Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 106

vaiśaṃpāyana uvāca |
dhṛtarāṣṭrābhyanujñātaḥ svabāhuvijitaṃ dhanam |
bhīṣmāya satyavatyai ca mātre copajahāra saḥ || 1 ||
[Analyze grammar]

vidurāya ca vai pāṇḍuḥ preṣayāmāsa taddhanam |
suhṛdaścāpi dharmātmā dhanena samatarpayat || 2 ||
[Analyze grammar]

tataḥ satyavatīṃ bhīṣmaḥ kausalyāṃ ca yaśasvinīm |
śubhaiḥ pāṇḍujitai ratnaistoṣayāmāsa bhārata || 3 ||
[Analyze grammar]

nananda mātā kausalyā tamapratimatejasam |
jayantamiva paulomī pariṣvajya nararṣabham || 4 ||
[Analyze grammar]

tasya vīrasya vikrāntaiḥ sahasraśatadakṣiṇaiḥ |
aśvamedhaśatairīje dhṛtarāṣṭro mahāmakhaiḥ || 5 ||
[Analyze grammar]

saṃprayuktaśca kuntyā ca mādryā ca bharatarṣabha |
jitatandrīstadā pāṇḍurbabhūva vanagocaraḥ || 6 ||
[Analyze grammar]

hitvā prāsādanilayaṃ śubhāni śayanāni ca |
araṇyanityaḥ satataṃ babhūva mṛgayāparaḥ || 7 ||
[Analyze grammar]

sa carandakṣiṇaṃ pārśvaṃ ramyaṃ himavato gireḥ |
uvāsa giripṛṣṭheṣu mahāśālavaneṣu ca || 8 ||
[Analyze grammar]

rarāja kuntyā mādryā ca pāṇḍuḥ saha vane vasan |
kareṇvoriva madhyasthaḥ śrīmānpauraṃdaro gajaḥ || 9 ||
[Analyze grammar]

bhārataṃ saha bhāryābhyāṃ bāṇakhaḍgadhanurdharam |
vicitrakavacaṃ vīraṃ paramāstravidaṃ nṛpam |
devo'yamityamanyanta carantaṃ vanavāsinaḥ || 10 ||
[Analyze grammar]

tasya kāmāṃśca bhogāṃśca narā nityamatandritāḥ |
upajahrurvanānteṣu dhṛtarāṣṭreṇa coditāḥ || 11 ||
[Analyze grammar]

atha pāraśavīṃ kanyāṃ devakasya mahīpateḥ |
rūpayauvanasaṃpannāṃ sa śuśrāvāpagāsutaḥ || 12 ||
[Analyze grammar]

tatastu varayitvā tāmānāyya puruṣarṣabhaḥ |
vivāhaṃ kārayāmāsa vidurasya mahāmateḥ || 13 ||
[Analyze grammar]

tasyāṃ cotpādayāmāsa viduraḥ kurunandanaḥ |
putrānvinayasaṃpannānātmanaḥ sadṛśānguṇaiḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 106

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: