Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 103

bhīṣma uvāca |
guṇaiḥ samuditaṃ samyagidaṃ naḥ prathitaṃ kulam |
atyanyānpṛthivīpālānpṛthivyāmadhirājyabhāk || 1 ||
[Analyze grammar]

rakṣitaṃ rājabhiḥ pūrvairdharmavidbhirmahātmabhiḥ |
notsādamagamaccedaṃ kadācidiha naḥ kulam || 2 ||
[Analyze grammar]

mayā ca satyavatyā ca kṛṣṇena ca mahātmanā |
samavasthāpitaṃ bhūyo yuṣmāsu kulatantuṣu || 3 ||
[Analyze grammar]

vardhate tadidaṃ putra kulaṃ sāgaravadyathā |
tathā mayā vidhātavyaṃ tvayā caiva viśeṣataḥ || 4 ||
[Analyze grammar]

śrūyate yādavī kanyā anurūpā kulasya naḥ |
subalasyātmajā caiva tathā madreśvarasya ca || 5 ||
[Analyze grammar]

kulīnā rūpavatyaśca nāthavatyaśca sarvaśaḥ |
ucitāścaiva saṃbandhe te'smākaṃ kṣatriyarṣabhāḥ || 6 ||
[Analyze grammar]

manye varayitavyāstā ityahaṃ dhīmatāṃ vara |
saṃtānārthaṃ kulasyāsya yadvā vidura manyase || 7 ||
[Analyze grammar]

vidura uvāca |
bhavānpitā bhavānmātā bhavānnaḥ paramo guruḥ |
tasmātsvayaṃ kulasyāsya vicārya kuru yaddhitam || 8 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
atha śuśrāva viprebhyo gāndhārīṃ subalātmajām |
ārādhya varadaṃ devaṃ bhaganetraharaṃ haram |
gāndhārī kila putrāṇāṃ śataṃ lebhe varaṃ śubhā || 9 ||
[Analyze grammar]

iti śrutvā ca tattvena bhīṣmaḥ kurupitāmahaḥ |
tato gāndhārarājasya preṣayāmāsa bhārata || 10 ||
[Analyze grammar]

acakṣuriti tatrāsītsubalasya vicāraṇā |
kulaṃ khyātiṃ ca vṛttaṃ ca buddhyā tu prasamīkṣya saḥ |
dadau tāṃ dhṛtarāṣṭrāya gāndhārīṃ dharmacāriṇīm || 11 ||
[Analyze grammar]

gāndhārī tvapi śuśrāva dhṛtarāṣṭramacakṣuṣam |
ātmānaṃ ditsitaṃ cāsmai pitrā mātrā ca bhārata || 12 ||
[Analyze grammar]

tataḥ sā paṭṭamādāya kṛtvā bahuguṇaṃ śubhā |
babandha netre sve rājanpativrataparāyaṇā |
nātyaśnīyāṃ patimahamityevaṃ kṛtaniścayā || 13 ||
[Analyze grammar]

tato gāndhārarājasya putraḥ śakunirabhyayāt |
svasāraṃ parayā lakṣmyā yuktāmādāya kauravān || 14 ||
[Analyze grammar]

dattvā sa bhaginīṃ vīro yathārhaṃ ca paricchadam |
punarāyātsvanagaraṃ bhīṣmeṇa pratipūjitaḥ || 15 ||
[Analyze grammar]

gāndhāryapi varārohā śīlācāraviceṣṭitaiḥ |
tuṣṭiṃ kurūṇāṃ sarveṣāṃ janayāmāsa bhārata || 16 ||
[Analyze grammar]

vṛttenārādhya tānsarvānpativrataparāyaṇā |
vācāpi puruṣānanyānsuvratā nānvakīrtayat || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 103

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: