Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 102

vaiśaṃpāyana uvāca |
teṣu triṣu kumāreṣu jāteṣu kurujāṅgalam |
kuravo'tha kurukṣetraṃ trayametadavardhata || 1 ||
[Analyze grammar]

ūrdhvasasyābhavadbhūmiḥ sasyāni phalavanti ca |
yathartuvarṣī parjanyo bahupuṣpaphalā drumāḥ || 2 ||
[Analyze grammar]

vāhanāni prahṛṣṭāni muditā mṛgapakṣiṇaḥ |
gandhavanti ca mālyāni rasavanti phalāni ca || 3 ||
[Analyze grammar]

vaṇigbhiścāvakīryanta nagarāṇyatha śilpibhiḥ |
śūrāśca kṛtavidyāśca santaśca sukhino'bhavan || 4 ||
[Analyze grammar]

nābhavandasyavaḥ kecinnādharmarucayo janāḥ |
pradeśeṣvapi rāṣṭrāṇāṃ kṛtaṃ yugamavartata || 5 ||
[Analyze grammar]

dānakriyādharmaśīlā yajñavrataparāyaṇāḥ |
anyonyaprītisaṃyuktā vyavardhanta prajāstadā || 6 ||
[Analyze grammar]

mānakrodhavihīnāśca janā lobhavivarjitāḥ |
anyonyamabhyavardhanta dharmottaramavartata || 7 ||
[Analyze grammar]

tanmahodadhivatpūrṇaṃ nagaraṃ vai vyarocata |
dvāratoraṇaniryūhairyuktamabhracayopamaiḥ |
prāsādaśatasaṃbādhaṃ mahendrapurasaṃnibham || 8 ||
[Analyze grammar]

nadīṣu vanakhaṇḍeṣu vāpīpalvalasānuṣu |
kānaneṣu ca ramyeṣu vijahrurmuditā janāḥ || 9 ||
[Analyze grammar]

uttaraiḥ kurubhiḥ sārdhaṃ dakṣiṇāḥ kuravastadā |
vispardhamānā vyacaraṃstathā siddharṣicāraṇaiḥ |
nābhavatkṛpaṇaḥ kaścinnābhavanvidhavāḥ striyaḥ || 10 ||
[Analyze grammar]

tasmiñjanapade ramye bahavaḥ kurubhiḥ kṛtāḥ |
kūpārāmasabhāvāpyo brāhmaṇāvasathāstathā |
bhīṣmeṇa śāstrato rājansarvataḥ parirakṣite || 11 ||
[Analyze grammar]

babhūva ramaṇīyaśca caityayūpaśatāṅkitaḥ |
sa deśaḥ pararāṣṭrāṇi pratigṛhyābhivardhitaḥ |
bhīṣmeṇa vihitaṃ rāṣṭre dharmacakramavartata || 12 ||
[Analyze grammar]

kriyamāṇeṣu kṛtyeṣu kumārāṇāṃ mahātmanām |
paurajānapadāḥ sarve babhūvuḥ satatotsavāḥ || 13 ||
[Analyze grammar]

gṛheṣu kurumukhyānāṃ paurāṇāṃ ca narādhipa |
dīyatāṃ bhujyatāṃ ceti vāco'śrūyanta sarvaśaḥ || 14 ||
[Analyze grammar]

dhṛtarāṣṭraśca pāṇḍuśca viduraśca mahāmatiḥ |
janmaprabhṛti bhīṣmeṇa putravatparipālitāḥ || 15 ||
[Analyze grammar]

saṃskāraiḥ saṃskṛtāste tu vratādhyayanasaṃyutāḥ |
śramavyāyāmakuśalāḥ samapadyanta yauvanam || 16 ||
[Analyze grammar]

dhanurvede'śvapṛṣṭhe ca gadāyuddhe'sicarmaṇi |
tathaiva gajaśikṣāyāṃ nītiśāstre ca pāragāḥ || 17 ||
[Analyze grammar]

itihāsapurāṇeṣu nānāśikṣāsu cābhibho |
vedavedāṅgatattvajñāḥ sarvatra kṛtaniśramāḥ || 18 ||
[Analyze grammar]

pāṇḍurdhanuṣi vikrānto narebhyo'bhyadhiko'bhavat |
atyanyānbalavānāsīddhṛtarāṣṭro mahīpatiḥ || 19 ||
[Analyze grammar]

triṣu lokeṣu na tvāsītkaścidvidurasaṃmitaḥ |
dharmanityastato rājandharme ca paramaṃ gataḥ || 20 ||
[Analyze grammar]

pranaṣṭaṃ śaṃtanorvaṃśaṃ samīkṣya punaruddhṛtam |
tato nirvacanaṃ loke sarvarāṣṭreṣvavartata || 21 ||
[Analyze grammar]

vīrasūnāṃ kāśisute deśānāṃ kurujāṅgalam |
sarvadharmavidāṃ bhīṣmaḥ purāṇāṃ gajasāhvayam || 22 ||
[Analyze grammar]

dhṛtarāṣṭrastvacakṣuṣṭvādrājyaṃ na pratyapadyata |
karaṇatvācca viduraḥ pāṇḍurāsīnmahīpatiḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 102

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: