Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

aṣṭaka uvāca |
carangṛhasthaḥ kathameti devānkathaṃ bhikṣuḥ kathamācāryakarmā |
vānaprasthaḥ satpathe saṃniviṣṭo bahūnyasminsaṃprati vedayanti || 1 ||
[Analyze grammar]

yayātiruvāca |
āhūtādhyāyī gurukarmasvacodyaḥ pūrvotthāyī caramaṃ copaśāyī |
mṛdurdānto dhṛtimānapramattaḥ svādhyāyaśīlaḥ sidhyati brahmacārī || 2 ||
[Analyze grammar]

dharmāgataṃ prāpya dhanaṃ yajeta dadyātsadaivātithīnbhojayecca |
anādadānaśca parairadattaṃ saiṣā gṛhasthopaniṣatpurāṇī || 3 ||
[Analyze grammar]

svavīryajīvī vṛjinānnivṛtto dātā parebhyo na paropatāpī |
tādṛṅmuniḥ siddhimupaiti mukhyāṃ vasannaraṇye niyatāhāraceṣṭaḥ || 4 ||
[Analyze grammar]

aśilpajīvī nagṛhaśca nityaṃ jitendriyaḥ sarvato vipramuktaḥ |
anokasārī laghuralpacāraścarandeśānekacaraḥ sa bhikṣuḥ || 5 ||
[Analyze grammar]

rātryā yayā cābhijitāśca lokā bhavanti kāmā vijitāḥ sukhāśca |
tāmeva rātriṃ prayateta vidvānaraṇyasaṃstho bhavituṃ yatātmā || 6 ||
[Analyze grammar]

daśaiva pūrvāndaśa cāparāṃstu jñātīnsahātmānamathaikaviṃśam |
araṇyavāsī sukṛte dadhāti vimucyāraṇye svaśarīradhātūn || 7 ||
[Analyze grammar]

aṣṭaka uvāca |
kati svideva munayo maunāni kati cāpyuta |
bhavantīti tadācakṣva śrotumicchāmahe vayam || 8 ||
[Analyze grammar]

yayātiruvāca |
araṇye vasato yasya grāmo bhavati pṛṣṭhataḥ |
grāme vā vasato'raṇyaṃ sa muniḥ syājjanādhipa || 9 ||
[Analyze grammar]

aṣṭaka uvāca |
kathaṃ svidvasato'raṇye grāmo bhavati pṛṣṭhataḥ |
grāme vā vasato'raṇyaṃ kathaṃ bhavati pṛṣṭhataḥ || 10 ||
[Analyze grammar]

yayātiruvāca |
na grāmyamupayuñjīta ya āraṇyo munirbhavet |
tathāsya vasato'raṇye grāmo bhavati pṛṣṭhataḥ || 11 ||
[Analyze grammar]

anagniraniketaśca agotracaraṇo muniḥ |
kaupīnācchādanaṃ yāvattāvadicchecca cīvaram || 12 ||
[Analyze grammar]

yāvatprāṇābhisaṃdhānaṃ tāvadicchecca bhojanam |
tathāsya vasato grāme'raṇyaṃ bhavati pṛṣṭhataḥ || 13 ||
[Analyze grammar]

yastu kāmānparityajya tyaktakarmā jitendriyaḥ |
ātiṣṭheta munirmaunaṃ sa loke siddhimāpnuyāt || 14 ||
[Analyze grammar]

dhautadantaṃ kṛttanakhaṃ sadā snātamalaṃkṛtam |
asitaṃ sitakarmasthaṃ kastaṃ nārcitumarhati || 15 ||
[Analyze grammar]

tapasā karśitaḥ kṣāmaḥ kṣīṇamāṃsāsthiśoṇitaḥ |
yadā bhavati nirdvandvo munirmaunaṃ samāsthitaḥ |
atha lokamimaṃ jitvā lokaṃ vijayate param || 16 ||
[Analyze grammar]

āsyena tu yadāhāraṃ govanmṛgayate muniḥ |
athāsya lokaḥ pūrvo yaḥ so'mṛtatvāya kalpate || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 86

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: