruṣavyāghrastava putraḥ patiḥ śubhe || 7 ||
[Analyze grammar]

vareṇāpi tathānena tvayā cāpi yaśasvini |
tathā bruvantī hi tadā pratyākhyātā kriyāṃ prati || 8 ||
[Analyze grammar]

tvaṃ māṃ mūḍheti vā matvā bhaktā vānugateti vā |
bhartrānena mahābhāge saṃyojaya sutena te || 9 ||
[Analyze grammar]

tamupādāya gaccheyaṃ yatheṣṭaṃ devarūpiṇam |
punaścaivāgamiṣyāmi viśrambhaṃ kuru me śubhe || 10 ||
[Analyze grammar]

ahaṃ hi manasā dhyātā sarvānneṣyāmi vaḥ sadā |
vṛjine tārayiṣyāmi durgeṣu ca nararṣabhān || 11 ||
[Analyze grammar]

pṛṣṭhena vo vahiṣyāmi śīghrāṃ gatimabhīpsataḥ |
yūyaṃ prasādaṃ kuruta bhīmaseno bhajeta mām || 12 ||
[Analyze grammar]

āpadastaraṇe prāṇāndhārayedyena yena hi |
sarvamādṛtya kartavyaṃ taddharmamanuvartatā || 13 ||
[Analyze grammar]

āpatsu yo dhārayati dharmaṃ dharmaviduttamaḥ |
vyasanaṃ hyeva dharmasya dharmiṇāmāpaducyate || 14 ||
[Analyze grammar]

puṇyaṃ prāṇāndhārayati puṇyaṃ prāṇadamucyate |
yena yenācareddharmaṃ tasmingarhā na vidyate || 15 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
evametadyathāttha tvaṃ hiḍimbe nātra saṃśayaḥ |
sthātavyaṃ tu tvayā dharme yathā brūyāṃ sumadhyame || 16 ||
[Analyze grammar]

snātaṃ kṛtāhnikaṃ bhadre kṛtakautukamaṅgalam |
bhīmasenaṃ bhajethāstvaṃ prāgastagamanādraveḥ || 17 ||
[Analyze grammar]

ahaḥsu viharānena yathākāmaṃ manojavā |
ayaṃ tvānayitavyaste bhīmasenaḥ sadā niśi || 18 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tatheti tatpratijñāya hiḍimbā rākṣasī tadā |
bhīmasenamupādāya ūrdhvamācakrame tataḥ || 19 ||
[Analyze grammar]

śailaśṛṅgeṣu ramyeṣu devatāyataneṣu ca |
mṛgapakṣivighuṣṭeṣu ramaṇīyeṣu sarvadā || 20 ||
[Analyze grammar]

kṛtvā ca paramaṃ rūpaṃ sarvābharaṇabhūṣitā |
saṃjalpantī sumadhuraṃ ramayāmāsa pāṇḍavam || 21 ||
[Analyze grammar]

tathaiva vanadurgeṣu puṣpitadrumasānuṣu |
saraḥsu ramaṇīyeṣu padmotpalayuteṣu ca || 22 ||
[Analyze grammar]

nadīdvīpapradeśeṣu vaiḍūryasikatāsu ca |
sutīrthavanatoyāsu tathā girinadīṣu ca || 23 ||
[Analyze grammar]

sagarasya pradeśeṣu maṇihemaciteṣu ca |
pattaneṣu ca ramyeṣu mahāśālavaneṣu ca || 24 ||
[Analyze grammar]

devāraṇyeṣu puṇyeṣu tathā parvatasānuṣu |
guhyakānāṃ nivāseṣu tāpasāyataneṣu ca || 25 ||
[Analyze grammar]

sarvartuphalapuṣpeṣu mānaseṣu saraḥsu ca |
bibhratī paramaṃ rūpaṃ ramayāmāsa pāṇḍavam || 26 ||
[Analyze grammar]

ramayantī tathā bhīmaṃ tatra tatra manojavā |
prajajñe rākṣasī putraṃ bhīmasenānmahābalam || 27 ||
[Analyze grammar]

virūpākṣaṃ mahāvaktraṃ śaṅkukarṇaṃ vibhīṣaṇam |
bhīmarūpaṃ sutāmroṣṭhaṃ tīkṣṇadaṃṣṭraṃ mahābalam || 28 ||
[Analyze grammar]

maheṣvāsaṃ mahāvīryaṃ mahāsattvaṃ mahābhujam |
mahājavaṃ mahākāyaṃ mahāmāyamariṃdamam || 29 ||
[Analyze grammar]

amānuṣaṃ mānuṣajaṃ bhīmavegaṃ mahābalam |
yaḥ piśācānatīvānyānbabhūvāti sa mānuṣān || 30 ||
[Analyze grammar]

bālo'pi yauvanaṃ prāpto mānuṣeṣu viśāṃ pate |
sarvāstreṣu paraṃ vīraḥ prakarṣamagamadbalī || 31 ||
[Analyze grammar]

sadyo hi garbhaṃ rākṣasyo labhante prasavanti ca |
kāmarūpadharāścaiva bhavanti bahurūpiṇaḥ || 32 ||
[Analyze grammar]

praṇamya vikacaḥ pādāvagṛhṇātsa pitustadā |
mātuśca parameṣvāsastau ca nāmāsya cakratuḥ || 33 ||
[Analyze grammar]

ghaṭabhāsotkaca iti mātaraṃ so'bhyabhāṣata |
abhavattena nāmāsya ghaṭotkaca iti sma ha || 34 ||
[Analyze grammar]

anuraktaśca tānāsītpāṇḍavānsa ghaṭotkacaḥ |
teṣāṃ ca dayito nityamātmabhūto babhūva saḥ || 35 ||
[Analyze grammar]

saṃvāsasamayo jīrṇa ityabhāṣata taṃ tataḥ |
hiḍimbā samayaṃ kṛtvā svāṃ gatiṃ pratyapadyata || 36 ||
[Analyze grammar]

kṛtyakāla upasthāsye pitṝniti ghaṭotkacaḥ |
āmantrya rākṣasaśreṣṭhaḥ pratasthe cottarāṃ diśam || 37 ||
[Analyze grammar]

sa hi sṛṣṭo maghavatā śaktihetormahātmanā |
karṇasyāprativīryasya vināśāya mahātmanaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 143

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: