Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
punarbharatavaṃśasya hetuṃ saṃtānavṛddhaye |
vakṣyāmi niyataṃ mātastanme nigadataḥ śṛṇu || 1 ||
[Analyze grammar]

brāhmaṇo guṇavānkaściddhanenopanimantryatām |
vicitravīryakṣetreṣu yaḥ samutpādayetprajāḥ || 2 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tataḥ satyavatī bhīṣmaṃ vācā saṃsajjamānayā |
vihasantīva savrīḍamidaṃ vacanamabravīt || 3 ||
[Analyze grammar]

satyametanmahābāho yathā vadasi bhārata |
viśvāsātte pravakṣyāmi saṃtānāya kulasya ca |
na te śakyamanākhyātumāpaddhīyaṃ tathāvidhā || 4 ||
[Analyze grammar]

tvameva naḥ kule dharmastvaṃ satyaṃ tvaṃ parā gatiḥ |
tasmānniśamya vākyaṃ me kuruṣva yadanantaram || 5 ||
[Analyze grammar]

dharmayuktasya dharmātmanpiturāsīttarī mama |
sā kadācidahaṃ tatra gatā prathamayauvane || 6 ||
[Analyze grammar]

atha dharmabhṛtāṃ śreṣṭhaḥ paramarṣiḥ parāśaraḥ |
ājagāma tarīṃ dhīmāṃstariṣyanyamunāṃ nadīm || 7 ||
[Analyze grammar]

sa tāryamāṇo yamunāṃ māmupetyābravīttadā |
sāntvapūrvaṃ muniśreṣṭhaḥ kāmārto madhuraṃ bahu || 8 ||
[Analyze grammar]

tamahaṃ śāpabhītā ca piturbhītā ca bhārata |
varairasulabhairuktā na pratyākhyātumutsahe || 9 ||
[Analyze grammar]

abhibhūya sa māṃ bālāṃ tejasā vaśamānayat |
tamasā lokamāvṛtya naugatāmeva bhārata || 10 ||
[Analyze grammar]

matsyagandho mahānāsītpurā mama jugupsitaḥ |
tamapāsya śubhaṃ gandhamimaṃ prādātsa me muniḥ || 11 ||
[Analyze grammar]

tato māmāha sa munirgarbhamutsṛjya māmakam |
dvīpe'syā eva saritaḥ kanyaiva tvaṃ bhaviṣyasi || 12 ||
[Analyze grammar]

pārāśaryo mahāyogī sa babhūva mahānṛṣiḥ |
kanyāputro mama purā dvaipāyana iti smṛtaḥ || 13 ||
[Analyze grammar]

yo vyasya vedāṃścaturastapasā bhagavānṛṣiḥ |
loke vyāsatvamāpede kārṣṇyātkṛṣṇatvameva ca || 14 ||
[Analyze grammar]

satyavādī śamaparastapasvī dagdhakilbiṣaḥ |
sa niyukto mayā vyaktaṃ tvayā ca amitadyute |
bhrātuḥ kṣetreṣu kalyāṇamapatyaṃ janayiṣyati || 15 ||
[Analyze grammar]

sa hi māmuktavāṃstatra smareḥ kṛtyeṣu māmiti |
taṃ smariṣye mahābāho yadi bhīṣma tvamicchasi || 16 ||
[Analyze grammar]

tava hyanumate bhīṣma niyataṃ sa mahātapāḥ |
vicitravīryakṣetreṣu putrānutpādayiṣyati || 17 ||
[Analyze grammar]

maharṣeḥ kīrtane tasya bhīṣmaḥ prāñjalirabravīt |
dharmamarthaṃ ca kāmaṃ ca trīnetānyo'nupaśyati || 18 ||
[Analyze grammar]

arthamarthānubandhaṃ ca dharmaṃ dharmānubandhanam |
kāmaṃ kāmānubandhaṃ ca viparītānpṛthakpṛthak |
yo vicintya dhiyā samyagvyavasyati sa buddhimān || 19 ||
[Analyze grammar]

tadidaṃ dharmayuktaṃ ca hitaṃ caiva kulasya naḥ |
uktaṃ bhavatyā yacchreyaḥ paramaṃ rocate mama || 20 ||
[Analyze grammar]

tatastasminpratijñāte bhīṣmeṇa kurunandana |
kṛṣṇadvaipāyanaṃ kālī cintayāmāsa vai munim || 21 ||
[Analyze grammar]

sa vedānvibruvandhīmānmāturvijñāya cintitam |
prādurbabhūvāviditaḥ kṣaṇena kurunandana || 22 ||
[Analyze grammar]

tasmai pūjāṃ tadā dattvā sutāya vidhipūrvakam |
pariṣvajya ca bāhubhyāṃ prasnavairabhiṣicya ca |
mumoca bāṣpaṃ dāśeyī putraṃ dṛṣṭvā cirasya tam || 23 ||
[Analyze grammar]

tāmadbhiḥ pariṣicyārtāṃ maharṣirabhivādya ca |
mātaraṃ pūrvajaḥ putro vyāso vacanamabravīt || 24 ||
[Analyze grammar]

bhavatyā yadabhipretaṃ tadahaṃ kartumāgataḥ |
śādhi māṃ dharmatattvajñe karavāṇi priyaṃ tava || 25 ||
[Analyze grammar]

tasmai pūjāṃ tato'kārṣītpurodhāḥ paramarṣaye |
sa ca tāṃ pratijagrāha vidhivanmantrapūrvakam || 26 ||
[Analyze grammar]

tamāsanagataṃ mātā pṛṣṭvā kuśalamavyayam |
satyavatyabhivīkṣyainamuvācedamanantaram || 27 ||
[Analyze grammar]

mātāpitroḥ prajāyante putrāḥ sādhāraṇāḥ kave |
teṣāṃ pitā yathā svāmī tathā mātā na saṃśayaḥ || 28 ||
[Analyze grammar]

vidhātṛvihitaḥ sa tvaṃ yathā me prathamaḥ sutaḥ |
vicitravīryo brahmarṣe tathā me'varajaḥ sutaḥ || 29 ||
[Analyze grammar]

yathaiva pitṛto bhīṣmastathā tvamapi mātṛtaḥ |
bhrātā vicitravīryasya yathā vā putra manyase || 30 ||
[Analyze grammar]

ayaṃ śāṃtanavaḥ satyaṃ pālayansatyavikramaḥ |
buddhiṃ na kurute'patye tathā rājyānuśāsane || 31 ||
[Analyze grammar]

sa tvaṃ vyapekṣayā bhrātuḥ saṃtānāya kulasya ca |
bhīṣmasya cāsya vacanānniyogācca mamānagha || 32 ||
[Analyze grammar]

anukrośācca bhūtānāṃ sarveṣāṃ rakṣaṇāya ca |
ānṛśaṃsyena yadbrūyāṃ tacchrutvā kartumarhasi || 33 ||
[Analyze grammar]

yavīyasastava bhrāturbhārye surasutopame |
rūpayauvanasaṃpanne putrakāme ca dharmataḥ || 34 ||
[Analyze grammar]

tayorutpādayāpatyaṃ samartho hyasi putraka |
anurūpaṃ kulasyāsya saṃtatyāḥ prasavasya ca || 35 ||
[Analyze grammar]

vyāsa uvāca |
vettha dharmaṃ satyavati paraṃ cāparameva ca |
yathā ca tava dharmajñe dharme praṇihitā matiḥ || 36 ||
[Analyze grammar]

tasmādahaṃ tvanniyogāddharmamuddiśya kāraṇam |
īpsitaṃ te kariṣyāmi dṛṣṭaṃ hyetatpurātanam || 37 ||
[Analyze grammar]

bhrātuḥ putrānpradāsyāmi mitrāvaruṇayoḥ samān |
vrataṃ caretāṃ te devyau nirdiṣṭamiha yanmayā || 38 ||
[Analyze grammar]

saṃvatsaraṃ yathānyāyaṃ tataḥ śuddhe bhaviṣyataḥ |
na hi māmavratopetā upeyātkācidaṅganā || 39 ||
[Analyze grammar]

satyavatyuvāca |
yathā sadyaḥ prapadyeta devī garbhaṃ tathā kuru |
arājakeṣu rāṣṭreṣu nāsti vṛṣṭirna devatāḥ || 40 ||
[Analyze grammar]

kathamarājakaṃ rāṣṭraṃ śakyaṃ dhārayituṃ prabho |
tasmādgarbhaṃ samādhatsva bhīṣmastaṃ vardhayiṣyati || 41 ||
[Analyze grammar]

vyāsa uvāca |
yadi putraḥ pradātavyo mayā kṣipramakālikam |
virūpatāṃ me sahatāmetadasyāḥ paraṃ vratam || 42 ||
[Analyze grammar]

yadi me sahate gandhaṃ rūpaṃ veṣaṃ tathā vapuḥ |
adyaiva garbhaṃ kausalyā viśiṣṭaṃ pratipadyatām || 43 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
samāgamanamākāṅkṣanniti so'ntarhito muniḥ |
tato'bhigamya sā devī snuṣāṃ rahasi saṃgatām |
dharmyamarthasamāyuktamuvāca vacanaṃ hitam || 44 ||
[Analyze grammar]

kausalye dharmatantraṃ yadbravīmi tvāṃ nibodha me |
bharatānāṃ samucchedo vyaktaṃ madbhāgyasaṃkṣayāt || 45 ||
[Analyze grammar]

vyathitāṃ māṃ ca saṃprekṣya pitṛvaṃśaṃ ca pīḍitam |
bhīṣmo buddhimadānme'tra dharmasya ca vivṛddhaye || 46 ||
[Analyze grammar]

sā ca buddhistavādhīnā putri jñātaṃ mayeti ha |
naṣṭaṃ ca bhārataṃ vaṃśaṃ punareva samuddhara || 47 ||
[Analyze grammar]

putraṃ janaya suśroṇi devarājasamaprabham |
sa hi rājyadhuraṃ gurvīmudvakṣyati kulasya naḥ || 48 ||
[Analyze grammar]

sā dharmato'nunīyaināṃ kathaṃciddharmacāriṇīm |
bhojayāmāsa viprāṃśca devarṣīnatithīṃstathā || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 99

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: