Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 119

vaiśaṃpāyana uvāca |
tataḥ kṣattā ca rājā ca bhīṣmaśca saha bandhubhiḥ |
daduḥ śrāddhaṃ tadā pāṇḍoḥ svadhāmṛtamayaṃ tadā || 1 ||
[Analyze grammar]

kurūṃśca vipramukhyāṃśca bhojayitvā sahasraśaḥ |
ratnaughāndvijamukhyebhyo dattvā grāmavarānapi || 2 ||
[Analyze grammar]

kṛtaśaucāṃstatastāṃstu pāṇḍavānbharatarṣabhān |
ādāya viviśuḥ paurāḥ puraṃ vāraṇasāhvayam || 3 ||
[Analyze grammar]

satataṃ smānvatapyanta tameva bharatarṣabham |
paurajānapadāḥ sarve mṛtaṃ svamiva bāndhavam || 4 ||
[Analyze grammar]

śrāddhāvasāne tu tadā dṛṣṭvā taṃ duḥkhitaṃ janam |
saṃmūḍhāṃ duḥkhaśokārtāṃ vyāso mātaramabravīt || 5 ||
[Analyze grammar]

atikrāntasukhāḥ kālāḥ pratyupasthitadāruṇāḥ |
śvaḥ śvaḥ pāpīyadivasāḥ pṛthivī gatayauvanā || 6 ||
[Analyze grammar]

bahumāyāsamākīrṇo nānādoṣasamākulaḥ |
luptadharmakriyācāro ghoraḥ kālo bhaviṣyati || 7 ||
[Analyze grammar]

gaccha tvaṃ tyāgamāsthāya yuktā vasa tapovane |
mā drakṣyasi kulasyāsya ghoraṃ saṃkṣayamātmanaḥ || 8 ||
[Analyze grammar]

tatheti samanujñāya sā praviśyābravītsnuṣām |
ambike tava putrasya durnayātkila bhāratāḥ |
sānubandhā vinaṅkṣyanti pautrāścaiveti naḥ śrutam || 9 ||
[Analyze grammar]

tatkausalyāmimāmārtāṃ putraśokābhipīḍitām |
vanamādāya bhadraṃ te gacchāvo yadi manyase || 10 ||
[Analyze grammar]

tathetyukte ambikayā bhīṣmamāmantrya suvratā |
vanaṃ yayau satyavatī snuṣābhyāṃ saha bhārata || 11 ||
[Analyze grammar]

tāḥ sughoraṃ tapaḥ kṛtvā devyo bharatasattama |
dehaṃ tyaktvā mahārāja gatimiṣṭāṃ yayustadā || 12 ||
[Analyze grammar]

avāpnuvanta vedoktānsaṃskārānpāṇḍavāstadā |
avardhanta ca bhogāṃste bhuñjānāḥ pitṛveśmani || 13 ||
[Analyze grammar]

dhārtarāṣṭraiśca sahitāḥ krīḍantaḥ pitṛveśmani |
bālakrīḍāsu sarvāsu viśiṣṭāḥ pāṇḍavābhavan || 14 ||
[Analyze grammar]

jave lakṣyābhiharaṇe bhojye pāṃsuvikarṣaṇe |
dhārtarāṣṭrānbhīmasenaḥ sarvānsa parimardati || 15 ||
[Analyze grammar]

harṣādetānkrīḍamānāngṛhya kākanilīyane |
śiraḥsu ca nigṛhyainānyodhayāmāsa pāṇḍavaḥ || 16 ||
[Analyze grammar]

śatamekottaraṃ teṣāṃ kumārāṇāṃ mahaujasām |
eka eva vimṛdnāti nātikṛcchrādvṛkodaraḥ || 17 ||
[Analyze grammar]

pādeṣu ca nigṛhyainānvinihatya balādbalī |
cakarṣa krośato bhūmau ghṛṣṭajānuśirokṣikān || 18 ||
[Analyze grammar]

daśa bālāñjale krīḍanbhujābhyāṃ parigṛhya saḥ |
āste sma salile magnaḥ pramṛtāṃśca vimuñcati || 19 ||
[Analyze grammar]

phalāni vṛkṣamāruhya pracinvanti ca te yadā |
tadā pādaprahāreṇa bhīmaḥ kampayate drumam || 20 ||
[Analyze grammar]

prahāravegābhihatāddrumādvyāghūrṇitāstataḥ |
saphalāḥ prapatanti sma drutaṃ srastāḥ kumārakāḥ || 21 ||
[Analyze grammar]

na te niyuddhe na jave na yogyāsu kadācana |
kumārā uttaraṃ cakruḥ spardhamānā vṛkodaram || 22 ||
[Analyze grammar]

evaṃ sa dhārtarāṣṭrāṇāṃ spardhamāno vṛkodaraḥ |
apriye'tiṣṭhadatyantaṃ bālyānna drohacetasā || 23 ||
[Analyze grammar]

tato balamatikhyātaṃ dhārtarāṣṭraḥ pratāpavān |
bhīmasenasya tajjñātvā duṣṭabhāvamadarśayat || 24 ||
[Analyze grammar]

tasya dharmādapetasya pāpāni paripaśyataḥ |
mohādaiśvaryalobhācca pāpā matirajāyata || 25 ||
[Analyze grammar]

ayaṃ balavatāṃ śreṣṭhaḥ kuntīputro vṛkodaraḥ |
madhyamaḥ pāṇḍuputrāṇāṃ nikṛtyā saṃnihanyatām || 26 ||
[Analyze grammar]

atha tasmādavarajaṃ jyeṣṭhaṃ caiva yudhiṣṭhiram |
prasahya bandhane baddhvā praśāsiṣye vasuṃdharām || 27 ||
[Analyze grammar]

evaṃ sa niścayaṃ pāpaḥ kṛtvā duryodhanastadā |
nityamevāntaraprekṣī bhīmasyāsīnmahātmanaḥ || 28 ||
[Analyze grammar]

tato jalavihārārthaṃ kārayāmāsa bhārata |
celakambalaveśmāni vicitrāṇi mahānti ca || 29 ||
[Analyze grammar]

pramāṇakoṭyāmuddeśaṃ sthalaṃ kiṃcidupetya ca |
krīḍāvasāne sarve te śucivastrāḥ svalaṃkṛtāḥ |
sarvakāmasamṛddhaṃ tadannaṃ bubhujire śanaiḥ || 30 ||
[Analyze grammar]

divasānte pariśrāntā vihṛtya ca kurūdvahāḥ |
vihārāvasatheṣveva vīrā vāsamarocayan || 31 ||
[Analyze grammar]

khinnastu balavānbhīmo vyāyāmābhyadhikastadā |
vāhayitvā kumārāṃstāñjalakrīḍāgatānvibhuḥ |
pramāṇakoṭyāṃ vāsārthī suṣvāpāruhya tatsthalam || 32 ||
[Analyze grammar]

śītaṃ vāsaṃ samāsādya śrānto madavimohitaḥ |
niśceṣṭaḥ pāṇḍavo rājansuṣvāpa mṛtakalpavat || 33 ||
[Analyze grammar]

tato baddhvā latāpāśairbhīmaṃ duryodhanaḥ śanaiḥ |
gambhīraṃ bhīmavegaṃ ca sthalājjalamapātayat || 34 ||
[Analyze grammar]

tataḥ prabuddhaḥ kaunteyaḥ sarvaṃ saṃchidya bandhanam |
udatiṣṭhajjalādbhūyo bhīmaḥ praharatāṃ varaḥ || 35 ||
[Analyze grammar]

suptaṃ cāpi punaḥ sarpaistīkṣṇadaṃṣṭrairmahāviṣaiḥ |
kupitairdaṃśayāmāsa sarveṣvevāṅgamarmasu || 36 ||
[Analyze grammar]

daṃṣṭrāśca daṃṣṭriṇāṃ teṣāṃ marmasvapi nipātitāḥ |
tvacaṃ naivāsya bibhiduḥ sāratvātpṛthuvakṣasaḥ || 37 ||
[Analyze grammar]

pratibuddhastu bhīmastānsarvānsarpānapothayat |
sārathiṃ cāsya dayitamapahastena jaghnivān || 38 ||
[Analyze grammar]

bhojane bhīmasenasya punaḥ prākṣepayadviṣam |
kālakūṭaṃ navaṃ tīkṣṇaṃ saṃbhṛtaṃ lomaharṣaṇam || 39 ||
[Analyze grammar]

vaiśyāputrastadācaṣṭa pārthānāṃ hitakāmyayā |
taccāpi bhuktvājarayadavikāro vṛkodaraḥ || 40 ||
[Analyze grammar]

vikāraṃ na hyajanayatsutīkṣṇamapi tadviṣam |
bhīmasaṃhanano bhīmastadapyajarayattataḥ || 41 ||
[Analyze grammar]

evaṃ duryodhanaḥ karṇaḥ śakuniścāpi saubalaḥ |
anekairabhyupāyaistāñjighāṃsanti sma pāṇḍavān || 42 ||
[Analyze grammar]

pāṇḍavāścāpi tatsarvaṃ pratyajānannariṃdamāḥ |
udbhāvanamakurvanto vidurasya mate sthitāḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 119

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: