Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 100

vaiśaṃpāyana uvāca |
tataḥ satyavatī kāle vadhūṃ snātāmṛtau tadā |
saṃveśayantī śayane śanakairvākyamabravīt || 1 ||
[Analyze grammar]

kausalye devaraste'sti so'dya tvānupravekṣyati |
apramattā pratīkṣainaṃ niśīthe āgamiṣyati || 2 ||
[Analyze grammar]

śvaśrvāstadvacanaṃ śrutvā śayānā śayane śubhe |
sācintayattadā bhīṣmamanyāṃśca kurupuṃgavān || 3 ||
[Analyze grammar]

tato'mbikāyāṃ prathamaṃ niyuktaḥ satyavāgṛṣiḥ |
dīpyamāneṣu dīpeṣu śayanaṃ praviveśa ha || 4 ||
[Analyze grammar]

tasya kṛṣṇasya kapilā jaṭā dīpte ca locane |
babhrūṇi caiva śmaśrūṇi dṛṣṭvā devī nyamīlayat || 5 ||
[Analyze grammar]

saṃbabhūva tayā rātrau mātuḥ priyacikīrṣayā |
bhayātkāśisutā taṃ tu nāśaknodabhivīkṣitum || 6 ||
[Analyze grammar]

tato niṣkrāntamāsādya mātā putramathābravīt |
apyasyāṃ guṇavānputra rājaputro bhaviṣyati || 7 ||
[Analyze grammar]

niśamya tadvaco māturvyāsaḥ paramabuddhimān |
provācātīndriyajñāno vidhinā saṃpracoditaḥ || 8 ||
[Analyze grammar]

nāgāyutasamaprāṇo vidvānrājarṣisattamaḥ |
mahābhāgo mahāvīryo mahābuddhirbhaviṣyati || 9 ||
[Analyze grammar]

tasya cāpi śataṃ putrā bhaviṣyanti mahābalāḥ |
kiṃ tu mātuḥ sa vaiguṇyādandha eva bhaviṣyati || 10 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā mātā putramathābravīt |
nāndhaḥ kurūṇāṃ nṛpatiranurūpastapodhana || 11 ||
[Analyze grammar]

jñātivaṃśasya goptāraṃ pitṝṇāṃ vaṃśavardhanam |
dvitīyaṃ kuruvaṃśasya rājānaṃ dātumarhasi || 12 ||
[Analyze grammar]

sa tatheti pratijñāya niścakrāma mahātapāḥ |
sāpi kālena kausalyā suṣuve'ndhaṃ tamātmajam || 13 ||
[Analyze grammar]

punareva tu sā devī paribhāṣya snuṣāṃ tataḥ |
ṛṣimāvāhayatsatyā yathāpūrvamaninditā || 14 ||
[Analyze grammar]

tatastenaiva vidhinā maharṣistāmapadyata |
ambālikāmathābhyāgādṛṣiṃ dṛṣṭvā ca sāpi tam |
viṣaṇṇā pāṇḍusaṃkāśā samapadyata bhārata || 15 ||
[Analyze grammar]

tāṃ bhītāṃ pāṇḍusaṃkāśāṃ viṣaṇṇāṃ prekṣya pārthiva |
vyāsaḥ satyavatīputra idaṃ vacanamabravīt || 16 ||
[Analyze grammar]

yasmātpāṇḍutvamāpannā virūpaṃ prekṣya māmapi |
tasmādeṣa sutastubhyaṃ pāṇḍureva bhaviṣyati || 17 ||
[Analyze grammar]

nāma cāsya tadeveha bhaviṣyati śubhānane |
ityuktvā sa nirākrāmadbhagavānṛṣisattamaḥ || 18 ||
[Analyze grammar]

tato niṣkrāntamālokya satyā putramabhāṣata |
śaśaṃsa sa punarmātre tasya bālasya pāṇḍutām || 19 ||
[Analyze grammar]

taṃ mātā punarevānyamekaṃ putramayācata |
tatheti ca maharṣistāṃ mātaraṃ pratyabhāṣata || 20 ||
[Analyze grammar]

tataḥ kumāraṃ sā devī prāptakālamajījanat |
pāṇḍuṃ lakṣaṇasaṃpannaṃ dīpyamānamiva śriyā |
tasya putrā maheṣvāsā jajñire pañca pāṇḍavāḥ || 21 ||
[Analyze grammar]

ṛtukāle tato jyeṣṭhāṃ vadhūṃ tasmai nyayojayat |
sā tu rūpaṃ ca gandhaṃ ca maharṣeḥ pravicintya tam |
nākarodvacanaṃ devyā bhayātsurasutopamā || 22 ||
[Analyze grammar]

tataḥ svairbhūṣaṇairdāsīṃ bhūṣayitvāpsaropamām |
preṣayāmāsa kṛṣṇāya tataḥ kāśipateḥ sutā || 23 ||
[Analyze grammar]

dāsī ṛṣimanuprāptaṃ pratyudgamyābhivādya ca |
saṃviveśābhyanujñātā satkṛtyopacacāra ha || 24 ||
[Analyze grammar]

kāmopabhogena tu sa tasyāṃ tuṣṭimagādṛṣiḥ |
tayā sahoṣito rātriṃ maharṣiḥ prīyamāṇayā || 25 ||
[Analyze grammar]

uttiṣṭhannabravīdenāmabhujiṣyā bhaviṣyasi |
ayaṃ ca te śubhe garbhaḥ śrīmānudaramāgataḥ |
dharmātmā bhavitā loke sarvabuddhimatāṃ varaḥ || 26 ||
[Analyze grammar]

sa jajñe viduro nāma kṛṣṇadvaipāyanātmajaḥ |
dhṛtarāṣṭrasya ca bhrātā pāṇḍoścāmitabuddhimān || 27 ||
[Analyze grammar]

dharmo vidurarūpeṇa śāpāttasya mahātmanaḥ |
māṇḍavyasyārthatattvajñaḥ kāmakrodhavivarjitaḥ || 28 ||
[Analyze grammar]

sa dharmasyānṛṇo bhūtvā punarmātrā sametya ca |
tasyai garbhaṃ samāvedya tatraivāntaradhīyata || 29 ||
[Analyze grammar]

evaṃ vicitravīryasya kṣetre dvaipāyanādapi |
jajñire devagarbhābhāḥ kuruvaṃśavivardhanāḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 100

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: