Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
jāmadagnyena rāmeṇa piturvadhamamṛṣyatā |
kruddhena ca mahābhāge haihayādhipatirhataḥ |
śatāni daśa bāhūnāṃ nikṛttānyarjunasya vai || 1 ||
[Analyze grammar]

punaśca dhanurādāya mahāstrāṇi pramuñcatā |
nirdagdhaṃ kṣatramasakṛdrathena jayatā mahīm || 2 ||
[Analyze grammar]

evamuccāvacairastrairbhārgaveṇa mahātmanā |
triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā purā || 3 ||
[Analyze grammar]

tataḥ saṃbhūya sarvābhiḥ kṣatriyābhiḥ samantataḥ |
utpāditānyapatyāni brāhmaṇairniyatātmabhiḥ || 4 ||
[Analyze grammar]

pāṇigrāhasya tanaya iti vedeṣu niścitam |
dharmaṃ manasi saṃsthāpya brāhmaṇāṃstāḥ samabhyayuḥ |
loke'pyācarito dṛṣṭaḥ kṣatriyāṇāṃ punarbhavaḥ || 5 ||
[Analyze grammar]

athotathya iti khyāta āsīddhīmānṛṣiḥ purā |
mamatā nāma tasyāsīdbhāryā paramasaṃmatā || 6 ||
[Analyze grammar]

utathyasya yavīyāṃstu purodhāstridivaukasām |
bṛhaspatirbṛhattejā mamatāṃ so'nvapadyata || 7 ||
[Analyze grammar]

uvāca mamatā taṃ tu devaraṃ vadatāṃ varam |
antarvatnī ahaṃ bhrātrā jyeṣṭhenāramyatāmiti || 8 ||
[Analyze grammar]

ayaṃ ca me mahābhāga kukṣāveva bṛhaspate |
autathyo vedamatraiva ṣaḍaṅgaṃ pratyadhīyata || 9 ||
[Analyze grammar]

amogharetāstvaṃ cāpi nūnaṃ bhavitumarhasi |
tasmādevaṃgate'dya tvamupāramitumarhasi || 10 ||
[Analyze grammar]

evamuktastayā samyagbṛhattejā bṛhaspatiḥ |
kāmātmānaṃ tadātmānaṃ na śaśāka niyacchitum || 11 ||
[Analyze grammar]

saṃbabhūva tataḥ kāmī tayā sārdhamakāmayā |
utsṛjantaṃ tu taṃ retaḥ sa garbhastho'bhyabhāṣata || 12 ||
[Analyze grammar]

bhostāta kanyasa vade dvayornāstyatra saṃbhavaḥ |
amoghaśukraśca bhavānpūrvaṃ cāhamihāgataḥ || 13 ||
[Analyze grammar]

śaśāpa taṃ tataḥ kruddha evamukto bṛhaspatiḥ |
utathyaputraṃ garbhasthaṃ nirbhartsya bhagavānṛṣiḥ || 14 ||
[Analyze grammar]

yasmāttvamīdṛśe kāle sarvabhūtepsite sati |
evamāttha vacastasmāttamo dīrghaṃ pravekṣyasi || 15 ||
[Analyze grammar]

sa vai dīrghatamā nāma śāpādṛṣirajāyata |
bṛhaspaterbṛhatkīrterbṛhaspatirivaujasā || 16 ||
[Analyze grammar]

sa putrāñjanayāmāsa gautamādīnmahāyaśāḥ |
ṛṣerutathyasya tadā saṃtānakulavṛddhaye || 17 ||
[Analyze grammar]

lobhamohābhibhūtāste putrāstaṃ gautamādayaḥ |
kāṣṭhe samudge prakṣipya gaṅgāyāṃ samavāsṛjan || 18 ||
[Analyze grammar]

na syādandhaśca vṛddhaśca bhartavyo'yamiti sma te |
cintayitvā tataḥ krūrāḥ pratijagmuratho gṛhān || 19 ||
[Analyze grammar]

so'nusrotastadā rājanplavamāna ṛṣistataḥ |
jagāma subahūndeśānandhastenoḍupena ha || 20 ||
[Analyze grammar]

taṃ tu rājā balirnāma sarvadharmaviśāradaḥ |
apaśyanmajjanagataḥ srotasābhyāśamāgatam || 21 ||
[Analyze grammar]

jagrāha cainaṃ dharmātmā baliḥ satyaparākramaḥ |
jñātvā cainaṃ sa vavre'tha putrārthaṃ manujarṣabha || 22 ||
[Analyze grammar]

saṃtānārthaṃ mahābhāga bhāryāsu mama mānada |
putrāndharmārthakuśalānutpādayitumarhasi || 23 ||
[Analyze grammar]

evamuktaḥ sa tejasvī taṃ tathetyuktavānṛṣiḥ |
tasmai sa rājā svāṃ bhāryāṃ sudeṣṇāṃ prāhiṇottadā || 24 ||
[Analyze grammar]

andhaṃ vṛddhaṃ ca taṃ matvā na sā devī jagāma ha |
svāṃ tu dhātreyikāṃ tasmai vṛddhāya prāhiṇottadā || 25 ||
[Analyze grammar]

tasyāṃ kākṣīvadādīnsa śūdrayonāvṛṣirvaśī |
janayāmāsa dharmātmā putrānekādaśaiva tu || 26 ||
[Analyze grammar]

kākṣīvadādīnputrāṃstāndṛṣṭvā sarvānadhīyataḥ |
uvāca tamṛṣiṃ rājā mamaita iti vīryavān || 27 ||
[Analyze grammar]

netyuvāca maharṣistaṃ mamaivaita iti bruvan |
śūdrayonau mayā hīme jātāḥ kākṣīvadādayaḥ || 28 ||
[Analyze grammar]

andhaṃ vṛddhaṃ ca māṃ matvā sudeṣṇā mahiṣī tava |
avamanya dadau mūḍhā śūdrāṃ dhātreyikāṃ hi me || 29 ||
[Analyze grammar]

tataḥ prasādayāmāsa punastamṛṣisattamam |
baliḥ sudeṣṇāṃ bhāryāṃ ca tasmai tāṃ prāhiṇotpunaḥ || 30 ||
[Analyze grammar]

tāṃ sa dīrghatamāṅgeṣu spṛṣṭvā devīmathābravīt |
bhaviṣyati kumāraste tejasvī satyavāgiti || 31 ||
[Analyze grammar]

tatrāṅgo nāma rājarṣiḥ sudeṣṇāyāmajāyata |
evamanye maheṣvāsā brāhmaṇaiḥ kṣatriyā bhuvi || 32 ||
[Analyze grammar]

jātāḥ paramadharmajñā vīryavanto mahābalāḥ |
etacchrutvā tvamapyatra mātaḥ kuru yathepsitam || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 98

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: