Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 118

dhṛtarāṣṭra uvāca |
pāṇḍorvidura sarvāṇi pretakāryāṇi kāraya |
rājavadrājasiṃhasya mādryāścaiva viśeṣataḥ || 1 ||
[Analyze grammar]

paśūnvāsāṃsi ratnāni dhanāni vividhāni ca |
pāṇḍoḥ prayaccha mādryāśca yebhyo yāvacca vāñchitam || 2 ||
[Analyze grammar]

yathā ca kuntī satkāraṃ kuryānmādryāstathā kuru |
yathā na vāyurnādityaḥ paśyetāṃ tāṃ susaṃvṛtām || 3 ||
[Analyze grammar]

na śocyaḥ pāṇḍuranaghaḥ praśasyaḥ sa narādhipaḥ |
yasya pañca sutā vīrā jātāḥ surasutopamāḥ || 4 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
vidurastaṃ tathetyuktvā bhīṣmeṇa saha bhārata |
pāṇḍuṃ saṃskārayāmāsa deśe paramasaṃvṛte || 5 ||
[Analyze grammar]

tatastu nagarāttūrṇamājyahomapuraskṛtāḥ |
nirhṛtāḥ pāvakā dīptāḥ pāṇḍo rājapurohitaiḥ || 6 ||
[Analyze grammar]

athainamārtavairgandhairmālyaiśca vividhairvaraiḥ |
śibikāṃ samalaṃcakrurvāsasācchādya sarvaśaḥ || 7 ||
[Analyze grammar]

tāṃ tathā śobhitāṃ mālyairvāsobhiśca mahādhanaiḥ |
amātyā jñātayaścaiva suhṛdaścopatasthire || 8 ||
[Analyze grammar]

nṛsiṃhaṃ narayuktena paramālaṃkṛtena tam |
avahanyānamukhyena saha mādryā susaṃvṛtam || 9 ||
[Analyze grammar]

pāṇḍureṇātapatreṇa cāmaravyajanena ca |
sarvavāditranādaiśca samalaṃcakrire tataḥ || 10 ||
[Analyze grammar]

ratnāni cāpyupādāya bahūni śataśo narāḥ |
pradaduḥ kāṅkṣamāṇebhyaḥ pāṇḍostatraurdhvadehikam || 11 ||
[Analyze grammar]

atha chatrāṇi śubhrāṇi pāṇḍurāṇi bṛhanti ca |
ājahruḥ kauravasyārthe vāsāṃsi rucirāṇi ca || 12 ||
[Analyze grammar]

yājakaiḥ śuklavāsobhirhūyamānā hutāśanāḥ |
agacchannagratastasya dīpyamānāḥ svalaṃkṛtāḥ || 13 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva sahasraśaḥ |
rudantaḥ śokasaṃtaptā anujagmurnarādhipam || 14 ||
[Analyze grammar]

ayamasmānapāhāya duḥkhe cādhāya śāśvate |
kṛtvānāthānparo nāthaḥ kva yāsyati narādhipaḥ || 15 ||
[Analyze grammar]

krośantaḥ pāṇḍavāḥ sarve bhīṣmo vidura eva ca |
ramaṇīye vanoddeśe gaṅgātīre same śubhe || 16 ||
[Analyze grammar]

nyāsayāmāsuratha tāṃ śibikāṃ satyavādinaḥ |
sabhāryasya nṛsiṃhasya pāṇḍorakliṣṭakarmaṇaḥ || 17 ||
[Analyze grammar]

tatastasya śarīraṃ tatsarvagandhaniṣevitam |
śucikālīyakādigdhaṃ mukhyasnānādhivāsitam |
paryaṣiñcajjalenāśu śātakumbhamayairghaṭaiḥ || 18 ||
[Analyze grammar]

candanena ca mukhyena śuklena samalepayan |
kālāguruvimiśreṇa tathā tuṅgarasena ca || 19 ||
[Analyze grammar]

athainaṃ deśajaiḥ śuklairvāsobhiḥ samayojayan |
ācchannaḥ sa tu vāsobhirjīvanniva nararṣabhaḥ |
śuśubhe puruṣavyāghro mahārhaśayanocitaḥ || 20 ||
[Analyze grammar]

yājakairabhyanujñātaṃ pretakarmaṇi niṣṭhitaiḥ |
ghṛtāvasiktaṃ rājānaṃ saha mādryā svalaṃkṛtam || 21 ||
[Analyze grammar]

tuṅgapadmakamiśreṇa candanena sugandhinā |
anyaiśca vividhairgandhairanalpaiḥ samadāhayan || 22 ||
[Analyze grammar]

tatastayoḥ śarīre te dṛṣṭvā mohavaśaṃ gatā |
hāhā putreti kausalyā papāta sahasā bhuvi || 23 ||
[Analyze grammar]

tāṃ prekṣya patitāmārtāṃ paurajānapado janaḥ |
ruroda sasvanaṃ sarvo rājabhaktyā kṛpānvitaḥ || 24 ||
[Analyze grammar]

klāntānīvārtanādena sarvāṇi ca vicukruśuḥ |
mānuṣaiḥ saha bhūtāni tiryagyonigatānyapi || 25 ||
[Analyze grammar]

tathā bhīṣmaḥ śāṃtanavo viduraśca mahāmatiḥ |
sarvaśaḥ kauravāścaiva prāṇadanbhṛśaduḥkhitāḥ || 26 ||
[Analyze grammar]

tato bhīṣmo'tha viduro rājā ca saha bandhubhiḥ |
udakaṃ cakrire tasya sarvāśca kuruyoṣitaḥ || 27 ||
[Analyze grammar]

kṛtodakāṃstānādāya pāṇḍavāñśokakarśitān |
sarvāḥ prakṛtayo rājañśocantyaḥ paryavārayan || 28 ||
[Analyze grammar]

yathaiva pāṇḍavā bhūmau suṣupuḥ saha bāndhavaiḥ |
tathaiva nāgarā rājañśiśyire brāhmaṇādayaḥ || 29 ||
[Analyze grammar]

tadanānandamasvasthamākumāramahṛṣṭavat |
babhūva pāṇḍavaiḥ sārdhaṃ nagaraṃ dvādaśa kṣapāḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 118

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: