Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yayātiruvāca |
ahaṃ yayātirnahuṣasya putraḥ pūroḥ pitā sarvabhūtāvamānāt |
prabhraṃśitaḥ surasiddharṣilokātparicyutaḥ prapatāmyalpapuṇyaḥ || 1 ||
[Analyze grammar]

ahaṃ hi pūrvo vayasā bhavadbhyastenābhivādaṃ bhavatāṃ na prayuñje |
yo vidyayā tapasā janmanā vā vṛddhaḥ sa pūjyo bhavati dvijānām || 2 ||
[Analyze grammar]

aṣṭaka uvāca |
avādīścedvayasā yaḥ sa vṛddha iti rājannābhyavadaḥ kathaṃcit |
yo vai vidvānvayasā sansma vṛddhaḥ sa eva pūjyo bhavati dvijānām || 3 ||
[Analyze grammar]

yayātiruvāca |
pratikūlaṃ karmaṇāṃ pāpamāhustadvartate'pravaṇe pāpalokyam |
santo'satāṃ nānuvartanti caitadyathā ātmaiṣāmanukūlavādī || 4 ||
[Analyze grammar]

abhūddhanaṃ me vipulaṃ mahadvai viceṣṭamāno nādhigantā tadasmi |
evaṃ pradhāryātmahite niviṣṭo yo vartate sa vijānāti jīvan || 5 ||
[Analyze grammar]

nānābhāvā bahavo jīvaloke daivādhīnā naṣṭaceṣṭādhikārāḥ |
tattatprāpya na vihanyeta dhīro diṣṭaṃ balīya iti matvātmabuddhyā || 6 ||
[Analyze grammar]

sukhaṃ hi janturyadi vāpi duḥkhaṃ daivādhīnaṃ vindati nātmaśaktyā |
tasmāddiṣṭaṃ balavanmanyamāno na saṃjvarennāpi hṛṣyetkadācit || 7 ||
[Analyze grammar]

duḥkhe na tapyenna sukhena hṛṣyetsamena varteta sadaiva dhīraḥ |
diṣṭaṃ balīya iti manyamāno na saṃjvarennāpi hṛṣyetkadācit || 8 ||
[Analyze grammar]

bhaye na muhyāmyaṣṭakāhaṃ kadācitsaṃtāpo me mānaso nāsti kaścit |
dhātā yathā māṃ vidadhāti loke dhruvaṃ tathāhaṃ bhaviteti matvā || 9 ||
[Analyze grammar]

saṃsvedajā aṇḍajā udbhidāśca sarīsṛpāḥ kṛmayo'thāpsu matsyāḥ |
tathāśmānastṛṇakāṣṭhaṃ ca sarvaṃ diṣṭakṣaye svāṃ prakṛtiṃ bhajante || 10 ||
[Analyze grammar]

anityatāṃ sukhaduḥkhasya buddhvā kasmātsaṃtāpamaṣṭakāhaṃ bhajeyam |
kiṃ kuryāṃ vai kiṃ ca kṛtvā na tapye tasmātsaṃtāpaṃ varjayāmyapramattaḥ || 11 ||
[Analyze grammar]

aṣṭaka uvāca |
ye ye lokāḥ pārthivendra pradhānāstvayā bhuktā yaṃ ca kālaṃ yathā ca |
tanme rājanbrūhi sarvaṃ yathāvatkṣetrajñavadbhāṣase tvaṃ hi dharmān || 12 ||
[Analyze grammar]

yayātiruvāca |
rājāhamāsamiha sārvabhaumastato lokānmahato ajayaṃ vai |
tatrāvasaṃ varṣasahasramātraṃ tato lokaṃ paramasmyabhyupetaḥ || 13 ||
[Analyze grammar]

tataḥ purīṃ puruhūtasya ramyāṃ sahasradvārāṃ śatayojanāyatām |
adhyāvasaṃ varṣasahasramātraṃ tato lokaṃ paramasmyabhyupetaḥ || 14 ||
[Analyze grammar]

tato divyamajaraṃ prāpya lokaṃ prajāpaterlokapaterdurāpam |
tatrāvasaṃ varṣasahasramātraṃ tato lokaṃ paramasmyabhyupetaḥ || 15 ||
[Analyze grammar]

devasya devasya niveśane ca vijitya lokānavasaṃ yatheṣṭam |
saṃpūjyamānastridaśaiḥ samastaistulyaprabhāvadyutirīśvarāṇām || 16 ||
[Analyze grammar]

tathāvasaṃ nandane kāmarūpī saṃvatsarāṇāmayutaṃ śatānām |
sahāpsarobhirviharanpuṇyagandhānpaśyannagānpuṣpitāṃścārurūpān || 17 ||
[Analyze grammar]

tatrasthaṃ māṃ devasukheṣu saktaṃ kāle'tīte mahati tato'timātram |
dūto devānāmabravīdugrarūpo dhvaṃsetyuccaistriḥ plutena svareṇa || 18 ||
[Analyze grammar]

etāvanme viditaṃ rājasiṃha tato bhraṣṭo'haṃ nandanātkṣīṇapuṇyaḥ |
vāco'śrauṣaṃ cāntarikṣe surāṇāmanukrośācchocatāṃ mānavendra || 19 ||
[Analyze grammar]

aho kaṣṭaṃ kṣīṇapuṇyo yayātiḥ patatyasau puṇyakṛtpuṇyakīrtiḥ |
tānabruvaṃ patamānastato'haṃ satāṃ madhye nipateyaṃ kathaṃ nu || 20 ||
[Analyze grammar]

tairākhyātā bhavatāṃ yajñabhūmiḥ samīkṣya caināṃ tvaritamupāgato'smi |
havirgandhaṃ deśikaṃ yajñabhūmerdhūmāpāṅgaṃ pratigṛhya pratītaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 84

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: