Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 128

vaiśaṃpāyana uvāca |
tataḥ śiṣyānsamānīya ācāryārthamacodayat |
droṇaḥ sarvānaśeṣeṇa dakṣiṇārthaṃ mahīpate || 1 ||
[Analyze grammar]

pāñcālarājaṃ drupadaṃ gṛhītvā raṇamūrdhani |
paryānayata bhadraṃ vaḥ sā syātparamadakṣiṇā || 2 ||
[Analyze grammar]

tathetyuktvā tu te sarve rathaistūrṇaṃ prahāriṇaḥ |
ācāryadhanadānārthaṃ droṇena sahitā yayuḥ || 3 ||
[Analyze grammar]

tato'bhijagmuḥ pāñcālānnighnantaste nararṣabhāḥ |
mamṛdustasya nagaraṃ drupadasya mahaujasaḥ || 4 ||
[Analyze grammar]

te yajñasenaṃ drupadaṃ gṛhītvā raṇamūrdhani |
upājahruḥ sahāmātyaṃ droṇāya bharatarṣabhāḥ || 5 ||
[Analyze grammar]

bhagnadarpaṃ hṛtadhanaṃ tathā ca vaśamāgatam |
sa vairaṃ manasā dhyātvā droṇo drupadamabravīt || 6 ||
[Analyze grammar]

pramṛdya tarasā rāṣṭraṃ puraṃ te mṛditaṃ mayā |
prāpya jīvanripuvaśaṃ sakhipūrvaṃ kimiṣyate || 7 ||
[Analyze grammar]

evamuktvā prahasyainaṃ niścitya punarabravīt |
mā bhaiḥ prāṇabhayādrājankṣamiṇo brāhmaṇā vayam || 8 ||
[Analyze grammar]

āśrame krīḍitaṃ yattu tvayā bālye mayā saha |
tena saṃvardhitaḥ snehastvayā me kṣatriyarṣabha || 9 ||
[Analyze grammar]

prārthayeyaṃ tvayā sakhyaṃ punareva nararṣabha |
varaṃ dadāmi te rājanrājyasyārdhamavāpnuhi || 10 ||
[Analyze grammar]

arājā kila no rājñāṃ sakhā bhavitumarhati |
ataḥ prayatitaṃ rājye yajñasena mayā tava || 11 ||
[Analyze grammar]

rājāsi dakṣiṇe kūle bhāgīrathyāhamuttare |
sakhāyaṃ māṃ vijānīhi pāñcāla yadi manyase || 12 ||
[Analyze grammar]

drupada uvāca |
anāścaryamidaṃ brahmanvikrānteṣu mahātmasu |
prīye tvayāhaṃ tvattaśca prītimicchāmi śāśvatīm || 13 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktastu taṃ droṇo mokṣayāmāsa bhārata |
satkṛtya cainaṃ prītātmā rājyārdhaṃ pratyapādayat || 14 ||
[Analyze grammar]

mākandīmatha gaṅgāyāstīre janapadāyutām |
so'dhyāvasaddīnamanāḥ kāmpilyaṃ ca purottamam |
dakṣiṇāṃścaiva pāñcālānyāvaccarmaṇvatī nadī || 15 ||
[Analyze grammar]

droṇena vairaṃ drupadaḥ saṃsmaranna śaśāma ha |
kṣātreṇa ca balenāsya nāpaśyatsa parājayam || 16 ||
[Analyze grammar]

hīnaṃ viditvā cātmānaṃ brāhmaṇena balena ca |
putrajanma parīpsanvai sa rājā tadadhārayat |
ahicchatraṃ ca viṣayaṃ droṇaḥ samabhipadyata || 17 ||
[Analyze grammar]

evaṃ rājannahicchatrā purī janapadāyutā |
yudhi nirjitya pārthena droṇāya pratipāditā || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 128

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: