Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 135

vaiśaṃpāyana uvāca |
vidurasya suhṛtkaścitkhanakaḥ kuśalaḥ kvacit |
vivikte pāṇḍavānrājannidaṃ vacanamabravīt || 1 ||
[Analyze grammar]

prahito vidureṇāsmi khanakaḥ kuśalo bhṛśam |
pāṇḍavānāṃ priyaṃ kāryamiti kiṃ karavāṇi vaḥ || 2 ||
[Analyze grammar]

pracchannaṃ vidureṇoktaḥ śreyastvamiha pāṇḍavān |
pratipādaya viśvāsāditi kiṃ karavāṇi vaḥ || 3 ||
[Analyze grammar]

kṛṣṇapakṣe caturdaśyāṃ rātrāvasya purocanaḥ |
bhavanasya tava dvāri pradāsyati hutāśanam || 4 ||
[Analyze grammar]

mātrā saha pradagdhavyāḥ pāṇḍavāḥ puruṣarṣabhāḥ |
iti vyavasitaṃ pārtha dhārtarāṣṭrasya me śrutam || 5 ||
[Analyze grammar]

kiṃcicca vidureṇokto mlecchavācāsi pāṇḍava |
tvayā ca tattathetyuktametadviśvāsakāraṇam || 6 ||
[Analyze grammar]

uvāca taṃ satyadhṛtiḥ kuntīputro yudhiṣṭhiraḥ |
abhijānāmi saumya tvāṃ suhṛdaṃ vidurasya vai || 7 ||
[Analyze grammar]

śucimāptaṃ priyaṃ caiva sadā ca dṛḍhabhaktikam |
na vidyate kaveḥ kiṃcidabhijñānaprayojanam || 8 ||
[Analyze grammar]

yathā naḥ sa tathā nastvaṃ nirviśeṣā vayaṃ tvayi |
bhavataḥ sma yathā tasya pālayāsmānyathā kaviḥ || 9 ||
[Analyze grammar]

idaṃ śaraṇamāgneyaṃ madarthamiti me matiḥ |
purocanena vihitaṃ dhārtarāṣṭrasya śāsanāt || 10 ||
[Analyze grammar]

sa pāpaḥ kośavāṃścaiva sasahāyaśca durmatiḥ |
asmānapi ca duṣṭātmā nityakālaṃ prabādhate || 11 ||
[Analyze grammar]

sa bhavānmokṣayatvasmānyatnenāsmāddhutāśanāt |
asmāsviha hi dagdheṣu sakāmaḥ syātsuyodhanaḥ || 12 ||
[Analyze grammar]

samṛddhamāyudhāgāramidaṃ tasya durātmanaḥ |
vaprānte niṣpratīkāramāśliṣyedaṃ kṛtaṃ mahat || 13 ||
[Analyze grammar]

idaṃ tadaśubhaṃ nūnaṃ tasya karma cikīrṣitam |
prāgeva viduro veda tenāsmānanvabodhayat || 14 ||
[Analyze grammar]

seyamāpadanuprāptā kṣattā yāṃ dṛṣṭavānpurā |
purocanasyāviditānasmāṃstvaṃ vipramocaya || 15 ||
[Analyze grammar]

sa tatheti pratiśrutya khanako yatnamāsthitaḥ |
parikhāmutkirannāma cakāra sumahadbilam || 16 ||
[Analyze grammar]

cakre ca veśmanastasya madhye nātimahanmukham |
kapāṭayuktamajñātaṃ samaṃ bhūmyā ca bhārata || 17 ||
[Analyze grammar]

purocanabhayāccaiva vyadadhātsaṃvṛtaṃ mukham |
sa tatra ca gṛhadvāri vasatyaśubhadhīḥ sadā || 18 ||
[Analyze grammar]

tatra te sāyudhāḥ sarve vasanti sma kṣapāṃ nṛpa |
divā caranti mṛgayāṃ pāṇḍaveyā vanādvanam || 19 ||
[Analyze grammar]

viśvastavadaviśvastā vañcayantaḥ purocanam |
atuṣṭāstuṣṭavadrājannūṣuḥ paramaduḥkhitāḥ || 20 ||
[Analyze grammar]

na cainānanvabudhyanta narā nagaravāsinaḥ |
anyatra vidurāmātyāttasmātkhanakasattamāt || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 135

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: