Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 116

vaiśaṃpāyana uvāca |
darśanīyāṃstataḥ putrānpāṇḍuḥ pañca mahāvane |
tānpaśyanparvate reme svabāhubalapālitān || 1 ||
[Analyze grammar]

supuṣpitavane kāle kadācinmadhumādhave |
bhūtasaṃmohane rājā sabhāryo vyacaradvanam || 2 ||
[Analyze grammar]

palāśaistilakaiścūtaiścampakaiḥ pāribhadrakaiḥ |
anyaiśca bahubhirvṛkṣaiḥ phalapuṣpasamṛddhibhiḥ || 3 ||
[Analyze grammar]

jalasthānaiśca vividhaiḥ padminībhiśca śobhitam |
pāṇḍorvanaṃ tu saṃprekṣya prajajñe hṛdi manmathaḥ || 4 ||
[Analyze grammar]

prahṛṣṭamanasaṃ tatra viharantaṃ yathāmaram |
taṃ mādryanujagāmaikā vasanaṃ bibhratī śubham || 5 ||
[Analyze grammar]

samīkṣamāṇaḥ sa tu tāṃ vayaḥsthāṃ tanuvāsasam |
tasya kāmaḥ pravavṛdhe gahane'gnirivotthitaḥ || 6 ||
[Analyze grammar]

rahasyātmasamāṃ dṛṣṭvā rājā rājīvalocanām |
na śaśāka niyantuṃ taṃ kāmaṃ kāmabalātkṛtaḥ || 7 ||
[Analyze grammar]

tata enāṃ balādrājā nijagrāha rahogatām |
vāryamāṇastayā devyā visphurantyā yathābalam || 8 ||
[Analyze grammar]

sa tu kāmaparītātmā taṃ śāpaṃ nānvabudhyata |
mādrīṃ maithunadharmeṇa gacchamāno balādiva || 9 ||
[Analyze grammar]

jīvitāntāya kauravyo manmathasya vaśaṃ gataḥ |
śāpajaṃ bhayamutsṛjya jagāmaiva balātpriyām || 10 ||
[Analyze grammar]

tasya kāmātmano buddhiḥ sākṣātkālena mohitā |
saṃpramathyendriyagrāmaṃ pranaṣṭā saha cetasā || 11 ||
[Analyze grammar]

sa tayā saha saṃgamya bhāryayā kurunandana |
pāṇḍuḥ paramadharmātmā yuyuje kāladharmaṇā || 12 ||
[Analyze grammar]

tato mādrī samāliṅgya rājānaṃ gatacetasam |
mumoca duḥkhajaṃ śabdaṃ punaḥ punaratīva ha || 13 ||
[Analyze grammar]

saha putraistataḥ kuntī mādrīputrau ca pāṇḍavau |
ājagmuḥ sahitāstatra yatra rājā tathāgataḥ || 14 ||
[Analyze grammar]

tato mādryabravīdrājannārtā kuntīmidaṃ vacaḥ |
ekaiva tvamihāgaccha tiṣṭhantvatraiva dārakāḥ || 15 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasyāstatraivāvārya dārakān |
hatāhamiti vikruśya sahasopajagāma ha || 16 ||
[Analyze grammar]

dṛṣṭvā pāṇḍuṃ ca mādrīṃ ca śayānau dharaṇītale |
kuntī śokaparītāṅgī vilalāpa suduḥkhitā || 17 ||
[Analyze grammar]

rakṣyamāṇo mayā nityaṃ vīraḥ satatamātmavān |
kathaṃ tvamabhyatikrāntaḥ śāpaṃ jānanvanaukasaḥ || 18 ||
[Analyze grammar]

nanu nāma tvayā mādri rakṣitavyo janādhipaḥ |
sā kathaṃ lobhitavatī vijane tvaṃ narādhipam || 19 ||
[Analyze grammar]

kathaṃ dīnasya satataṃ tvāmāsādya rahogatām |
taṃ vicintayataḥ śāpaṃ praharṣaḥ samajāyata || 20 ||
[Analyze grammar]

dhanyā tvamasi bāhlīki matto bhāgyatarā tathā |
dṛṣṭavatyasi yadvaktraṃ prahṛṣṭasya mahīpateḥ || 21 ||
[Analyze grammar]

mādryuvāca |
vilobhyamānena mayā vāryamāṇena cāsakṛt |
ātmā na vārito'nena satyaṃ diṣṭaṃ cikīrṣuṇā || 22 ||
[Analyze grammar]

kuntyuvāca |
ahaṃ jyeṣṭhā dharmapatnī jyeṣṭhaṃ dharmaphalaṃ mama |
avaśyaṃ bhāvino bhāvānmā māṃ mādri nivartaya || 23 ||
[Analyze grammar]

anveṣyāmīha bhartāramahaṃ pretavaśaṃ gatam |
uttiṣṭha tvaṃ visṛjyainamimānrakṣasva dārakān || 24 ||
[Analyze grammar]

mādryuvāca |
ahamevānuyāsyāmi bhartāramapalāyinam |
na hi tṛptāsmi kāmānāṃ tajjyeṣṭhā anumanyatām || 25 ||
[Analyze grammar]

māṃ cābhigamya kṣīṇo'yaṃ kāmādbharatasattamaḥ |
tamucchindyāmasya kāmaṃ kathaṃ nu yamasādane || 26 ||
[Analyze grammar]

na cāpyahaṃ vartayantī nirviśeṣaṃ suteṣu te |
vṛttimārye cariṣyāmi spṛśedenastathā hi mām || 27 ||
[Analyze grammar]

tasmānme sutayoḥ kunti vartitavyaṃ svaputravat |
māṃ hi kāmayamāno'yaṃ rājā pretavaśaṃ gataḥ || 28 ||
[Analyze grammar]

rājñaḥ śarīreṇa saha mamāpīdaṃ kalevaram |
dagdhavyaṃ supraticchannametadārye priyaṃ kuru || 29 ||
[Analyze grammar]

dārakeṣvapramattā ca bhavethāśca hitā mama |
ato'nyanna prapaśyāmi saṃdeṣṭavyaṃ hi kiṃcana || 30 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityuktvā taṃ citāgnisthaṃ dharmapatnī nararṣabham |
madrarājātmajā tūrṇamanvārohadyaśasvinī || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 116

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: