Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 125

vaiśaṃpāyana uvāca |
kururāje ca raṅgasthe bhīme ca balināṃ vare |
pakṣapātakṛtasnehaḥ sa dvidhevābhavajjanaḥ || 1 ||
[Analyze grammar]

hā vīra kururājeti hā bhīmeti ca nardatām |
puruṣāṇāṃ suvipulāḥ praṇādāḥ sahasotthitāḥ || 2 ||
[Analyze grammar]

tataḥ kṣubdhārṇavanibhaṃ raṅgamālokya buddhimān |
bhāradvājaḥ priyaṃ putramaśvatthāmānamabravīt || 3 ||
[Analyze grammar]

vārayaitau mahāvīryau kṛtayogyāvubhāvapi |
mā bhūdraṅgaprakopo'yaṃ bhīmaduryodhanodbhavaḥ || 4 ||
[Analyze grammar]

tatastāvudyatagadau guruputreṇa vāritau |
yugāntānilasaṃkṣubdhau mahāvegāvivārṇavau || 5 ||
[Analyze grammar]

tato raṅgāṅgaṇagato droṇo vacanamabravīt |
nivārya vāditragaṇaṃ mahāmeghanibhasvanam || 6 ||
[Analyze grammar]

yo me putrātpriyataraḥ sarvāstraviduṣāṃ varaḥ |
aindririndrānujasamaḥ sa pārtho dṛśyatāmiti || 7 ||
[Analyze grammar]

ācāryavacanenātha kṛtasvastyayano yuvā |
baddhagodhāṅgulitrāṇaḥ pūrṇatūṇaḥ sakārmukaḥ || 8 ||
[Analyze grammar]

kāñcanaṃ kavacaṃ bibhratpratyadṛśyata phalgunaḥ |
sārkaḥ sendrāyudhataḍitsasaṃdhya iva toyadaḥ || 9 ||
[Analyze grammar]

tataḥ sarvasya raṅgasya samutpiñjo'bhavanmahān |
prāvādyanta ca vādyāni saśaṅkhāni samantataḥ || 10 ||
[Analyze grammar]

eṣa kuntīsutaḥ śrīmāneṣa pāṇḍavamadhyamaḥ |
eṣa putro mahendrasya kurūṇāmeṣa rakṣitā || 11 ||
[Analyze grammar]

eṣo'straviduṣāṃ śreṣṭha eṣa dharmabhṛtāṃ varaḥ |
eṣa śīlavatāṃ cāpi śīlajñānanidhiḥ paraḥ || 12 ||
[Analyze grammar]

ityevamatulā vācaḥ śṛṇvantyāḥ prekṣakeritāḥ |
kuntyāḥ prasnavasaṃmiśrairasraiḥ klinnamuro'bhavat || 13 ||
[Analyze grammar]

tena śabdena mahatā pūrṇaśrutirathābravīt |
dhṛtarāṣṭro naraśreṣṭho viduraṃ hṛṣṭamānasaḥ || 14 ||
[Analyze grammar]

kṣattaḥ kṣubdhārṇavanibhaḥ kimeṣa sumahāsvanaḥ |
sahasaivotthito raṅge bhindanniva nabhastalam || 15 ||
[Analyze grammar]

vidura uvāca |
eṣa pārtho mahārāja phalgunaḥ pāṇḍunandanaḥ |
avatīrṇaḥ sakavacastatraiṣa sumahāsvanaḥ || 16 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
dhanyo'smyanugṛhīto'smi rakṣito'smi mahāmate |
pṛthāraṇisamudbhūtaistribhiḥ pāṇḍavavahnibhiḥ || 17 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tasminsamudite raṅge kathaṃcitparyavasthite |
darśayāmāsa bībhatsurācāryādastralāghavam || 18 ||
[Analyze grammar]

āgneyenāsṛjadvahniṃ vāruṇenāsṛjatpayaḥ |
vāyavyenāsṛjadvāyuṃ pārjanyenāsṛjadghanān || 19 ||
[Analyze grammar]

bhaumena prāviśadbhūmiṃ pārvatenāsṛjadgirīn |
antardhānena cāstreṇa punarantarhito'bhavat || 20 ||
[Analyze grammar]

kṣaṇātprāṃśuḥ kṣaṇāddhrasvaḥ kṣaṇācca rathadhūrgataḥ |
kṣaṇena rathamadhyasthaḥ kṣaṇenāvāpatanmahīm || 21 ||
[Analyze grammar]

sukumāraṃ ca sūkṣmaṃ ca guruṃ cāpi gurupriyaḥ |
sauṣṭhavenābhisaṃyuktaḥ so'vidhyadvividhaiḥ śaraiḥ || 22 ||
[Analyze grammar]

bhramataśca varāhasya lohasya pramukhe samam |
pañca bāṇānasaṃsaktānsa mumocaikabāṇavat || 23 ||
[Analyze grammar]

gavye viṣāṇakośe ca cale rajjvavalambite |
nicakhāna mahāvīryaḥ sāyakānekaviṃśatim || 24 ||
[Analyze grammar]

ityevamādi sumahatkhaḍge dhanuṣi cābhavat |
gadāyāṃ śastrakuśalo darśanāni vyadarśayat || 25 ||
[Analyze grammar]

tataḥ samāptabhūyiṣṭhe tasminkarmaṇi bhārata |
mandībhūte samāje ca vāditrasya ca nisvane || 26 ||
[Analyze grammar]

dvāradeśātsamudbhūto māhātmya balasūcakaḥ |
vajraniṣpeṣasadṛśaḥ śuśruve bhujanisvanaḥ || 27 ||
[Analyze grammar]

dīryante kiṃ nu girayaḥ kiṃ svidbhūmirvidīryate |
kiṃ svidāpūryate vyoma jalabhāraghanairghanaiḥ || 28 ||
[Analyze grammar]

raṅgasyaivaṃ matirabhūtkṣaṇena vasudhādhipa |
dvāraṃ cābhimukhāḥ sarve babhūvuḥ prekṣakāstadā || 29 ||
[Analyze grammar]

pañcabhirbhrātṛbhiḥ pārthairdroṇaḥ parivṛto babhau |
pañcatāreṇa saṃyuktaḥ sāvitreṇeva candramāḥ || 30 ||
[Analyze grammar]

aśvatthāmnā ca sahitaṃ bhrātṝṇāṃ śatamūrjitam |
duryodhanamamitraghnamutthitaṃ paryavārayat || 31 ||
[Analyze grammar]

sa taistadā bhrātṛbhirudyatāyudhairvṛto gadāpāṇiravasthitaiḥ sthitaḥ |
babhau yathā dānavasaṃkṣaye purā puraṃdaro devagaṇaiḥ samāvṛtaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 125

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: