Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 111

vaiśaṃpāyana uvāca |
tatrāpi tapasi śreṣṭhe vartamānaḥ sa vīryavān |
siddhacāraṇasaṃghānāṃ babhūva priyadarśanaḥ || 1 ||
[Analyze grammar]

śuśrūṣuranahaṃvādī saṃyatātmā jitendriyaḥ |
svargaṃ gantuṃ parākrāntaḥ svena vīryeṇa bhārata || 2 ||
[Analyze grammar]

keṣāṃcidabhavadbhrātā keṣāṃcidabhavatsakhā |
ṛṣayastvapare cainaṃ putravatparyapālayan || 3 ||
[Analyze grammar]

sa tu kālena mahatā prāpya niṣkalmaṣaṃ tapaḥ |
brahmarṣisadṛśaḥ pāṇḍurbabhūva bharatarṣabha || 4 ||
[Analyze grammar]

svargapāraṃ titīrṣansa śataśṛṅgādudaṅmukhaḥ |
pratasthe saha patnībhyāmabruvaṃstatra tāpasāḥ |
uparyupari gacchantaḥ śailarājamudaṅmukhāḥ || 5 ||
[Analyze grammar]

dṛṣṭavanto girerasya durgāndeśānbahūnvayam |
ākrīḍabhūtāndevānāṃ gandharvāpsarasāṃ tathā || 6 ||
[Analyze grammar]

udyānāni kuberasya samāni viṣamāṇi ca |
mahānadīnitambāṃśca durgāṃśca girigahvarān || 7 ||
[Analyze grammar]

santi nityahimā deśā nirvṛkṣamṛgapakṣiṇaḥ |
santi kecinmahāvarṣā durgāḥ keciddurāsadāḥ || 8 ||
[Analyze grammar]

atikrāmenna pakṣī yānkuta evetare mṛgāḥ |
vāyureko'tigādyatra siddhāśca paramarṣayaḥ || 9 ||
[Analyze grammar]

gacchantyau śailarāje'sminrājaputryau kathaṃ tvime |
na sīdetāmaduḥkhārhe mā gamo bharatarṣabha || 10 ||
[Analyze grammar]

pāṇḍuruvāca |
aprajasya mahābhāgā na dvāraṃ paricakṣate |
svarge tenābhitapto'hamaprajastadbravīmi vaḥ || 11 ||
[Analyze grammar]

ṛṇaiścaturbhiḥ saṃyuktā jāyante manujā bhuvi |
pitṛdevarṣimanujadeyaiḥ śatasahasraśaḥ || 12 ||
[Analyze grammar]

etāni tu yathākālaṃ yo na budhyati mānavaḥ |
na tasya lokāḥ santīti dharmavidbhiḥ pratiṣṭhitam || 13 ||
[Analyze grammar]

yajñaiśca devānprīṇāti svādhyāyatapasā munīn |
putraiḥ śrāddhaiḥ pitṝṃścāpi ānṛśaṃsyena mānavān || 14 ||
[Analyze grammar]

ṛṣidevamanuṣyāṇāṃ parimukto'smi dharmataḥ |
pitryādṛṇādanirmuktastena tapye tapodhanāḥ || 15 ||
[Analyze grammar]

dehanāśe dhruvo nāśaḥ pitṝṇāmeṣa niścayaḥ |
iha tasmātprajāhetoḥ prajāyante narottamāḥ || 16 ||
[Analyze grammar]

yathaivāhaṃ pituḥ kṣetre sṛṣṭastena mahātmanā |
tathaivāsminmama kṣetre kathaṃ vai saṃbhavetprajā || 17 ||
[Analyze grammar]

tāpasā ūcuḥ |
asti vai tava dharmātmanvidma devopamaṃ śubham |
apatyamanaghaṃ rājanvayaṃ divyena cakṣuṣā || 18 ||
[Analyze grammar]

daivadiṣṭaṃ naravyāghra karmaṇehopapādaya |
akliṣṭaṃ phalamavyagro vindate buddhimānnaraḥ || 19 ||
[Analyze grammar]

tasmindṛṣṭe phale tāta prayatnaṃ kartumarhasi |
apatyaṃ guṇasaṃpannaṃ labdhvā prītimavāpsyasi || 20 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tacchrutvā tāpasavacaḥ pāṇḍuścintāparo'bhavat |
ātmano mṛgaśāpena jānannupahatāṃ kriyām || 21 ||
[Analyze grammar]

so'bravīdvijane kuntīṃ dharmapatnīṃ yaśasvinīm |
apatyotpādane yogamāpadi prasamarthayan || 22 ||
[Analyze grammar]

apatyaṃ nāma lokeṣu pratiṣṭhā dharmasaṃhitā |
iti kunti vidurdhīrāḥ śāśvataṃ dharmamāditaḥ || 23 ||
[Analyze grammar]

iṣṭaṃ dattaṃ tapastaptaṃ niyamaśca svanuṣṭhitaḥ |
sarvamevānapatyasya na pāvanamihocyate || 24 ||
[Analyze grammar]

so'hamevaṃ viditvaitatprapaśyāmi śucismite |
anapatyaḥ śubhāṃllokānnāvāpsyāmīti cintayan || 25 ||
[Analyze grammar]

mṛgābhiśāpānnaṣṭaṃ me prajanaṃ hyakṛtātmanaḥ |
nṛśaṃsakāriṇo bhīru yathaivopahataṃ tathā || 26 ||
[Analyze grammar]

ime vai bandhudāyādāḥ ṣaṭputrā dharmadarśane |
ṣaḍevābandhudāyādāḥ putrāstāñśṛṇu me pṛthe || 27 ||
[Analyze grammar]

svayaṃjātaḥ praṇītaśca parikrītaśca yaḥ sutaḥ |
paunarbhavaśca kānīnaḥ svairiṇyāṃ yaśca jāyate || 28 ||
[Analyze grammar]

dattaḥ krītaḥ kṛtrimaśca upagacchetsvayaṃ ca yaḥ |
sahoḍho jātaretāśca hīnayonidhṛtaśca yaḥ || 29 ||
[Analyze grammar]

pūrvapūrvatamābhāve matvā lipseta vai sutam |
uttamādavarāḥ puṃsaḥ kāṅkṣante putramāpadi || 30 ||
[Analyze grammar]

apatyaṃ dharmaphaladaṃ śreṣṭhaṃ vindanti sādhavaḥ |
ātmaśukrādapi pṛthe manuḥ svāyambhuvo'bravīt || 31 ||
[Analyze grammar]

tasmātpraheṣyāmyadya tvāṃ hīnaḥ prajananātsvayam |
sadṛśācchreyaso vā tvaṃ viddhyapatyaṃ yaśasvini || 32 ||
[Analyze grammar]

śṛṇu kunti kathāṃ cemāṃ śāradaṇḍāyanīṃ prati |
yā vīrapatnī gurubhirniyuktāpatyajanmani || 33 ||
[Analyze grammar]

puṣpeṇa prayatā snātā niśi kunti catuṣpathe |
varayitvā dvijaṃ siddhaṃ hutvā puṃsavane'nalam || 34 ||
[Analyze grammar]

karmaṇyavasite tasminsā tenaiva sahāvasat |
tatra trīñjanayāmāsa durjayādīnmahārathān || 35 ||
[Analyze grammar]

tathā tvamapi kalyāṇi brāhmaṇāttapasādhikāt |
manniyogādyata kṣipramapatyotpādanaṃ prati || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 111

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: