Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

aṣṭaka uvāca |
yadāvaso nandane kāmarūpī saṃvatsarāṇāmayutaṃ śatānām |
kiṃ kāraṇaṃ kārtayugapradhāna hitvā tattvaṃ vasudhāmanvapadyaḥ || 1 ||
[Analyze grammar]

yayātiruvāca |
jñātiḥ suhṛtsvajano yo yatheha kṣīṇe vitte tyajyate mānavairhi |
tathā tatra kṣīṇapuṇyaṃ manuṣyaṃ tyajanti sadyaḥ seśvarā devasaṃghāḥ || 2 ||
[Analyze grammar]

aṣṭaka uvāca |
kathaṃ tasminkṣīṇapuṇyā bhavanti saṃmuhyate me'tra mano'timātram |
kiṃviśiṣṭāḥ kasya dhāmopayānti tadvai brūhi kṣetravittvaṃ mato me || 3 ||
[Analyze grammar]

yayātiruvāca |
imaṃ bhaumaṃ narakaṃ te patanti lālapyamānā naradeva sarve |
te kaṅkagomāyubalāśanārthaṃ kṣīṇā vivṛddhiṃ bahudhā vrajanti || 4 ||
[Analyze grammar]

tasmādetadvarjanīyaṃ nareṇa duṣṭaṃ loke garhaṇīyaṃ ca karma |
ākhyātaṃ te pārthiva sarvametadbhūyaścedānīṃ vada kiṃ te vadāmi || 5 ||
[Analyze grammar]

aṣṭaka uvāca |
yadā tu tānvitudante vayāṃsi tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ |
kathaṃ bhavanti kathamābhavanti na bhaumamanyaṃ narakaṃ śṛṇomi || 6 ||
[Analyze grammar]

yayātiruvāca |
ūrdhvaṃ dehātkarmaṇo jṛmbhamāṇādvyaktaṃ pṛthivyāmanusaṃcaranti |
imaṃ bhaumaṃ narakaṃ te patanti nāvekṣante varṣapūgānanekān || 7 ||
[Analyze grammar]

ṣaṣṭiṃ sahasrāṇi patanti vyomni tathā aśītiṃ parivatsarāṇi |
tānvai tudanti prapatataḥ prapātaṃ bhīmā bhaumā rākṣasāstīkṣṇadaṃṣṭrāḥ || 8 ||
[Analyze grammar]

aṣṭaka uvāca |
yadenasaste patatastudanti bhīmā bhaumā rākṣasāstīkṣṇadaṃṣṭrāḥ |
kathaṃ bhavanti kathamābhavanti kathaṃbhūtā garbhabhūtā bhavanti || 9 ||
[Analyze grammar]

yayātiruvāca |
asraṃ retaḥ puṣpaphalānupṛktamanveti tadvai puruṣeṇa sṛṣṭam |
sa vai tasyā raja āpadyate vai sa garbhabhūtaḥ samupaiti tatra || 10 ||
[Analyze grammar]

vanaspatīṃścauṣadhīścāviśanti apo vāyuṃ pṛthivīṃ cāntarikṣam |
catuṣpadaṃ dvipadaṃ cāpi sarvamevaṃbhūtā garbhabhūtā bhavanti || 11 ||
[Analyze grammar]

aṣṭaka uvāca |
anyadvapurvidadhātīha garbha utāhosvitsvena kāmena yāti |
āpadyamāno narayonimetāmācakṣva me saṃśayātprabravīmi || 12 ||
[Analyze grammar]

śarīradehādisamucchrayaṃ ca cakṣuḥśrotre labhate kena saṃjñām |
etattattvaṃ sarvamācakṣva pṛṣṭaḥ kṣetrajñaṃ tvāṃ tāta manyāma sarve || 13 ||
[Analyze grammar]

yayātiruvāca |
vāyuḥ samutkarṣati garbhayonimṛtau retaḥ puṣparasānupṛktam |
sa tatra tanmātrakṛtādhikāraḥ krameṇa saṃvardhayatīha garbham || 14 ||
[Analyze grammar]

sa jāyamāno vigṛhītagātraḥ ṣaḍjñānaniṣṭhāyatano manuṣyaḥ |
sa śrotrābhyāṃ vedayatīha śabdaṃ sarvaṃ rūpaṃ paśyati cakṣuṣā ca || 15 ||
[Analyze grammar]

ghrāṇena gandhaṃ jihvayātho rasaṃ ca tvacā sparśaṃ manasā veda bhāvam |
ityaṣṭakehopacitiṃ ca viddhi mahātmanaḥ prāṇabhṛtaḥ śarīre || 16 ||
[Analyze grammar]

aṣṭaka uvāca |
yaḥ saṃsthitaḥ puruṣo dahyate vā nikhanyate vāpi nighṛṣyate vā |
abhāvabhūtaḥ sa vināśametya kenātmānaṃ cetayate purastāt || 17 ||
[Analyze grammar]

yayātiruvāca |
hitvā so'sūnsuptavanniṣṭanitvā purodhāya sukṛtaṃ duṣkṛtaṃ ca |
anyāṃ yoniṃ pavanāgrānusārī hitvā dehaṃ bhajate rājasiṃha || 18 ||
[Analyze grammar]

puṇyāṃ yoniṃ puṇyakṛto vrajanti pāpāṃ yoniṃ pāpakṛto vrajanti |
kīṭāḥ pataṃgāśca bhavanti pāpā na me vivakṣāsti mahānubhāva || 19 ||
[Analyze grammar]

catuṣpadā dvipadāḥ ṣaṭpadāśca tathābhūtā garbhabhūtā bhavanti |
ākhyātametannikhilena sarvaṃ bhūyastu kiṃ pṛcchasi rājasiṃha || 20 ||
[Analyze grammar]

aṣṭaka uvāca |
kiṃ svitkṛtvā labhate tāta lokānmartyaḥ śreṣṭhāṃstapasā vidyayā vā |
tanme pṛṣṭaḥ śaṃsa sarvaṃ yathāvacchubhāṃllokānyena gacchetkrameṇa || 21 ||
[Analyze grammar]

yayātiruvāca |
tapaśca dānaṃ ca śamo damaśca hrīrārjavaṃ sarvabhūtānukampā |
naśyanti mānena tamo'bhibhūtāḥ puṃsaḥ sadaiveti vadanti santaḥ || 22 ||
[Analyze grammar]

adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ pareṣām |
tasyāntavantaśca bhavanti lokā na cāsya tadbrahma phalaṃ dadāti || 23 ||
[Analyze grammar]

catvāri karmāṇyabhayaṃkarāṇi bhayaṃ prayacchantyayathākṛtāni |
mānāgnihotramuta mānamaunaṃ mānenādhītamuta mānayajñaḥ || 24 ||
[Analyze grammar]

na mānyamāno mudamādadīta na saṃtāpaṃ prāpnuyāccāvamānāt |
santaḥ sataḥ pūjayantīha loke nāsādhavaḥ sādhubuddhiṃ labhante || 25 ||
[Analyze grammar]

iti dadyāditi yajedityadhīyīta me vratam |
ityasminnabhayānyāhustāni varjyāni nityaśaḥ || 26 ||
[Analyze grammar]

yenāśrayaṃ vedayante purāṇaṃ manīṣiṇo mānasamānabhaktam |
tanniḥśreyastaijasaṃ rūpametya parāṃ śāntiṃ prāpnuyuḥ pretya ceha || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 85

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: