Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 121

vaiśaṃpāyana uvāca |
viśeṣārthī tato bhīṣmaḥ pautrāṇāṃ vinayepsayā |
iṣvastrajñānparyapṛcchadācāryānvīryasaṃmatān || 1 ||
[Analyze grammar]

nālpadhīrnāmahābhāgastathānānāstrakovidaḥ |
nādevasattvo vinayetkurūnastre mahābalān || 2 ||
[Analyze grammar]

maharṣistu bharadvājo havirdhāne caranpurā |
dadarśāpsarasaṃ sākṣādghṛtācīmāplutāmṛṣiḥ || 3 ||
[Analyze grammar]

tasyā vāyuḥ samuddhūto vasanaṃ vyapakarṣata |
tato'sya retaścaskanda tadṛṣirdroṇa ādadhe || 4 ||
[Analyze grammar]

tasminsamabhavaddroṇaḥ kalaśe tasya dhīmataḥ |
adhyagīṣṭa sa vedāṃśca vedāṅgāni ca sarvaśaḥ || 5 ||
[Analyze grammar]

agniveśyaṃ mahābhāgaṃ bharadvājaḥ pratāpavān |
pratyapādayadāgneyamastraṃ dharmabhṛtāṃ varaḥ || 6 ||
[Analyze grammar]

agniṣṭujjātaḥ sa munistato bharatasattama |
bhāradvājaṃ tadāgneyaṃ mahāstraṃ pratyapādayat || 7 ||
[Analyze grammar]

bharadvājasakhā cāsītpṛṣato nāma pārthivaḥ |
tasyāpi drupado nāma tadā samabhavatsutaḥ || 8 ||
[Analyze grammar]

sa nityamāśramaṃ gatvā droṇena saha pārṣataḥ |
cikrīḍādhyayanaṃ caiva cakāra kṣatriyarṣabhaḥ || 9 ||
[Analyze grammar]

tato vyatīte pṛṣate sa rājā drupado'bhavat |
pāñcāleṣu mahābāhuruttareṣu nareśvaraḥ || 10 ||
[Analyze grammar]

bharadvājo'pi bhagavānāruroha divaṃ tadā |
tataḥ pitṛniyuktātmā putralobhānmahāyaśāḥ |
śāradvatīṃ tato droṇaḥ kṛpīṃ bhāryāmavindata || 11 ||
[Analyze grammar]

agnihotre ca dharme ca dame ca satataṃ ratā |
alabhadgautamī putramaśvatthāmānameva ca || 12 ||
[Analyze grammar]

sa jātamātro vyanadadyathaivoccaiḥśravā hayaḥ |
tacchrutvāntarhitaṃ bhūtamantarikṣasthamabravīt || 13 ||
[Analyze grammar]

aśvasyevāsya yatsthāma nadataḥ pradiśo gatam |
aśvatthāmaiva bālo'yaṃ tasmānnāmnā bhaviṣyati || 14 ||
[Analyze grammar]

sutena tena suprīto bhāradvājastato'bhavat |
tatraiva ca vasandhīmāndhanurvedaparo'bhavat || 15 ||
[Analyze grammar]

sa śuśrāva mahātmānaṃ jāmadagnyaṃ paraṃtapam |
brāhmaṇebhyastadā rājanditsantaṃ vasu sarvaśaḥ || 16 ||
[Analyze grammar]

vanaṃ tu prasthitaṃ rāmaṃ bhāradvājastadābravīt |
āgataṃ vittakāmaṃ māṃ viddhi droṇaṃ dvijarṣabham || 17 ||
[Analyze grammar]

rāma uvāca |
hiraṇyaṃ mama yaccānyadvasu kiṃcana vidyate |
brāhmaṇebhyo mayā dattaṃ sarvameva tapodhana || 18 ||
[Analyze grammar]

tathaiveyaṃ dharā devī sāgarāntā sapattanā |
kaśyapāya mayā dattā kṛtsnā nagaramālinī || 19 ||
[Analyze grammar]

śarīramātramevādya mayedamavaśeṣitam |
astrāṇi ca mahārhāṇi śastrāṇi vividhāni ca |
vṛṇīṣva kiṃ prayacchāmi tubhyaṃ droṇa vadāśu tat || 20 ||
[Analyze grammar]

droṇa uvāca |
astrāṇi me samagrāṇi sasaṃhārāṇi bhārgava |
saprayogarahasyāni dātumarhasyaśeṣataḥ || 21 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tathetyuktvā tatastasmai prādādastrāṇi bhārgavaḥ |
sarahasyavrataṃ caiva dhanurvedamaśeṣataḥ || 22 ||
[Analyze grammar]

pratigṛhya tu tatsarvaṃ kṛtāstro dvijasattamaḥ |
priyaṃ sakhāyaṃ suprīto jagāma drupadaṃ prati || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 121

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: