Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 132

vaiśaṃpāyana uvāca |
evamukteṣu rājñā tu pāṇḍaveṣu mahātmasu |
duryodhanaḥ paraṃ harṣamājagāma durātmavān || 1 ||
[Analyze grammar]

sa purocanamekāntamānīya bharatarṣabha |
gṛhītvā dakṣiṇe pāṇau sacivaṃ vākyamabravīt || 2 ||
[Analyze grammar]

mameyaṃ vasusaṃpūrṇā purocana vasuṃdharā |
yatheyaṃ mama tadvatte sa tāṃ rakṣitumarhasi || 3 ||
[Analyze grammar]

na hi me kaścidanyo'sti vaiśvāsikatarastvayā |
sahāyo yena saṃdhāya mantrayeyaṃ yathā tvayā || 4 ||
[Analyze grammar]

saṃrakṣa tāta mantraṃ ca sapatnāṃśca mamoddhara |
nipuṇenābhyupāyena yadbravīmi tathā kuru || 5 ||
[Analyze grammar]

pāṇḍavā dhṛtarāṣṭreṇa preṣitā vāraṇāvatam |
utsave vihariṣyanti dhṛtarāṣṭrasya śāsanāt || 6 ||
[Analyze grammar]

sa tvaṃ rāsabhayuktena syandanenāśugāminā |
vāraṇāvatamadyaiva yathā yāsi tathā kuru || 7 ||
[Analyze grammar]

tatra gatvā catuḥśālaṃ gṛhaṃ paramasaṃvṛtam |
āyudhāgāramāśritya kārayethā mahādhanam || 8 ||
[Analyze grammar]

śaṇasarjarasādīni yāni dravyāṇi kānicit |
āgneyānyuta santīha tāni sarvāṇi dāpaya || 9 ||
[Analyze grammar]

sarpiṣā ca satailena lākṣayā cāpyanalpayā |
mṛttikāṃ miśrayitvā tvaṃ lepaṃ kuḍyeṣu dāpayeḥ || 10 ||
[Analyze grammar]

śaṇānvaṃśaṃ ghṛtaṃ dāru yantrāṇi vividhāni ca |
tasminveśmani sarvāṇi nikṣipethāḥ samantataḥ || 11 ||
[Analyze grammar]

yathā ca tvāṃ na śaṅkeranparīkṣanto'pi pāṇḍavāḥ |
āgneyamiti tatkāryamiti cānye ca mānavāḥ || 12 ||
[Analyze grammar]

veśmanyevaṃ kṛte tatra kṛtvā tānparamārcitān |
vāsayeḥ pāṇḍaveyāṃśca kuntīṃ ca sasuhṛjjanām || 13 ||
[Analyze grammar]

tatrāsanāni mukhyāni yānāni śayanāni ca |
vidhātavyāni pāṇḍūnāṃ yathā tuṣyeta me pitā || 14 ||
[Analyze grammar]

yathā rameranviśrabdhā nagare vāraṇāvate |
tathā sarvaṃ vidhātavyaṃ yāvatkālasya paryayaḥ || 15 ||
[Analyze grammar]

jñātvā tu tānsuviśvastāñśayānānakutobhayān |
agnistatastvayā deyo dvāratastasya veśmanaḥ || 16 ||
[Analyze grammar]

dagdhānevaṃ svake gehe dagdhā iti tato janāḥ |
jñātayo vā vadiṣyanti pāṇḍavārthāya karhicit || 17 ||
[Analyze grammar]

tattatheti pratijñāya kauravāya purocanaḥ |
prāyādrāsabhayuktena nagaraṃ vāraṇāvatam || 18 ||
[Analyze grammar]

sa gatvā tvarito rājanduryodhanamate sthitaḥ |
yathoktaṃ rājaputreṇa sarvaṃ cakre purocanaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 132

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: