Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 130

vaiśaṃpāyana uvāca |
dhṛtarāṣṭrastu putrasya śrutvā vacanamīdṛśam |
muhūrtamiva saṃcintya duryodhanamathābravīt || 1 ||
[Analyze grammar]

dharmanityaḥ sadā pāṇḍurmamāsītpriyakṛddhitaḥ |
sarveṣu jñātiṣu tathā mayi tvāsīdviśeṣataḥ || 2 ||
[Analyze grammar]

nāsya kiṃcinna jānāmi bhojanādi cikīrṣitam |
nivedayati nityaṃ hi mama rājyaṃ dhṛtavrataḥ || 3 ||
[Analyze grammar]

tasya putro yathā pāṇḍustathā dharmaparāyaṇaḥ |
guṇavāṃllokavikhyātaḥ paurāṇāṃ ca susaṃmataḥ || 4 ||
[Analyze grammar]

sa kathaṃ śakyamasmābhirapakraṣṭuṃ balāditaḥ |
pitṛpaitāmahādrājyātsasahāyo viśeṣataḥ || 5 ||
[Analyze grammar]

bhṛtā hi pāṇḍunāmātyā balaṃ ca satataṃ bhṛtam |
bhṛtāḥ putrāśca pautrāśca teṣāmapi viśeṣataḥ || 6 ||
[Analyze grammar]

te purā satkṛtāstāta pāṇḍunā pauravā janāḥ |
kathaṃ yudhiṣṭhirasyārthe na no hanyuḥ sabāndhavān || 7 ||
[Analyze grammar]

duryodhana uvāca |
evametanmayā tāta bhāvitaṃ doṣamātmani |
dṛṣṭvā prakṛtayaḥ sarvā arthamānena yojitāḥ || 8 ||
[Analyze grammar]

dhruvamasmatsahāyāste bhaviṣyanti pradhānataḥ |
arthavargaḥ sahāmātyo matsaṃstho'dya mahīpate || 9 ||
[Analyze grammar]

sa bhavānpāṇḍavānāśu vivāsayitumarhati |
mṛdunaivābhyupāyena nagaraṃ vāraṇāvatam || 10 ||
[Analyze grammar]

yadā pratiṣṭhitaṃ rājyaṃ mayi rājanbhaviṣyati |
tadā kuntī sahāpatyā punareṣyati bhārata || 11 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
duryodhana mamāpyetaddhṛdi saṃparivartate |
abhiprāyasya pāpatvānnaitattu vivṛṇomyaham || 12 ||
[Analyze grammar]

na ca bhīṣmo na ca droṇo na kṣattā na ca gautamaḥ |
vivāsyamānānkaunteyānanumaṃsyanti karhicit || 13 ||
[Analyze grammar]

samā hi kauraveyāṇāṃ vayamete ca putraka |
naite viṣamamiccheyurdharmayuktā manasvinaḥ || 14 ||
[Analyze grammar]

te vayaṃ kauraveyāṇāmeteṣāṃ ca mahātmanām |
kathaṃ na vadhyatāṃ tāta gacchema jagatastathā || 15 ||
[Analyze grammar]

duryodhana uvāca |
madhyasthaḥ satataṃ bhīṣmo droṇaputro mayi sthitaḥ |
yataḥ putrastato droṇo bhavitā nātra sāṃśayaḥ || 16 ||
[Analyze grammar]

kṛpaḥ śāradvataścaiva yata ete trayastataḥ |
droṇaṃ ca bhāgineyaṃ ca na sa tyakṣyati karhicit || 17 ||
[Analyze grammar]

kṣattārthabaddhastvasmākaṃ pracchannaṃ tu yataḥ pare |
na caikaḥ sa samartho'smānpāṇḍavārthe prabādhitum || 18 ||
[Analyze grammar]

sa viśrabdhaḥ pāṇḍuputrānsaha mātrā vivāsaya |
vāraṇāvatamadyaiva nātra doṣo bhaviṣyati || 19 ||
[Analyze grammar]

vinidrakaraṇaṃ ghoraṃ hṛdi śalyamivārpitam |
śokapāvakamudbhūtaṃ karmaṇaitena nāśaya || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 130

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: