Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 109

janamejaya uvāca |
kathito dhārtarāṣṭrāṇāmārṣaḥ saṃbhava uttamaḥ |
amānuṣo mānuṣāṇāṃ bhavatā brahmavittama || 1 ||
[Analyze grammar]

nāmadheyāni cāpyeṣāṃ kathyamānāni bhāgaśaḥ |
tvattaḥ śrutāni me brahmanpāṇḍavānāṃ tu kīrtaya || 2 ||
[Analyze grammar]

te hi sarve mahātmāno devarājaparākramāḥ |
tvayaivāṃśāvataraṇe devabhāgāḥ prakīrtitāḥ || 3 ||
[Analyze grammar]

tasmādicchāmyahaṃ śrotumatimānuṣakarmaṇām |
teṣāmājananaṃ sarvaṃ vaiśaṃpāyana kīrtaya || 4 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
rājā pāṇḍurmahāraṇye mṛgavyālaniṣevite |
vane maithunakālasthaṃ dadarśa mṛgayūthapam || 5 ||
[Analyze grammar]

tatastāṃ ca mṛgīṃ taṃ ca rukmapuṅkhaiḥ supatribhiḥ |
nirbibheda śaraistīkṣṇaiḥ pāṇḍuḥ pañcabhirāśugaiḥ || 6 ||
[Analyze grammar]

sa ca rājanmahātejā ṛṣiputrastapodhanaḥ |
bhāryayā saha tejasvī mṛgarūpeṇa saṃgataḥ || 7 ||
[Analyze grammar]

saṃsaktastu tayā mṛgyā mānuṣīmīrayangiram |
kṣaṇena patito bhūmau vilalāpākulendriyaḥ || 8 ||
[Analyze grammar]

mṛga uvāca |
kāmamanyuparītāpi buddhyaṅgarahitāpi ca |
varjayanti nṛśaṃsāni pāpeṣvabhiratā narāḥ || 9 ||
[Analyze grammar]

na vidhiṃ grasate prajñā prajñāṃ tu grasate vidhiḥ |
vidhiparyāgatānarthānprajñā na pratipadyate || 10 ||
[Analyze grammar]

śaśvaddharmātmanāṃ mukhye kule jātasya bhārata |
kāmalobhābhibhūtasya kathaṃ te calitā matiḥ || 11 ||
[Analyze grammar]

pāṇḍuruvāca |
śatrūṇāṃ yā vadhe vṛttiḥ sā mṛgāṇāṃ vadhe smṛtā |
rājñāṃ mṛga na māṃ mohāttvaṃ garhayitumarhasi || 12 ||
[Analyze grammar]

acchadmanāmāyayā ca mṛgāṇāṃ vadha iṣyate |
sa eva dharmo rājñāṃ tu tadvidvānkiṃ nu garhase || 13 ||
[Analyze grammar]

agastyaḥ satramāsīnaścacāra mṛgayāmṛṣiḥ |
āraṇyānsarvadaivatyānmṛgānprokṣya mahāvane || 14 ||
[Analyze grammar]

pramāṇadṛṣṭadharmeṇa kathamasmānvigarhase |
agastyasyābhicāreṇa yuṣmākaṃ vai vapā hutā || 15 ||
[Analyze grammar]

mṛga uvāca |
na ripūnvai samuddiśya vimuñcanti purā śarān |
randhra eṣāṃ viśeṣeṇa vadhakālaḥ praśasyate || 16 ||
[Analyze grammar]

pāṇḍuruvāca |
pramattamapramattaṃ vā vivṛtaṃ ghnanti caujasā |
upāyairiṣubhistīkṣṇaiḥ kasmānmṛga vigarhase || 17 ||
[Analyze grammar]

mṛga uvāca |
nāhaṃ ghnantaṃ mṛgānrājanvigarhe ātmakāraṇāt |
maithunaṃ tu pratīkṣyaṃ me syāttvayehānṛśaṃsataḥ || 18 ||
[Analyze grammar]

sarvabhūtahite kāle sarvabhūtepsite tathā |
ko hi vidvānmṛgaṃ hanyāccarantaṃ maithunaṃ vane |
puruṣārthaphalaṃ kāntaṃ yattvayā vitathaṃ kṛtam || 19 ||
[Analyze grammar]

pauravāṇāmṛṣīṇāṃ ca teṣāmakliṣṭakarmaṇām |
vaṃśe jātasya kauravya nānurūpamidaṃ tava || 20 ||
[Analyze grammar]

nṛśaṃsaṃ karma sumahatsarvalokavigarhitam |
asvargyamayaśasyaṃ ca adharmiṣṭhaṃ ca bhārata || 21 ||
[Analyze grammar]

strībhogānāṃ viśeṣajñaḥ śāstradharmārthatattvavit |
nārhastvaṃ surasaṃkāśa kartumasvargyamīdṛśam || 22 ||
[Analyze grammar]

tvayā nṛśaṃsakartāraḥ pāpācārāśca mānavāḥ |
nigrāhyāḥ pārthivaśreṣṭha trivargaparivarjitāḥ || 23 ||
[Analyze grammar]

kiṃ kṛtaṃ te naraśreṣṭha nighnato māmanāgasam |
muniṃ mūlaphalāhāraṃ mṛgaveṣadharaṃ nṛpa |
vasamānamaraṇyeṣu nityaṃ śamaparāyaṇam || 24 ||
[Analyze grammar]

tvayāhaṃ hiṃsito yasmāttasmāttvāmapyasaṃśayam |
dvayornṛśaṃsakartāramavaśaṃ kāmamohitam |
jīvitāntakaro bhāva evamevāgamiṣyati || 25 ||
[Analyze grammar]

ahaṃ hi kiṃdamo nāma tapasāpratimo muniḥ |
vyapatrapanmanuṣyāṇāṃ mṛgyāṃ maithunamācaram || 26 ||
[Analyze grammar]

mṛgo bhūtvā mṛgaiḥ sārdhaṃ carāmi gahane vane |
na tu te brahmahatyeyaṃ bhaviṣyatyavijānataḥ |
mṛgarūpadharaṃ hatvā māmevaṃ kāmamohitam || 27 ||
[Analyze grammar]

asya tu tvaṃ phalaṃ mūḍha prāpsyasīdṛśameva hi |
priyayā saha saṃvāsaṃ prāpya kāmavimohitaḥ |
tvamapyasyāmavasthāyāṃ pretalokaṃ gamiṣyasi || 28 ||
[Analyze grammar]

antakāle ca saṃvāsaṃ yayā gantāsi kāntayā |
pretarājavaśaṃ prāptaṃ sarvabhūtaduratyayam |
bhaktyā matimatāṃ śreṣṭha saiva tvāmanuyāsyati || 29 ||
[Analyze grammar]

vartamānaḥ sukhe duḥkhaṃ yathāhaṃ prāpitastvayā |
tathā sukhaṃ tvāṃ saṃprāptaṃ duḥkhamabhyāgamiṣyati || 30 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktvā suduḥkhārto jīvitātsa vyayujyata |
mṛgaḥ pāṇḍuśca śokārtaḥ kṣaṇena samapadyata || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 109

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: