Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 141

vaiśaṃpāyana uvāca |
bhīmasenastu taṃ dṛṣṭvā rākṣasaṃ prahasanniva |
bhaginīṃ prati saṃkruddhamidaṃ vacanamabravīt || 1 ||
[Analyze grammar]

kiṃ te hiḍimba etairvā sukhasuptaiḥ prabodhitaiḥ |
māmāsādaya durbuddhe tarasā tvaṃ narāśana || 2 ||
[Analyze grammar]

mayyeva praharaihi tvaṃ na striyaṃ hantumarhasi |
viśeṣato'napakṛte pareṇāpakṛte sati || 3 ||
[Analyze grammar]

na hīyaṃ svavaśā bālā kāmayatyadya māmiha |
coditaiṣā hyanaṅgena śarīrāntaracāriṇā |
bhaginī tava durbuddhe rākṣasānāṃ yaśohara || 4 ||
[Analyze grammar]

tvanniyogena caiveyaṃ rūpaṃ mama samīkṣya ca |
kāmayatyadya māṃ bhīrurnaiṣā dūṣayate kulam || 5 ||
[Analyze grammar]

anaṅgena kṛte doṣe nemāṃ tvamiha rākṣasa |
mayi tiṣṭhati duṣṭātmanna striyaṃ hantumarhasi || 6 ||
[Analyze grammar]

samāgaccha mayā sārdhamekenaiko narāśana |
ahameva nayiṣyāmi tvāmadya yamasādanam || 7 ||
[Analyze grammar]

adya te talaniṣpiṣṭaṃ śiro rākṣasa dīryatām |
kuñjarasyeva pādena viniṣpiṣṭaṃ balīyasaḥ || 8 ||
[Analyze grammar]

adya gātrāṇi kravyādāḥ śyenā gomāyavaśca te |
karṣantu bhuvi saṃhṛṣṭā nihatasya mayā mṛdhe || 9 ||
[Analyze grammar]

kṣaṇenādya kariṣye'hamidaṃ vanamakaṇṭakam |
purastāddūṣitaṃ nityaṃ tvayā bhakṣayatā narān || 10 ||
[Analyze grammar]

adya tvāṃ bhaginī pāpa kṛṣyamāṇaṃ mayā bhuvi |
drakṣatyadripratīkāśaṃ siṃheneva mahādvipam || 11 ||
[Analyze grammar]

nirābādhāstvayi hate mayā rākṣasapāṃsana |
vanametaccariṣyanti puruṣā vanacāriṇaḥ || 12 ||
[Analyze grammar]

hiḍimba uvāca |
garjitena vṛthā kiṃ te katthitena ca mānuṣa |
kṛtvaitatkarmaṇā sarvaṃ katthethā mā ciraṃ kṛthāḥ || 13 ||
[Analyze grammar]

balinaṃ manyase yacca ātmānamaparākramam |
jñāsyasyadya samāgamya mayātmānaṃ balādhikam || 14 ||
[Analyze grammar]

na tāvadetānhiṃsiṣye svapantvete yathāsukham |
eṣa tvāmeva durbuddhe nihanmyadyāpriyaṃvadam || 15 ||
[Analyze grammar]

pītvā tavāsṛggātrebhyastataḥ paścādimānapi |
haniṣyāmi tataḥ paścādimāṃ vipriyakāriṇīm || 16 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktvā tato bāhuṃ pragṛhya puruṣādakaḥ |
abhyadhāvata saṃkruddho bhīmasenamariṃdamam || 17 ||
[Analyze grammar]

tasyābhipatatastūrṇaṃ bhīmo bhīmaparākramaḥ |
vegena prahṛtaṃ bāhuṃ nijagrāha hasanniva || 18 ||
[Analyze grammar]

nigṛhya taṃ balādbhīmo visphurantaṃ cakarṣa ha |
tasmāddeśāddhanūṃṣyaṣṭau siṃhaḥ kṣudramṛgaṃ yathā || 19 ||
[Analyze grammar]

tataḥ sa rākṣasaḥ kruddhaḥ pāṇḍavena balāddhṛtaḥ |
bhīmasenaṃ samāliṅgya vyanadadbhairavaṃ ravam || 20 ||
[Analyze grammar]

punarbhīmo balādenaṃ vicakarṣa mahābalaḥ |
mā śabdaḥ sukhasuptānāṃ bhrātṝṇāṃ me bhavediti || 21 ||
[Analyze grammar]

anyonyaṃ tau samāsādya vicakarṣaturojasā |
rākṣaso bhīmasenaśca vikramaṃ cakratuḥ param || 22 ||
[Analyze grammar]

babhañjaturmahāvṛkṣāṃllatāścākarṣatustataḥ |
mattāviva susaṃrabdhau vāraṇau ṣaṣṭihāyanau || 23 ||
[Analyze grammar]

tayoḥ śabdena mahatā vibuddhāste nararṣabhāḥ |
saha mātrā tu dadṛśurhiḍimbāmagrataḥ sthitām || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 141

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: