Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
pauraveṇātha vayasā yayātirnahuṣātmajaḥ |
prītiyukto nṛpaśreṣṭhaścacāra viṣayānpriyān || 1 ||
[Analyze grammar]

yathākāmaṃ yathotsāhaṃ yathākālaṃ yathāsukham |
dharmāviruddhānrājendro yathārhati sa eva hi || 2 ||
[Analyze grammar]

devānatarpayadyajñaiḥ śrāddhaistadvatpitṝnapi |
dīnānanugrahairiṣṭaiḥ kāmaiśca dvijasattamān || 3 ||
[Analyze grammar]

atithīnannapānaiśca viśaśca paripālanaiḥ |
ānṛśaṃsyena śūdrāṃśca dasyūnsaṃnigraheṇa ca || 4 ||
[Analyze grammar]

dharmeṇa ca prajāḥ sarvā yathāvadanurañjayan |
yayātiḥ pālayāmāsa sākṣādindra ivāparaḥ || 5 ||
[Analyze grammar]

sa rājā siṃhavikrānto yuvā viṣayagocaraḥ |
avirodhena dharmasya cacāra sukhamuttamam || 6 ||
[Analyze grammar]

sa saṃprāpya śubhānkāmāṃstṛptaḥ khinnaśca pārthivaḥ |
kālaṃ varṣasahasrāntaṃ sasmāra manujādhipaḥ || 7 ||
[Analyze grammar]

parisaṃkhyāya kālajñaḥ kalāḥ kāṣṭhāśca vīryavān |
pūrṇaṃ matvā tataḥ kālaṃ pūruṃ putramuvāca ha || 8 ||
[Analyze grammar]

yathākāmaṃ yathotsāhaṃ yathākālamariṃdama |
sevitā viṣayāḥ putra yauvanena mayā tava || 9 ||
[Analyze grammar]

pūro prīto'smi bhadraṃ te gṛhāṇedaṃ svayauvanam |
rājyaṃ caiva gṛhāṇedaṃ tvaṃ hi me priyakṛtsutaḥ || 10 ||
[Analyze grammar]

pratipede jarāṃ rājā yayātirnāhuṣastadā |
yauvanaṃ pratipede ca pūruḥ svaṃ punarātmanaḥ || 11 ||
[Analyze grammar]

abhiṣektukāmaṃ nṛpatiṃ pūruṃ putraṃ kanīyasam |
brāhmaṇapramukhā varṇā idaṃ vacanamabruvan || 12 ||
[Analyze grammar]

kathaṃ śukrasya naptāraṃ devayānyāḥ sutaṃ prabho |
jyeṣṭhaṃ yadumatikramya rājyaṃ pūroḥ pradāsyasi || 13 ||
[Analyze grammar]

yadurjyeṣṭhastava suto jātastamanu turvasuḥ |
śarmiṣṭhāyāḥ suto druhyustato'nuḥ pūrureva ca || 14 ||
[Analyze grammar]

kathaṃ jyeṣṭhānatikramya kanīyānrājyamarhati |
etatsaṃbodhayāmastvāṃ dharmaṃ tvamanupālaya || 15 ||
[Analyze grammar]

yayātiruvāca |
brāhmaṇapramukhā varṇāḥ sarve śṛṇvantu me vacaḥ |
jyeṣṭhaṃ prati yathā rājyaṃ na deyaṃ me kathaṃcana || 16 ||
[Analyze grammar]

mama jyeṣṭhena yadunā niyogo nānupālitaḥ |
pratikūlaḥ pituryaśca na sa putraḥ satāṃ mataḥ || 17 ||
[Analyze grammar]

mātāpitrorvacanakṛddhitaḥ pathyaśca yaḥ sutaḥ |
sa putraḥ putravadyaśca vartate pitṛmātṛṣu || 18 ||
[Analyze grammar]

yadunāhamavajñātastathā turvasunāpi ca |
druhyunā cānunā caiva mayyavajñā kṛtā bhṛśam || 19 ||
[Analyze grammar]

pūruṇā me kṛtaṃ vākyaṃ mānitaśca viśeṣataḥ |
kanīyānmama dāyādo jarā yena dhṛtā mama |
mama kāmaḥ sa ca kṛtaḥ pūruṇā putrarūpiṇā || 20 ||
[Analyze grammar]

śukreṇa ca varo dattaḥ kāvyenośanasā svayam |
putro yastvānuvarteta sa rājā pṛthivīpatiḥ |
bhavato'nunayāmyevaṃ pūrū rājye'bhiṣicyatām || 21 ||
[Analyze grammar]

prakṛtaya ūcuḥ |
yaḥ putro guṇasaṃpanno mātāpitrorhitaḥ sadā |
sarvamarhati kalyāṇaṃ kanīyānapi sa prabho || 22 ||
[Analyze grammar]

arhaḥ pūruridaṃ rājyaṃ yaḥ sutaḥ priyakṛttava |
varadānena śukrasya na śakyaṃ vaktumuttaram || 23 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
paurajānapadaistuṣṭairityukto nāhuṣastadā |
abhyaṣiñcattataḥ pūruṃ rājye sve sutamātmajam || 24 ||
[Analyze grammar]

dattvā ca pūrave rājyaṃ vanavāsāya dīkṣitaḥ |
purātsa niryayau rājā brāhmaṇaistāpasaiḥ saha || 25 ||
[Analyze grammar]

yadostu yādavā jātāsturvasoryavanāḥ sutāḥ |
druhyorapi sutā bhojā anostu mlecchajātayaḥ || 26 ||
[Analyze grammar]

pūrostu pauravo vaṃśo yatra jāto'si pārthiva |
idaṃ varṣasahasrāya rājyaṃ kārayituṃ vaśī || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 80

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: