Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
svargataḥ sa tu rājendro nivasandevasadmani |
pūjitastridaśaiḥ sādhyairmarudbhirvasubhistathā || 1 ||
[Analyze grammar]

devalokādbrahmalokaṃ saṃcaranpuṇyakṛdvaśī |
avasatpṛthivīpālo dīrghakālamiti śrutiḥ || 2 ||
[Analyze grammar]

sa kadācinnṛpaśreṣṭho yayātiḥ śakramāgamat |
kathānte tatra śakreṇa pṛṣṭaḥ sa pṛthivīpatiḥ || 3 ||
[Analyze grammar]

śakra uvāca |
yadā sa pūrustava rūpeṇa rājañjarāṃ gṛhītvā pracacāra bhūmau |
tadā rājyaṃ saṃpradāyaiva tasmai tvayā kimuktaḥ kathayeha satyam || 4 ||
[Analyze grammar]

yayātiruvāca |
gaṅgāyamunayormadhye kṛtsno'yaṃ viṣayastava |
madhye pṛthivyāstvaṃ rājā bhrātaro'ntyādhipāstava || 5 ||
[Analyze grammar]

akrodhanaḥ krodhanebhyo viśiṣṭastathā titikṣuratitikṣorviśiṣṭaḥ |
amānuṣebhyo mānuṣāśca pradhānā vidvāṃstathaivāviduṣaḥ pradhānaḥ || 6 ||
[Analyze grammar]

ākruśyamāno nākrośenmanyureva titikṣataḥ |
ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati || 7 ||
[Analyze grammar]

nāruṃtudaḥ syānna nṛśaṃsavādī na hīnataḥ paramabhyādadīta |
yayāsya vācā para udvijeta na tāṃ vadedruśatīṃ pāpalokyām || 8 ||
[Analyze grammar]

aruṃtudaṃ puruṣaṃ rūkṣavācaṃ vākkaṇṭakairvitudantaṃ manuṣyān |
vidyādalakṣmīkatamaṃ janānāṃ mukhe nibaddhāṃ nirṛtiṃ vahantam || 9 ||
[Analyze grammar]

sadbhiḥ purastādabhipūjitaḥ syātsadbhistathā pṛṣṭhato rakṣitaḥ syāt |
sadāsatāmativādāṃstitikṣetsatāṃ vṛttaṃ cādadītāryavṛttaḥ || 10 ||
[Analyze grammar]

vāksāyakā vadanānniṣpatanti yairāhataḥ śocati rātryahāni |
parasya vā marmasu ye patanti tānpaṇḍito nāvasṛjetpareṣu || 11 ||
[Analyze grammar]

na hīdṛśaṃ saṃvananaṃ triṣu lokeṣu vidyate |
yathā maitrī ca bhūteṣu dānaṃ ca madhurā ca vāk || 12 ||
[Analyze grammar]

tasmātsāntvaṃ sadā vācyaṃ na vācyaṃ paruṣaṃ kvacit |
pūjyānsaṃpūjayeddadyānna ca yācetkadācana || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 82

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: