Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 129

vaiśaṃpāyana uvāca |
prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanaṃjayam |
duryodhano lakṣayitva paryatapyata durmatiḥ || 1 ||
[Analyze grammar]

tato vaikartanaḥ karṇaḥ śakuniścāpi saubalaḥ |
anekairabhyupāyaistāñjighāṃsanti sma pāṇḍavān || 2 ||
[Analyze grammar]

pāṇḍavāścāpi tatsarvaṃ pratyajānannariṃdamāḥ |
udbhāvanamakurvanto vidurasya mate sthitāḥ || 3 ||
[Analyze grammar]

guṇaiḥ samuditāndṛṣṭvā paurāḥ pāṇḍusutāṃstadā |
kathayanti sma saṃbhūya catvareṣu sabhāsu ca || 4 ||
[Analyze grammar]

prajñācakṣuracakṣuṣṭvāddhṛtarāṣṭro janeśvaraḥ |
rājyamaprāptavānpūrvaṃ sa kathaṃ nṛpatirbhavet || 5 ||
[Analyze grammar]

tathā bhīṣmaḥ śāṃtanavaḥ satyasaṃdho mahāvrataḥ |
pratyākhyāya purā rājyaṃ nādya jātu grahīṣyati || 6 ||
[Analyze grammar]

te vayaṃ pāṇḍavaṃ jyeṣṭhaṃ taruṇaṃ vṛddhaśīlinam |
abhiṣiñcāma sādhvadya satyaṃ karuṇavedinam || 7 ||
[Analyze grammar]

sa hi bhīṣmaṃ śāṃtanavaṃ dhṛtarāṣṭraṃ ca dharmavit |
saputraṃ vividhairbhogairyojayiṣyati pūjayan || 8 ||
[Analyze grammar]

teṣāṃ duryodhanaḥ śrutvā tāni vākyāni bhāṣatām |
yudhiṣṭhirānuraktānāṃ paryatapyata durmatiḥ || 9 ||
[Analyze grammar]

sa tapyamāno duṣṭātmā teṣāṃ vāco na cakṣame |
īrṣyayā cābhisaṃtapto dhṛtarāṣṭramupāgamat || 10 ||
[Analyze grammar]

tato virahitaṃ dṛṣṭvā pitaraṃ pratipūjya saḥ |
paurānurāgasaṃtaptaḥ paścādidamabhāṣata || 11 ||
[Analyze grammar]

śrutā me jalpatāṃ tāta paurāṇāmaśivā giraḥ |
tvāmanādṛtya bhīṣmaṃ ca patimicchanti pāṇḍavam || 12 ||
[Analyze grammar]

matametacca bhīṣmasya na sa rājyaṃ bubhūṣati |
asmākaṃ tu parāṃ pīḍāṃ cikīrṣanti pure janāḥ || 13 ||
[Analyze grammar]

pitṛtaḥ prāptavānrājyaṃ pāṇḍurātmaguṇaiḥ purā |
tvamapyaguṇasaṃyogātprāptaṃ rājyaṃ na labdhavān || 14 ||
[Analyze grammar]

sa eṣa pāṇḍordāyādyaṃ yadi prāpnoti pāṇḍavaḥ |
tasya putro dhruvaṃ prāptastasya tasyeti cāparaḥ || 15 ||
[Analyze grammar]

te vayaṃ rājavaṃśena hīnāḥ saha sutairapi |
avajñātā bhaviṣyāmo lokasya jagatīpate || 16 ||
[Analyze grammar]

satataṃ nirayaṃ prāptāḥ parapiṇḍopajīvinaḥ |
na bhavema yathā rājaṃstathā śīghraṃ vidhīyatām || 17 ||
[Analyze grammar]

abhaviṣyaḥ sthiro rājye yadi hi tvaṃ purā nṛpa |
dhruvaṃ prāpsyāma ca vayaṃ rājyamapyavaśe jane || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 129

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: