Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 133

vaiśaṃpāyana uvāca |
pāṇḍavāstu rathānyuktvā sadaśvairanilopamaiḥ |
ārohamāṇā bhīṣmasya pādau jagṛhurārtavat || 1 ||
[Analyze grammar]

rājñaśca dhṛtarāṣṭrasya droṇasya ca mahātmanaḥ |
anyeṣāṃ caiva vṛddhānāṃ vidurasya kṛpasya ca || 2 ||
[Analyze grammar]

evaṃ sarvānkurūnvṛddhānabhivādya yatavratāḥ |
samāliṅgya samānāṃśca bālaiścāpyabhivāditāḥ || 3 ||
[Analyze grammar]

sarvā mātṝstathāpṛṣṭvā kṛtvā caiva pradakṣiṇam |
sarvāḥ prakṛtayaścaiva prayayurvāraṇāvatam || 4 ||
[Analyze grammar]

viduraśca mahāprājñastathānye kurupuṃgavāḥ |
paurāśca puruṣavyāghrānanvayuḥ śokakarśitāḥ || 5 ||
[Analyze grammar]

tatra kecidbruvanti sma brāhmaṇā nirbhayāstadā |
śocamānāḥ pāṇḍuputrānatīva bharatarṣabha || 6 ||
[Analyze grammar]

viṣamaṃ paśyate rājā sarvathā tamasāvṛtaḥ |
dhṛtarāṣṭraḥ sudurbuddhirna ca dharmaṃ prapaśyati || 7 ||
[Analyze grammar]

na hi pāpamapāpātmā rocayiṣyati pāṇḍavaḥ |
bhīmo vā balināṃ śreṣṭhaḥ kaunteyo vā dhanaṃjayaḥ |
kuta eva mahāprājñau mādrīputrau kariṣyataḥ || 8 ||
[Analyze grammar]

tadrājyaṃ pitṛtaḥ prāptaṃ dhṛtarāṣṭro na mṛṣyate |
adharmamakhilaṃ kiṃ nu bhīṣmo'yamanumanyate |
vivāsyamānānasthāne kaunteyānbharatarṣabhān || 9 ||
[Analyze grammar]

piteva hi nṛpo'smākamabhūcchāṃtanavaḥ purā |
vicitravīryo rājarṣiḥ pāṇḍuśca kurunandanaḥ || 10 ||
[Analyze grammar]

sa tasminpuruṣavyāghre diṣṭabhāvaṃ gate sati |
rājaputrānimānbālāndhṛtarāṣṭro na mṛṣyate || 11 ||
[Analyze grammar]

vayametadamṛṣyantaḥ sarva eva purottamāt |
gṛhānvihāya gacchāmo yatra yāti yudhiṣṭhiraḥ || 12 ||
[Analyze grammar]

tāṃstathāvādinaḥ paurānduḥkhitānduḥkhakarśitaḥ |
uvāca paramaprīto dharmarājo yudhiṣṭhiraḥ || 13 ||
[Analyze grammar]

pitā mānyo guruḥ śreṣṭho yadāha pṛthivīpatiḥ |
aśaṅkamānaistatkāryamasmābhiriti no vratam || 14 ||
[Analyze grammar]

bhavantaḥ suhṛdo'smākamasmānkṛtvā pradakṣiṇam |
āśīrbhirabhinandyāsmānnivartadhvaṃ yathāgṛham || 15 ||
[Analyze grammar]

yadā tu kāryamasmākaṃ bhavadbhirupapatsyate |
tadā kariṣyatha mama priyāṇi ca hitāni ca || 16 ||
[Analyze grammar]

te tatheti pratijñāya kṛtvā caitānpradakṣiṇam |
āśīrbhirabhinandyaināñjagmurnagarameva hi || 17 ||
[Analyze grammar]

paureṣu tu nivṛtteṣu viduraḥ sarvadharmavit |
bodhayanpāṇḍavaśreṣṭhamidaṃ vacanamabravīt |
prājñaḥ prājñaṃ pralāpajñaḥ samyagdharmārthadarśivān || 18 ||
[Analyze grammar]

vijñāyedaṃ tathā kuryādāpadaṃ nistaredyathā |
alohaṃ niśitaṃ śastraṃ śarīraparikartanam |
yo vetti na tamāghnanti pratighātavidaṃ dviṣaḥ || 19 ||
[Analyze grammar]

kakṣaghnaḥ śiśiraghnaśca mahākakṣe bilaukasaḥ |
na dahediti cātmānaṃ yo rakṣati sa jīvati || 20 ||
[Analyze grammar]

nācakṣurvetti panthānaṃ nācakṣurvindate diśaḥ |
nādhṛtirbhūtimāpnoti budhyasvaivaṃ prabodhitaḥ || 21 ||
[Analyze grammar]

anāptairdattamādatte naraḥ śastramalohajam |
śvāviccharaṇamāsādya pramucyeta hutāśanāt || 22 ||
[Analyze grammar]

caranmārgānvijānāti nakṣatrairvindate diśaḥ |
ātmanā cātmanaḥ pañca pīḍayannānupīḍyate || 23 ||
[Analyze grammar]

anuśiṣṭvānugatvā ca kṛtvā cainānpradakṣiṇam |
pāṇḍavānabhyanujñāya viduraḥ prayayau gṛhān || 24 ||
[Analyze grammar]

nivṛtte vidure caiva bhīṣme paurajane tathā |
ajātaśatrumāmantrya kuntī vacanamabravīt || 25 ||
[Analyze grammar]

kṣattā yadabravīdvākyaṃ janamadhye'bruvanniva |
tvayā ca tattathetyukto jānīmo na ca tadvayam || 26 ||
[Analyze grammar]

yadi tacchakyamasmābhiḥ śrotuṃ na ca sadoṣavat |
śrotumicchāmi tatsarvaṃ saṃvādaṃ tava tasya ca || 27 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
viṣādagneśca boddhavyamiti māṃ viduro'bravīt |
panthāśca vo nāviditaḥ kaścitsyāditi cābravīt || 28 ||
[Analyze grammar]

jitendriyaśca vasudhāṃ prāpsyasīti ca mābravīt |
vijñātamiti tatsarvamityukto viduro mayā || 29 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
aṣṭame'hani rohiṇyāṃ prayātāḥ phalgunasya te |
vāraṇāvatamāsādya dadṛśurnāgaraṃ janam || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 133

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: