Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 117

vaiśaṃpāyana uvāca |
pāṇḍoravabhṛthaṃ kṛtvā devakalpā maharṣayaḥ |
tato mantramakurvanta te sametya tapasvinaḥ || 1 ||
[Analyze grammar]

hitvā rājyaṃ ca rāṣṭraṃ ca sa mahātmā mahātapāḥ |
asminsthāne tapastaptuṃ tāpasāñśaraṇaṃ gataḥ || 2 ||
[Analyze grammar]

sa jātamātrānputrāṃśca dārāṃśca bhavatāmiha |
pradāyopanidhiṃ rājā pāṇḍuḥ svargamito gataḥ || 3 ||
[Analyze grammar]

te parasparamāmantrya sarvabhūtahite ratāḥ |
pāṇḍoḥ putrānpuraskṛtya nagaraṃ nāgasāhvayam || 4 ||
[Analyze grammar]

udāramanasaḥ siddhā gamane cakrire manaḥ |
bhīṣmāya pāṇḍavāndātuṃ dhṛtarāṣṭrāya caiva hi || 5 ||
[Analyze grammar]

tasminneva kṣaṇe sarve tānādāya pratasthire |
pāṇḍordārāṃśca putrāṃśca śarīraṃ caiva tāpasāḥ || 6 ||
[Analyze grammar]

sukhinī sā purā bhūtvā satataṃ putravatsalā |
prapannā dīrghamadhvānaṃ saṃkṣiptaṃ tadamanyata || 7 ||
[Analyze grammar]

sā nadīrgheṇa kālena saṃprāptā kurujāṅgalam |
vardhamānapuradvāramāsasāda yaśasvinī || 8 ||
[Analyze grammar]

taṃ cāraṇasahasrāṇāṃ munīnāmāgamaṃ tadā |
śrutvā nāgapure nṝṇāṃ vismayaḥ samajāyata || 9 ||
[Analyze grammar]

muhūrtodita āditye sarve dharmapuraskṛtāḥ |
sadārāstāpasāndraṣṭuṃ niryayuḥ puravāsinaḥ || 10 ||
[Analyze grammar]

strīsaṃghāḥ kṣatrasaṃghāśca yānasaṃghānsamāsthitāḥ |
brāhmaṇaiḥ saha nirjagmurbrāhmaṇānāṃ ca yoṣitaḥ || 11 ||
[Analyze grammar]

tathā viṭśūdrasaṃghānāṃ mahānvyatikaro'bhavat |
na kaścidakarodīrṣyāmabhavandharmabuddhayaḥ || 12 ||
[Analyze grammar]

tathā bhīṣmaḥ śāṃtanavaḥ somadatto'tha bāhlikaḥ |
prajñācakṣuśca rājarṣiḥ kṣattā ca viduraḥ svayam || 13 ||
[Analyze grammar]

sā ca satyavatī devī kausalyā ca yaśasvinī |
rājadāraiḥ parivṛtā gāndhārī ca viniryayau || 14 ||
[Analyze grammar]

dhṛtarāṣṭrasya dāyādā duryodhanapurogamāḥ |
bhūṣitā bhūṣaṇaiścitraiḥ śatasaṃkhyā viniryayuḥ || 15 ||
[Analyze grammar]

tānmaharṣigaṇānsarvāñśirobhirabhivādya ca |
upopaviviśuḥ sarve kauravyāḥ sapurohitāḥ || 16 ||
[Analyze grammar]

tathaiva śirasā bhūmāvabhivādya praṇamya ca |
upopaviviśuḥ sarve paurajānapadā api || 17 ||
[Analyze grammar]

tamakūjamivājñāya janaughaṃ sarvaśastadā |
bhīṣmo rājyaṃ ca rāṣṭraṃ ca maharṣibhyo nyavedayat || 18 ||
[Analyze grammar]

teṣāmatho vṛddhatamaḥ pratyutthāya jaṭājinī |
maharṣimatamājñāya maharṣiridamabravīt || 19 ||
[Analyze grammar]

yaḥ sa kauravyadāyādaḥ pāṇḍurnāma narādhipaḥ |
kāmabhogānparityajya śataśṛṅgamito gataḥ || 20 ||
[Analyze grammar]

brahmacaryavratasthasya tasya divyena hetunā |
sākṣāddharmādayaṃ putrastasya jāto yudhiṣṭhiraḥ || 21 ||
[Analyze grammar]

tathemaṃ balināṃ śreṣṭhaṃ tasya rājño mahātmanaḥ |
mātariśvā dadau putraṃ bhīmaṃ nāma mahābalam || 22 ||
[Analyze grammar]

puruhūtādayaṃ jajñe kuntyāṃ satyaparākramaḥ |
yasya kīrtirmaheṣvāsānsarvānabhibhaviṣyati || 23 ||
[Analyze grammar]

yau tu mādrī maheṣvāsāvasūta kurusattamau |
aśvibhyāṃ manujavyāghrāvimau tāvapi tiṣṭhataḥ || 24 ||
[Analyze grammar]

caratā dharmanityena vanavāsaṃ yaśasvinā |
eṣa paitāmaho vaṃśaḥ pāṇḍunā punaruddhṛtaḥ || 25 ||
[Analyze grammar]

putrāṇāṃ janma vṛddhiṃ ca vaidikādhyayanāni ca |
paśyataḥ satataṃ pāṇḍoḥ śaśvatprītiravardhata || 26 ||
[Analyze grammar]

vartamānaḥ satāṃ vṛtte putralābhamavāpya ca |
pitṛlokaṃ gataḥ pāṇḍuritaḥ saptadaśe'hani || 27 ||
[Analyze grammar]

taṃ citāgatamājñāya vaiśvānaramukhe hutam |
praviṣṭā pāvakaṃ mādrī hitvā jīvitamātmanaḥ || 28 ||
[Analyze grammar]

sā gatā saha tenaiva patilokamanuvratā |
tasyāstasya ca yatkāryaṃ kriyatāṃ tadanantaram || 29 ||
[Analyze grammar]

ime tayoḥ śarīre dve sutāśceme tayorvarāḥ |
kriyābhiranugṛhyantāṃ saha mātrā paraṃtapāḥ || 30 ||
[Analyze grammar]

pretakārye ca nirvṛtte pitṛmedhaṃ mahāyaśāḥ |
labhatāṃ sarvadharmajñaḥ pāṇḍuḥ kurukulodvahaḥ || 31 ||
[Analyze grammar]

evamuktvā kurūnsarvānkurūṇāmeva paśyatām |
kṣaṇenāntarhitāḥ sarve cāraṇā guhyakaiḥ saha || 32 ||
[Analyze grammar]

gandharvanagarākāraṃ tatraivāntarhitaṃ punaḥ |
ṛṣisiddhagaṇaṃ dṛṣṭvā vismayaṃ te paraṃ yayuḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 117

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: