Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 136

vaiśaṃpāyana uvāca |
tāṃstu dṛṣṭvā sumanasaḥ parisaṃvatsaroṣitān |
viśvastāniva saṃlakṣya harṣaṃ cakre purocanaḥ || 1 ||
[Analyze grammar]

purocane tathā hṛṣṭe kaunteyo'tha yudhiṣṭhiraḥ |
bhīmasenārjunau caiva yamau covāca dharmavit || 2 ||
[Analyze grammar]

asmānayaṃ suviśvastānvetti pāpaḥ purocanaḥ |
vañcito'yaṃ nṛśaṃsātmā kālaṃ manye palāyane || 3 ||
[Analyze grammar]

āyudhāgāramādīpya dagdhvā caiva purocanam |
ṣaṭprāṇino nidhāyeha dravāmo'nabhilakṣitāḥ || 4 ||
[Analyze grammar]

atha dānāpadeśena kuntī brāhmaṇabhojanam |
cakre niśi mahadrājannājagmustatra yoṣitaḥ || 5 ||
[Analyze grammar]

tā vihṛtya yathākāmaṃ bhuktvā pītvā ca bhārata |
jagmurniśi gṛhāneva samanujñāpya mādhavīm || 6 ||
[Analyze grammar]

niṣādī pañcaputrā tu tasminbhojye yadṛcchayā |
annārthinī samabhyāgātsaputrā kālacoditā || 7 ||
[Analyze grammar]

sā pītvā madirāṃ mattā saputrā madavihvalā |
saha sarvaiḥ sutai rājaṃstasminneva niveśane |
suṣvāpa vigatajñānā mṛtakalpā narādhipa || 8 ||
[Analyze grammar]

atha pravāte tumule niśi supte jane vibho |
tadupādīpayadbhīmaḥ śete yatra purocanaḥ || 9 ||
[Analyze grammar]

tataḥ pratāpaḥ sumahāñśabdaścaiva vibhāvasoḥ |
prādurāsīttadā tena bubudhe sa janavrajaḥ || 10 ||
[Analyze grammar]

paurā ūcuḥ |
duryodhanaprayuktena pāpenākṛtabuddhinā |
gṛhamātmavināśāya kāritaṃ dāhitaṃ ca yat || 11 ||
[Analyze grammar]

aho dhigdhṛtarāṣṭrasya buddhirnātisamañjasī |
yaḥ śucīnpāṇḍavānbālāndāhayāmāsa mantriṇā || 12 ||
[Analyze grammar]

diṣṭyā tvidānīṃ pāpātmā dagdho'yamatidurmatiḥ |
anāgasaḥ suviśvastānyo dadāha narottamān || 13 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evaṃ te vilapanti sma vāraṇāvatakā janāḥ |
parivārya gṛhaṃ tacca tasthū rātrau samantataḥ || 14 ||
[Analyze grammar]

pāṇḍavāścāpi te rājanmātrā saha suduḥkhitāḥ |
bilena tena nirgatya jagmurgūḍhamalakṣitāḥ || 15 ||
[Analyze grammar]

tena nidroparodhena sādhvasena ca pāṇḍavāḥ |
na śekuḥ sahasā gantuṃ saha mātrā paraṃtapāḥ || 16 ||
[Analyze grammar]

bhīmasenastu rājendra bhīmavegaparākramaḥ |
jagāma bhrātṝnādāya sarvānmātarameva ca || 17 ||
[Analyze grammar]

skandhamāropya jananīṃ yamāvaṅkena vīryavān |
pārthau gṛhītvā pāṇibhyāṃ bhrātarau sumahābalau || 18 ||
[Analyze grammar]

tarasā pādapānbhañjanmahīṃ padbhyāṃ vidārayan |
sa jagāmāśu tejasvī vātaraṃhā vṛkodaraḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 136

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: