Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 134

vaiśaṃpāyana uvāca |
tataḥ sarvāḥ prakṛtayo nagarādvāraṇāvatāt |
sarvamaṅgalasaṃyuktā yathāśāstramatandritāḥ || 1 ||
[Analyze grammar]

śrutvāgatānpāṇḍuputrānnānāyānaiḥ sahasraśaḥ |
abhijagmurnaraśreṣṭhāñśrutvaiva parayā mudā || 2 ||
[Analyze grammar]

te samāsādya kaunteyānvāraṇāvatakā janāḥ |
kṛtvā jayāśiṣaḥ sarve parivāryopatasthire || 3 ||
[Analyze grammar]

tairvṛtaḥ puruṣavyāghro dharmarājo yudhiṣṭhiraḥ |
vibabhau devasaṃkāśo vajrapāṇirivāmaraiḥ || 4 ||
[Analyze grammar]

satkṛtāste tu pauraiśca paurānsatkṛtya cānaghāḥ |
alaṃkṛtaṃ janākīrṇaṃ viviśurvāraṇāvatam || 5 ||
[Analyze grammar]

te praviśya puraṃ vīrāstūrṇaṃ jagmuratho gṛhān |
brāhmaṇānāṃ mahīpāla ratānāṃ sveṣu karmasu || 6 ||
[Analyze grammar]

nagarādhikṛtānāṃ ca gṛhāṇi rathināṃ tathā |
upatasthurnaraśreṣṭhā vaiśyaśūdragṛhānapi || 7 ||
[Analyze grammar]

arcitāśca naraiḥ pauraiḥ pāṇḍavā bharatarṣabhāḥ |
jagmurāvasathaṃ paścātpurocanapuraskṛtāḥ || 8 ||
[Analyze grammar]

tebhyo bhakṣyānnapānāni śayanāni śubhāni ca |
āsanāni ca mukhyāni pradadau sa purocanaḥ || 9 ||
[Analyze grammar]

tatra te satkṛtāstena sumahārhaparicchadāḥ |
upāsyamānāḥ puruṣairūṣuḥ puranivāsibhiḥ || 10 ||
[Analyze grammar]

daśarātroṣitānāṃ tu tatra teṣāṃ purocanaḥ |
nivedayāmāsa gṛhaṃ śivākhyamaśivaṃ tadā || 11 ||
[Analyze grammar]

tatra te puruṣavyāghrā viviśuḥ saparicchadāḥ |
purocanasya vacanātkailāsamiva guhyakāḥ || 12 ||
[Analyze grammar]

tattvagāramabhiprekṣya sarvadharmaviśāradaḥ |
uvācāgneyamityevaṃ bhīmasenaṃ yudhiṣṭhiraḥ |
jighransomya vasāgandhaṃ sarpirjatuvimiśritam || 13 ||
[Analyze grammar]

kṛtaṃ hi vyaktamāgneyamidaṃ veśma paraṃtapa |
śaṇasarjarasaṃ vyaktamānītaṃ gṛhakarmaṇi |
muñjabalvajavaṃśādi dravyaṃ sarvaṃ ghṛtokṣitam || 14 ||
[Analyze grammar]

śilpibhiḥ sukṛtaṃ hyāptairvinītairveśmakarmaṇi |
viśvastaṃ māmayaṃ pāpo dagdhukāmaḥ purocanaḥ || 15 ||
[Analyze grammar]

imāṃ tu tāṃ mahābuddhirviduro dṛṣṭavāṃstadā |
āpadaṃ tena māṃ pārtha sa saṃbodhitavānpurā || 16 ||
[Analyze grammar]

te vayaṃ bodhitāstena buddhavanto'śivaṃ gṛham |
ācāryaiḥ sukṛtaṃ gūḍhairduryodhanavaśānugaiḥ || 17 ||
[Analyze grammar]

bhīma uvāca |
yadidaṃ gṛhamāgneyaṃ vihitaṃ manyate bhavān |
tatraiva sādhu gacchāmo yatra pūrvoṣitā vayam || 18 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
iha yattairnirākārairvastavyamiti rocaye |
naṣṭairiva vicinvadbhirgatimiṣṭāṃ dhruvāmitaḥ || 19 ||
[Analyze grammar]

yadi vindeta cākāramasmākaṃ hi purocanaḥ |
śīghrakārī tato bhūtvā prasahyāpi daheta naḥ || 20 ||
[Analyze grammar]

nāyaṃ bibhetyupakrośādadharmādvā purocanaḥ |
tathā hi vartate mandaḥ suyodhanamate sthitaḥ || 21 ||
[Analyze grammar]

api ceha pradagdheṣu bhīṣmo'smāsu pitāmahaḥ |
kopaṃ kuryātkimarthaṃ vā kauravānkopayeta saḥ |
dharma ityeva kupyeta tathānye kurupuṃgavāḥ || 22 ||
[Analyze grammar]

vayaṃ tu yadi dāhasya bibhyataḥ pradravema hi |
spaśairno ghātayetsārvānrājyalubdhaḥ suyodhanaḥ || 23 ||
[Analyze grammar]

apadasthānpade tiṣṭhannapakṣānpakṣasaṃsthitaḥ |
hīnakośānmahākośaḥ prayogairghātayeddhruvam || 24 ||
[Analyze grammar]

tadasmābhirimaṃ pāpaṃ taṃ ca pāpaṃ suyodhanam |
vañcayadbhirnivastavyaṃ channavāsaṃ kvacitkvacit || 25 ||
[Analyze grammar]

te vayaṃ mṛgayāśīlāścarāma vasudhāmimām |
tathā no viditā mārgā bhaviṣyanti palāyatām || 26 ||
[Analyze grammar]

bhaumaṃ ca bilamadyaiva karavāma susaṃvṛtam |
gūḍhocchvasānna nastatra hutāśaḥ saṃpradhakṣyati || 27 ||
[Analyze grammar]

vasato'tra yathā cāsmānna budhyeta purocanaḥ |
pauro vāpi janaḥ kaścittathā kāryamatandritaiḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 134

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: