Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 127

vaiśaṃpāyana uvāca |
tataḥ srastottarapaṭaḥ saprasvedaḥ savepathuḥ |
viveśādhiratho raṅgaṃ yaṣṭiprāṇo hvayanniva || 1 ||
[Analyze grammar]

tamālokya dhanustyaktvā pitṛgauravayantritaḥ |
karṇo'bhiṣekārdraśirāḥ śirasā samavandata || 2 ||
[Analyze grammar]

tataḥ pādāvavacchādya paṭāntena sasaṃbhramaḥ |
putreti paripūrṇārthamabravīdrathasārathiḥ || 3 ||
[Analyze grammar]

pariṣvajya ca tasyātha mūrdhānaṃ snehaviklavaḥ |
aṅgarājyābhiṣekārdramaśrubhiḥ siṣice punaḥ || 4 ||
[Analyze grammar]

taṃ dṛṣṭvā sūtaputro'yamiti niścitya pāṇḍavaḥ |
bhīmasenastadā vākyamabravītprahasanniva || 5 ||
[Analyze grammar]

na tvamarhasi pārthena sūtaputra raṇe vadham |
kulasya sadṛśastūrṇaṃ pratodo gṛhyatāṃ tvayā || 6 ||
[Analyze grammar]

aṅgarājyaṃ ca nārhastvamupabhoktuṃ narādhama |
śvā hutāśasamīpasthaṃ puroḍāśamivādhvare || 7 ||
[Analyze grammar]

evamuktastataḥ karṇaḥ kiṃcitprasphuritādharaḥ |
gaganasthaṃ viniḥśvasya divākaramudaikṣata || 8 ||
[Analyze grammar]

tato duryodhanaḥ kopādutpapāta mahābalaḥ |
bhrātṛpadmavanāttasmānmadotkaṭa iva dvipaḥ || 9 ||
[Analyze grammar]

so'bravīdbhīmakarmāṇaṃ bhīmasenamavasthitam |
vṛkodara na yuktaṃ te vacanaṃ vaktumīdṛśam || 10 ||
[Analyze grammar]

kṣatriyāṇāṃ balaṃ jyeṣṭhaṃ yoddhavyaṃ kṣatrabandhunā |
śūrāṇāṃ ca nadīnāṃ ca prabhavā durvidāḥ kila || 11 ||
[Analyze grammar]

salilādutthito vahniryena vyāptaṃ carācaram |
dadhīcasyāsthito vajraṃ kṛtaṃ dānavasūdanam || 12 ||
[Analyze grammar]

āgneyaḥ kṛttikāputro raudro gāṅgeya ityapi |
śrūyate bhagavāndevaḥ sarvaguhyamayo guhaḥ || 13 ||
[Analyze grammar]

kṣatriyābhyaśca ye jātā brāhmaṇāste ca viśrutāḥ |
ācāryaḥ kalaśājjātaḥ śarastambādguruḥ kṛpaḥ |
bhavatāṃ ca yathā janma tadapyāgamitaṃ nṛpaiḥ || 14 ||
[Analyze grammar]

sakuṇḍalaṃ sakavacaṃ divyalakṣaṇalakṣitam |
kathamādityasaṃkāśaṃ mṛgī vyāghraṃ janiṣyati || 15 ||
[Analyze grammar]

pṛthivīrājyamarho'yaṃ nāṅgarājyaṃ nareśvaraḥ |
anena bāhuvīryeṇa mayā cājñānuvartinā || 16 ||
[Analyze grammar]

yasya vā manujasyedaṃ na kṣāntaṃ madviceṣṭitam |
rathamāruhya padbhyāṃ vā vināmayatu kārmukam || 17 ||
[Analyze grammar]

tataḥ sarvasya raṅgasya hāhākāro mahānabhūt |
sādhuvādānusaṃbaddhaḥ sūryaścāstamupāgamat || 18 ||
[Analyze grammar]

tato duryodhanaḥ karṇamālambyātha kare nṛpa |
dīpikāgnikṛtālokastasmādraṅgādviniryayau || 19 ||
[Analyze grammar]

pāṇḍavāśca sahadroṇāḥ sakṛpāśca viśāṃ pate |
bhīṣmeṇa sahitāḥ sarve yayuḥ svaṃ svaṃ niveśanam || 20 ||
[Analyze grammar]

arjuneti janaḥ kaścitkaścitkarṇeti bhārata |
kaścidduryodhanetyevaṃ bruvantaḥ prasthitāstadā || 21 ||
[Analyze grammar]

kuntyāśca pratyabhijñāya divyalakṣaṇasūcitam |
putramaṅgeśvaraṃ snehācchannā prītiravardhata || 22 ||
[Analyze grammar]

duryodhanasyāpi tadā karṇamāsādya pārthiva |
bhayamarjunasāṃjātaṃ kṣipramantaradhīyata || 23 ||
[Analyze grammar]

sa cāpi vīraḥ kṛtaśastraniśramaḥ pareṇa sāmnābhyavadatsuyodhanam |
yudhiṣṭhirasyāpyabhavattadā matirna karṇatulyo'sti dhanurdharaḥ kṣitau || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 127

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: