Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 126

vaiśaṃpāyana uvāca |
datte'vakāśe puruṣairvismayotphullalocanaiḥ |
viveśa raṅgaṃ vistīrṇaṃ karṇaḥ parapuraṃjayaḥ || 1 ||
[Analyze grammar]

sahajaṃ kavacaṃ bibhratkuṇḍaloddyotitānanaḥ |
sadhanurbaddhanistriṃśaḥ pādacārīva parvataḥ || 2 ||
[Analyze grammar]

kanyāgarbhaḥ pṛthuyaśāḥ pṛthāyāḥ pṛthulocanaḥ |
tīkṣṇāṃśorbhāskarasyāṃśaḥ karṇo'rigaṇasūdanaḥ || 3 ||
[Analyze grammar]

siṃharṣabhagajendrāṇāṃ tulyavīryaparākramaḥ |
dīptikāntidyutiguṇaiḥ sūryendujvalanopamaḥ || 4 ||
[Analyze grammar]

prāṃśuḥ kanakatālābhaḥ siṃhasaṃhanano yuvā |
asaṃkhyeyaguṇaḥ śrīmānbhāskarasyātmasaṃbhavaḥ || 5 ||
[Analyze grammar]

sa nirīkṣya mahābāhuḥ sarvato raṅgamaṇḍalam |
praṇāmaṃ droṇakṛpayornātyādṛtamivākarot || 6 ||
[Analyze grammar]

sa sāmājajanaḥ sarvo niścalaḥ sthiralocanaḥ |
ko'yamityāgatakṣobhaḥ kautūhalaparo'bhavat || 7 ||
[Analyze grammar]

so'bravīnmeghadhīreṇa svareṇa vadatāṃ varaḥ |
bhrātā bhrātaramajñātaṃ sāvitraḥ pākaśāsanim || 8 ||
[Analyze grammar]

pārtha yatte kṛtaṃ karma viśeṣavadahaṃ tataḥ |
kariṣye paśyatāṃ nṝṇāṃ mātmanā vismayaṃ gamaḥ || 9 ||
[Analyze grammar]

asamāpte tatastasya vacane vadatāṃ vara |
yantrotkṣipta iva kṣipramuttasthau sarvato janaḥ || 10 ||
[Analyze grammar]

prītiśca puruṣavyāghra duryodhanamathāspṛśat |
hrīśca krodhaśca bībhatsuṃ kṣaṇenānvaviśacca ha || 11 ||
[Analyze grammar]

tato droṇābhyanujñātaḥ karṇaḥ priyaraṇaḥ sadā |
yatkṛtaṃ tatra pārthena taccakāra mahābalaḥ || 12 ||
[Analyze grammar]

atha duryodhanastatra bhrātṛbhiḥ saha bhārata |
karṇaṃ pariṣvajya mudā tato vacanamabravīt || 13 ||
[Analyze grammar]

svāgataṃ te mahābāho diṣṭyā prāpto'si mānada |
ahaṃ ca kururājyaṃ ca yatheṣṭamupabhujyatām || 14 ||
[Analyze grammar]

karṇa uvāca |
kṛtaṃ sarveṇa me'nyena sakhitvaṃ ca tvayā vṛṇe |
dvandvayuddhaṃ ca pārthena kartumicchāmi bhārata || 15 ||
[Analyze grammar]

duryodhana uvāca |
bhuṅkṣva bhogānmayā sārdhaṃ bandhūnāṃ priyakṛdbhava |
durhṛdāṃ kuru sarveṣāṃ mūrdhni pādamariṃdama || 16 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tataḥ kṣiptamivātmānaṃ matvā pārtho'bhyabhāṣata |
karṇaṃ bhrātṛsamūhasya madhye'calamiva sthitam || 17 ||
[Analyze grammar]

anāhūtopasṛptānāmanāhūtopajalpinām |
ye lokāstānhataḥ karṇa mayā tvaṃ pratipatsyase || 18 ||
[Analyze grammar]

karṇa uvāca |
raṅgo'yaṃ sarvasāmānyaḥ kimatra tava phalguna |
vīryaśreṣṭhāśca rājanyā balaṃ dharmo'nuvartate || 19 ||
[Analyze grammar]

kiṃ kṣepairdurbalāśvāsaiḥ śaraiḥ kathaya bhārata |
guroḥ samakṣaṃ yāvatte harāmyadya śiraḥ śaraiḥ || 20 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tato droṇābhyanujñātaḥ pārthaḥ parapuraṃjayaḥ |
bhrātṛbhistvarayāśliṣṭo raṇāyopajagāma tam || 21 ||
[Analyze grammar]

tato duryodhanenāpi sabhrātrā samarodyataḥ |
pariṣvaktaḥ sthitaḥ karṇaḥ pragṛhya saśaraṃ dhanuḥ || 22 ||
[Analyze grammar]

tataḥ savidyutstanitaiḥ sendrāyudhapurojavaiḥ |
āvṛtaṃ gaganaṃ meghairbalākāpaṅktihāsibhiḥ || 23 ||
[Analyze grammar]

tataḥ snehāddharihayaṃ dṛṣṭvā raṅgāvalokinam |
bhāskaro'pyanayannāśaṃ samīpopagatānghanān || 24 ||
[Analyze grammar]

meghacchāyopagūḍhastu tato'dṛśyata pāṇḍavaḥ |
sūryātapaparikṣiptaḥ karṇo'pi samadṛśyata || 25 ||
[Analyze grammar]

dhārtarāṣṭrā yataḥ karṇastasmindeśe vyavasthitāḥ |
bhāradvājaḥ kṛpo bhīṣmo yataḥ pārthastato'bhavan || 26 ||
[Analyze grammar]

dvidhā raṅgaḥ samabhavatstrīṇāṃ dvaidhamajāyata |
kuntibhojasutā mohaṃ vijñātārthā jagāma ha || 27 ||
[Analyze grammar]

tāṃ tathā mohasaṃpannāṃ viduraḥ sarvadharmavit |
kuntīmāśvāsayāmāsa prokṣyādbhiścandanokṣitaiḥ || 28 ||
[Analyze grammar]

tataḥ pratyāgataprāṇā tāvubhāvapi daṃśitau |
putrau dṛṣṭvā susaṃtaptā nānvapadyata kiṃcana || 29 ||
[Analyze grammar]

tāvudyatamahācāpau kṛpaḥ śāradvato'bravīt |
dvandvayuddhasamācāre kuśalaḥ sarvadharmavit || 30 ||
[Analyze grammar]

ayaṃ pṛthāyāstanayaḥ kanīyānpāṇḍunandanaḥ |
kauravo bhavatā sārdhaṃ dvandvayuddhaṃ kariṣyati || 31 ||
[Analyze grammar]

tvamapyevaṃ mahābāho mātaraṃ pitaraṃ kulam |
kathayasva narendrāṇāṃ yeṣāṃ tvaṃ kulavardhanaḥ |
tato viditvā pārthastvāṃ pratiyotsyati vā na vā || 32 ||
[Analyze grammar]

evamuktasya karṇasya vrīḍāvanatamānanam |
babhau varṣāmbubhiḥ klinnaṃ padmamāgalitaṃ yathā || 33 ||
[Analyze grammar]

duryodhana uvāca |
ācārya trividhā yonī rājñāṃ śāstraviniścaye |
tatkulīnaśca śūraśca senāṃ yaśca prakarṣati || 34 ||
[Analyze grammar]

yadyayaṃ phalguno yuddhe nārājñā yoddhumicchati |
tasmādeṣo'ṅgaviṣaye mayā rājye'bhiṣicyate || 35 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tatastasminkṣaṇe karṇaḥ salājakusumairghaṭaiḥ |
kāñcanaiḥ kāñcane pīṭhe mantravidbhirmahārathaḥ |
abhiṣikto'ṅgarājye sa śriyā yukto mahābalaḥ || 36 ||
[Analyze grammar]

sacchatravālavyajano jayaśabdāntareṇa ca |
uvāca kauravaṃ rājā rājānaṃ taṃ vṛṣastadā || 37 ||
[Analyze grammar]

asya rājyapradānasya sadṛśaṃ kiṃ dadāni te |
prabrūhi rājaśārdūla kartā hyasmi tathā nṛpa |
atyantaṃ sakhyamicchāmītyāha taṃ sa suyodhanaḥ || 38 ||
[Analyze grammar]

evamuktastataḥ karṇastatheti pratyabhāṣata |
harṣāccobhau samāśliṣya parāṃ mudamavāpatuḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 126

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: