Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

indra uvāca |
sarvāṇi karmāṇi samāpya rājangṛhānparityajya vanaṃ gato'si |
tattvāṃ pṛcchāmi nahuṣasya putra kenāsi tulyastapasā yayāte || 1 ||
[Analyze grammar]

yayātiruvāca |
nāhaṃ devamanuṣyeṣu na gandharvamaharṣiṣu |
ātmanastapasā tulyaṃ kaṃcitpaśyāmi vāsava || 2 ||
[Analyze grammar]

indra uvāca |
yadāvamaṃsthāḥ sadṛśaḥ śreyasaśca pāpīyasaścāviditaprabhāvaḥ |
tasmāllokā antavantastaveme kṣīṇe puṇye patitāsyadya rājan || 3 ||
[Analyze grammar]

yayātiruvāca |
surarṣigandharvanarāvamānātkṣayaṃ gatā me yadi śakra lokāḥ |
iccheyaṃ vai suralokādvihīnaḥ satāṃ madhye patituṃ devarāja || 4 ||
[Analyze grammar]

indra uvāca |
satāṃ sakāśe patitāsi rājaṃścyutaḥ pratiṣṭhāṃ yatra labdhāsi bhūyaḥ |
evaṃ viditvā tu punaryayāte na te'vamānyāḥ sadṛśaḥ śreyasaśca || 5 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tataḥ prahāyāmararājajuṣṭānpuṇyāṃllokānpatamānaṃ yayātim |
saṃprekṣya rājarṣivaro'ṣṭakastamuvāca saddharmavidhānagoptā || 6 ||
[Analyze grammar]

kastvaṃ yuvā vāsavatulyarūpaḥ svatejasā dīpyamāno yathāgniḥ |
patasyudīrṇāmbudharāndhakārātkhātkhecarāṇāṃ pravaro yathārkaḥ || 7 ||
[Analyze grammar]

dṛṣṭvā ca tvāṃ sūryapathātpatantaṃ vaiśvānarārkadyutimaprameyam |
kiṃ nu svidetatpatatīti sarve vitarkayantaḥ parimohitāḥ smaḥ || 8 ||
[Analyze grammar]

dṛṣṭvā ca tvāṃ viṣṭhitaṃ devamārge śakrārkaviṣṇupratimaprabhāvam |
abhyudgatāstvāṃ vayamadya sarve tattvaṃ pāte tava jijñāsamānāḥ || 9 ||
[Analyze grammar]

na cāpi tvāṃ dhṛṣṇumaḥ praṣṭumagre na ca tvamasmānpṛcchasi ye vayaṃ smaḥ |
tattvāṃ pṛcchāmaḥ spṛhaṇīyarūpaṃ kasya tvaṃ vā kiṃnimittaṃ tvamāgāḥ || 10 ||
[Analyze grammar]

bhayaṃ tu te vyetu viṣādamohau tyajāśu devendrasamānarūpa |
tvāṃ vartamānaṃ hi satāṃ sakāśe nālaṃ prasoḍhuṃ balahāpi śakraḥ || 11 ||
[Analyze grammar]

santaḥ pratiṣṭhā hi sukhacyutānāṃ satāṃ sadaivāmararājakalpa |
te saṃgatāḥ sthāvarajaṅgameśāḥ pratiṣṭhitastvaṃ sadṛśeṣu satsu || 12 ||
[Analyze grammar]

prabhuragniḥ pratapane bhūmirāvapane prabhuḥ |
prabhuḥ sūryaḥ prakāśitve satāṃ cābhyāgataḥ prabhuḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 83

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: