Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 112

vaiśaṃpāyana uvāca |
evamuktā mahārāja kuntī pāṇḍumabhāṣata |
kurūṇāmṛṣabhaṃ vīraṃ tadā bhūmipatiṃ patim || 1 ||
[Analyze grammar]

na māmarhasi dharmajña vaktumevaṃ kathaṃcana |
dharmapatnīmabhiratāṃ tvayi rājīvalocana || 2 ||
[Analyze grammar]

tvameva tu mahābāho mayyapatyāni bhārata |
vīra vīryopapannāni dharmato janayiṣyasi || 3 ||
[Analyze grammar]

svargaṃ manujaśārdūla gaccheyaṃ sahitā tvayā |
apatyāya ca māṃ gaccha tvameva kurunandana || 4 ||
[Analyze grammar]

na hyahaṃ manasāpyanyaṃ gaccheyaṃ tvadṛte naram |
tvattaḥ prativiśiṣṭaśca ko'nyo'sti bhuvi mānavaḥ || 5 ||
[Analyze grammar]

imāṃ ca tāvaddharmyāṃ tvaṃ paurāṇīṃ śṛṇu me kathām |
pariśrutāṃ viśālākṣa kīrtayiṣyāmi yāmaham || 6 ||
[Analyze grammar]

vyuṣitāśva iti khyāto babhūva kila pārthivaḥ |
purā paramadharmiṣṭhaḥ pūrorvaṃśavivardhanaḥ || 7 ||
[Analyze grammar]

tasmiṃśca yajamāne vai dharmātmani mahātmani |
upāgamaṃstato devāḥ sendrāḥ saha maharṣibhiḥ || 8 ||
[Analyze grammar]

amādyadindraḥ somena dakṣiṇābhirdvijātayaḥ |
vyuṣitāśvasya rājarṣestato yajñe mahātmanaḥ || 9 ||
[Analyze grammar]

vyuṣitāśvastato rājannati martyānvyarocata |
sarvabhūtānyati yathā tapanaḥ śiśirātyaye || 10 ||
[Analyze grammar]

sa vijitya gṛhītvā ca nṛpatīnrājasattamaḥ |
prācyānudīcyānmadhyāṃśca dakṣiṇātyānakālayat || 11 ||
[Analyze grammar]

aśvamedhe mahāyajñe vyuṣitāśvaḥ pratāpavān |
babhūva sa hi rājendro daśanāgabalānvitaḥ || 12 ||
[Analyze grammar]

apyatra gāthāṃ gāyanti ye purāṇavido janāḥ |
vyuṣitāśvaḥ samudrāntāṃ vijityemāṃ vasuṃdharām |
apālayatsarvavarṇānpitā putrānivaurasān || 13 ||
[Analyze grammar]

yajamāno mahāyajñairbrāhmaṇebhyo dadau dhanam |
anantaratnānyādāya ājahāra mahākratūn |
suṣāva ca bahūnsomānsomasaṃsthāstatāna ca || 14 ||
[Analyze grammar]

āsītkākṣīvatī cāsya bhāryā paramasaṃmatā |
bhadrā nāma manuṣyendra rūpeṇāsadṛśī bhuvi || 15 ||
[Analyze grammar]

kāmayāmāsatustau tu parasparamiti śrutiḥ |
sa tasyāṃ kāmasaṃmatto yakṣmāṇaṃ samapadyata || 16 ||
[Analyze grammar]

tenācireṇa kālena jagāmāstamivāṃśumān |
tasminprete manuṣyendre bhāryāsya bhṛśaduḥkhitā || 17 ||
[Analyze grammar]

aputrā puruṣavyāghra vilalāpeti naḥ śrutam |
bhadrā paramaduḥkhārtā tannibodha narādhipa || 18 ||
[Analyze grammar]

nārī paramadharmajña sarvā putravinākṛtā |
patiṃ vinā jīvati yā na sā jīvati duḥkhitā || 19 ||
[Analyze grammar]

patiṃ vinā mṛtaṃ śreyo nāryāḥ kṣatriyapuṃgava |
tvadgatiṃ gantumicchāmi prasīdasva nayasva mām || 20 ||
[Analyze grammar]

tvayā hīnā kṣaṇamapi nāhaṃ jīvitumutsahe |
prasādaṃ kuru me rājannitastūrṇaṃ nayasva mām || 21 ||
[Analyze grammar]

pṛṣṭhato'nugamiṣyāmi sameṣu viṣameṣu ca |
tvāmahaṃ naraśārdūla gacchantamanivartinam || 22 ||
[Analyze grammar]

chāyevānapagā rājansatataṃ vaśavartinī |
bhaviṣyāmi naravyāghra nityaṃ priyahite ratā || 23 ||
[Analyze grammar]

adya prabhṛti māṃ rājankaṣṭā hṛdayaśoṣaṇāḥ |
ādhayo'bhibhaviṣyanti tvadṛte puṣkarekṣaṇa || 24 ||
[Analyze grammar]

abhāgyayā mayā nūnaṃ viyuktāḥ sahacāriṇaḥ |
saṃyogā viprayuktā vā pūrvadeheṣu pārthiva || 25 ||
[Analyze grammar]

tadidaṃ karmabhiḥ pāpaiḥ pūrvadeheṣu saṃcitam |
duḥkhaṃ māmanusaṃprāptaṃ rājaṃstvadviprayogajam || 26 ||
[Analyze grammar]

adya prabhṛtyahaṃ rājankuśaprastaraśāyinī |
bhaviṣyāmyasukhāviṣṭā tvaddarśanaparāyaṇā || 27 ||
[Analyze grammar]

darśayasva naravyāghra sādhu māmasukhānvitām |
dīnāmanāthāṃ kṛpaṇāṃ vilapantīṃ nareśvara || 28 ||
[Analyze grammar]

evaṃ bahuvidhaṃ tasyāṃ vilapantyāṃ punaḥ punaḥ |
taṃ śavaṃ saṃpariṣvajya vākkilāntarhitābravīt || 29 ||
[Analyze grammar]

uttiṣṭha bhadre gaccha tvaṃ dadānīha varaṃ tava |
janayiṣyāmyapatyāni tvayyahaṃ cāruhāsini || 30 ||
[Analyze grammar]

ātmīye ca varārohe śayanīye caturdaśīm |
aṣṭamīṃ vā ṛtusnātā saṃviśethā mayā saha || 31 ||
[Analyze grammar]

evamuktā tu sā devī tathā cakre pativratā |
yathoktameva tadvākyaṃ bhadrā putrārthinī tadā || 32 ||
[Analyze grammar]

sā tena suṣuve devī śavena manujādhipa |
trīñśālvāṃścaturo madrānsutānbharatasattama || 33 ||
[Analyze grammar]

tathā tvamapi mayyeva manasā bharatarṣabha |
śakto janayituṃ putrāṃstapoyogabalānvayāt || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 112

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: