Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 108

janamejaya uvāca |
jyeṣṭhānujyeṣṭhatāṃ teṣāṃ nāmadheyāni cābhibho |
dhṛtarāṣṭrasya putrāṇāmānupūrvyeṇa kīrtaya || 1 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
duryodhano yuyutsuśca rājanduḥśāsanastathā |
duḥsaho duḥśalaścaiva jalasaṃdhaḥ samaḥ sahaḥ || 2 ||
[Analyze grammar]

vindānuvindau durdharṣaḥ subāhurduṣpradharṣaṇaḥ |
durmarṣaṇo durmukhaśca duṣkarṇaḥ karṇa eva ca || 3 ||
[Analyze grammar]

viviṃśatirvikarṇaśca jalasaṃdhaḥ sulocanaḥ |
citropacitrau citrākṣaścārucitraḥ śarāsanaḥ || 4 ||
[Analyze grammar]

durmado duṣpragāhaśca vivitsurvikaṭaḥ samaḥ |
ūrṇanābhaḥ sunābhaśca tathā nandopanandakau || 5 ||
[Analyze grammar]

senāpatiḥ suṣeṇaśca kuṇḍodaramahodarau |
citrabāṇaścitravarmā suvarmā durvimocanaḥ || 6 ||
[Analyze grammar]

ayobāhurmahābāhuścitrāṅgaścitrakuṇḍalaḥ |
bhīmavego bhīmabalo balākī balavardhanaḥ || 7 ||
[Analyze grammar]

ugrāyudho bhīmakarmā kanakāyurdṛḍhāyudhaḥ |
dṛḍhavarmā dṛḍhakṣatraḥ somakīrtiranūdaraḥ || 8 ||
[Analyze grammar]

dṛḍhasaṃdho jarāsaṃdhaḥ satyasaṃdhaḥ sadaḥsuvāk |
ugraśravā aśvasenaḥ senānīrduṣparājayaḥ || 9 ||
[Analyze grammar]

aparājitaḥ paṇḍitako viśālākṣo durāvaraḥ |
dṛḍhahastaḥ suhastaśca vātavegasuvarcasau || 10 ||
[Analyze grammar]

ādityaketurbahvāśī nāgadantograyāyinau |
kavacī niṣaṅgī pāśī ca daṇḍadhāro dhanurgrahaḥ || 11 ||
[Analyze grammar]

ugro bhīmaratho vīro vīrabāhuralolupaḥ |
abhayo raudrakarmā ca tathā dṛḍharathastrayaḥ || 12 ||
[Analyze grammar]

anādhṛṣyaḥ kuṇḍabhedī virāvī dīrghalocanaḥ |
dīrghabāhurmahābāhurvyūḍhoruḥ kanakadhvajaḥ || 13 ||
[Analyze grammar]

kuṇḍāśī virajāścaiva duḥśalā ca śatādhikā |
etadekaśataṃ rājankanyā caikā prakīrtitā || 14 ||
[Analyze grammar]

nāmadheyānupūrvyeṇa viddhi janmakramaṃ nṛpa |
sarve tvatirathāḥ śūrāḥ sarve yuddhaviśāradāḥ || 15 ||
[Analyze grammar]

sarve vedavidaścaiva rājaśāstreṣu kovidāḥ |
sarve saṃsargavidyāsu vidyābhijanaśobhinaḥ || 16 ||
[Analyze grammar]

sarveṣāmanurūpāśca kṛtā dārā mahīpate |
dhṛtarāṣṭreṇa samaye samīkṣya vidhivattadā || 17 ||
[Analyze grammar]

duḥśalāṃ samaye rājā sindhurājāya bhārata |
jayadrathāya pradadau saubalānumate tadā || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 108

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: