Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 105

vaiśaṃpāyana uvāca |
rūpasattvaguṇopetā dharmārāmā mahāvratā |
duhitā kuntibhojasya kṛte pitrā svayaṃvare || 1 ||
[Analyze grammar]

siṃhadaṃṣṭraṃ gajaskandhamṛṣabhākṣaṃ mahābalam |
bhūmipālasahasrāṇāṃ madhye pāṇḍumavindata || 2 ||
[Analyze grammar]

sa tayā kuntibhojasya duhitrā kurunandanaḥ |
yuyuje'mitasaubhāgyaḥ paulomyā maghavāniva || 3 ||
[Analyze grammar]

yātvā devavratenāpi madrāṇāṃ puṭabhedanam |
viśrutā triṣu lokeṣu mādrī madrapateḥ sutā || 4 ||
[Analyze grammar]

sarvarājasu vikhyātā rūpeṇāsadṛśī bhuvi |
pāṇḍorarthe parikrītā dhanena mahatā tadā |
vivāhaṃ kārayāmāsa bhīṣmaḥ pāṇḍormahātmanaḥ || 5 ||
[Analyze grammar]

siṃhoraskaṃ gajaskandhamṛṣabhākṣaṃ manasvinam |
pāṇḍuṃ dṛṣṭvā naravyāghraṃ vyasmayanta narā bhuvi || 6 ||
[Analyze grammar]

kṛtodvāhastataḥ pāṇḍurbalotsāhasamanvitaḥ |
jigīṣamāṇo vasudhāṃ yayau śatrūnanekaśaḥ || 7 ||
[Analyze grammar]

pūrvamāgaskṛto gatvā daśārṇāḥ samare jitāḥ |
pāṇḍunā narasiṃhena kauravāṇāṃ yaśobhṛtā || 8 ||
[Analyze grammar]

tataḥ senāmupādāya pāṇḍurnānāvidhadhvajām |
prabhūtahastyaśvarathāṃ padātigaṇasaṃkulām || 9 ||
[Analyze grammar]

āgaskṛtsarvavīrāṇāṃ vairī sarvamahībhṛtām |
goptā magadharāṣṭrasya dārvo rājagṛhe hataḥ || 10 ||
[Analyze grammar]

tataḥ kośaṃ samādāya vāhanāni balāni ca |
pāṇḍunā mithilāṃ gatvā videhāḥ samare jitāḥ || 11 ||
[Analyze grammar]

tathā kāśiṣu suhmeṣu puṇḍreṣu bharatarṣabha |
svabāhubalavīryeṇa kurūṇāmakarodyaśaḥ || 12 ||
[Analyze grammar]

taṃ śaraughamahājvālamastrārciṣamariṃdamam |
pāṇḍupāvakamāsādya vyadahyanta narādhipāḥ || 13 ||
[Analyze grammar]

te sasenāḥ sasenena vidhvaṃsitabalā nṛpāḥ |
pāṇḍunā vaśagāḥ kṛtvā karakarmasu yojitāḥ || 14 ||
[Analyze grammar]

tena te nirjitāḥ sarve pṛthivyāṃ sarvapārthivāḥ |
tamekaṃ menire śūraṃ deveṣviva puraṃdaram || 15 ||
[Analyze grammar]

taṃ kṛtāñjalayaḥ sarve praṇatā vasudhādhipāḥ |
upājagmurdhanaṃ gṛhya ratnāni vividhāni ca || 16 ||
[Analyze grammar]

maṇimuktāpravālaṃ ca suvarṇaṃ rajataṃ tathā |
goratnānyaśvaratnāni ratharatnāni kuñjarān || 17 ||
[Analyze grammar]

kharoṣṭramahiṣāṃścaiva yacca kiṃcidajāvikam |
tatsarvaṃ pratijagrāha rājā nāgapurādhipaḥ || 18 ||
[Analyze grammar]

tadādāya yayau pāṇḍuḥ punarmuditavāhanaḥ |
harṣayiṣyansvarāṣṭrāṇi puraṃ ca gajasāhvayam || 19 ||
[Analyze grammar]

śaṃtano rājasiṃhasya bharatasya ca dhīmataḥ |
pranaṣṭaḥ kīrtijaḥ śabdaḥ pāṇḍunā punaruddhṛtaḥ || 20 ||
[Analyze grammar]

ye purā kururāṣṭrāṇi jahruḥ kurudhanāni ca |
te nāgapurasiṃhena pāṇḍunā karadāḥ kṛtāḥ || 21 ||
[Analyze grammar]

ityabhāṣanta rājāno rājāmātyāśca saṃgatāḥ |
pratītamanaso hṛṣṭāḥ paurajānapadaiḥ saha || 22 ||
[Analyze grammar]

pratyudyayustaṃ saṃprāptaṃ sarve bhīṣmapurogamāḥ |
te nadūramivādhvānaṃ gatvā nāgapurālayāḥ |
āvṛtaṃ dadṛśurlokaṃ hṛṣṭā bahuvidhairjanaiḥ || 23 ||
[Analyze grammar]

nānāyānasamānītai ratnairuccāvacaistathā |
hastyaśvaratharatnaiśca gobhiruṣṭrairathāvikaiḥ |
nāntaṃ dadṛśurāsādya bhīṣmeṇa saha kauravāḥ || 24 ||
[Analyze grammar]

so'bhivādya pituḥ pādau kausalyānandavardhanaḥ |
yathārhaṃ mānayāmāsa paurajānapadānapi || 25 ||
[Analyze grammar]

pramṛdya pararāṣṭrāṇi kṛtārthaṃ punarāgatam |
putramāsādya bhīṣmastu harṣādaśrūṇyavartayat || 26 ||
[Analyze grammar]

sa tūryaśatasaṃghānāṃ bherīṇāṃ ca mahāsvanaiḥ |
harṣayansarvaśaḥ paurānviveśa gajasāhvayam || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 105

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: